पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । शब्दात् पिकादिशब्दानां कोकिले शक्तिप्रहः । एवं व्यवहारादपि यथा प्रयोजकवृद्धेन घटमानयेत्युकं तत्र तच्छुत्वा मा प्रयोज्यवृद्धेन घट आनीतस्तद्वधार्य पार्श्वस्थो बालो घटान- थनरूपकार्य घटनानयेति. शब्दप्रयोज्यामित्यवधारयति । ततश्च घर्ट नय गां बधानेत्यादि- प्रभा. लक्षण कल्पतमधुक्ताभिति तन्न तथा सत्यस्मृतमतुष्प्रत्ययस्य ताशवाक्याच्छाब्दबोधानापत्त्या लक्षणाया आवश्यकत्वात् ॥ व्यवहारादिति ॥ क्षतिग्रह इत्यनुषज्यते । यथेत्यादि ॥ प्रयोजकवृद्ध नेति ॥ इतरेच्छानबीनेच्छावदभिज्ञेनेत्यर्थः ॥ तच्छुत्वेति । तादृशवाक्यं श्रुत्वेत्यर्थः । तादृशवाक्यजन्यशाब्दयो- धोत्तर मिति शेपः ॥ प्रयोज्यवृद्धेनेति । अन्ये च्छाधीनेच्छावदभिशेनेत्यर्थः ॥ आनीत इति ॥ समीपदेशं भापित इत्यर्थः । तदबंधार्यति ॥ तत्सर्व निश्चित्येत्यर्थः प्रयोजकद्धप्रयुक्तवाश्यं श्रुत्वा प्रयोज्यवृद्धगमनं च दृष्ट्वा घटानमनं च दृष्ट्येति फालतार्थः ॥ पार्श्वस्थ इति ॥ समीपस्य इत्यर्थः ॥ बाल इति ॥ घटा- दिपदानां घटान्दावगृहीतशक्तिक इत्यर्थः ॥ घटानयनरूपकार्यमिति ॥ प्रयोज्यवृद्धसमवेत कृतिबाध्यघ- यानयनमित्यर्थः ॥ घटमानयेति शब्दप्रयोज्यामिति । प्रयोजकवर कर्तृकघद्यमानयतिशब्दज्ञानाधी- न प्रयोज्यवृद्ध मातशाब्दबोधप्रयोज्यमित्यर्थः । घटानयने शाब्दबोधप्रयोज्यत्वं च तादृशशाब्दबोधोत्तरका- लीन घटानमनविशेषय केष्टसाधचताज्ञानादिजन्यत्वेन बोध्यम् ॥ इत्यवधारयतीति ॥ इत्याकारकानुमिति- मान् भवतीत्यर्थः । तादृशशब्दश्रवणशून्यकालीन प्रवृत्त्यनिषगरने सति प्रवृत्तिविषयलात इति व्यतिरेकिहेतु. नेति पूरणीयम् ॥ तत्तश्चेति । तादृशावधारणानन्तरमियर्थः ॥ घटं नय मां बधानेत्यादिवाक्यादिति प्रयोजकवृद्ध कर्तृकतादृशवाक्यादित्यर्थः । प्रयोजकवृद्धोचरिततादशवाक्यश्रवणाधीनप्रयोज्यवृद्धसमवेतशाब्द. दिनकरीया. ति। गुणवचनान्सतुपो लुमिष्ट इति स्मरणाल्लुप्तेन मनुपैव विशिष्टार्थबोधसम्भवेऽलं लक्षणयेत्यपि वदन्ति ॥ तत् घटानयनम् ॥ ननु व्यव्हारेणानयनादिनानुमितवटानयनादि धर्मिक कार्याने पदानां कारणत्वम् लाघवात पदत्यावच्छेदनैव गृहीतम् । एवंच साक्षात्परम्पर या वा कार्यतावितविषयकशाब्दत्वावच्छिन्नं प्रति रामरुद्रीयम् . भीलवादिजाते: स्वरूपन: शक्यतावच्छेदकत्वे लाघवाजाते: स्वरूपतोऽपि भानसंभवेन स्वरूपतः तथात्वे बा- धकामावादिति भावः ॥ गुणवचनादिति ॥ गुणवाचकानील दिशब्दान्मतुपस्तदस्यास्तीत्यर्थे विहितस्य मतुवर्थकप्रत्ययस्य लोपः व्याकरणप्रणेभिरिट इत्यर्थकाद्गुणवचनादिति व्याकरणस्मृतेरिति समुदायार्थः । अ- अच नीलो घटोऽस्तीत्यादौ सर्वत्रैव शाब्दबोधात्पूर्व लुप्तमतुवर्थप्रत्ययकल्पनामपेक्ष्य नीलादिरूपविशिष्टे नी- लादिपदानां लक्षणाकलानमेव ज्यायः । किंच अस्मृतमतुपः पुरुषस्य शाब्दबोधानुपपत्तिरनुभूयतेच तार- शानुपूर्वीज्ञानान्मतुपोऽस्मरणेऽपिं शाब्दबोध इत्यस्वरसोऽपिवदन्तीभ्यां सूचितः ॥ कार्यज्ञान इति । अ- भेदसंबन्धन कार्यप्रकारकज्ञान इत्यर्थः । यद्यपि कार्यत्वे लिङादेः शक्तिकल्पनमुचितं तस्य घटानयनादौ प्र.. कारतया भानोपगमेनैव घटानयन कार्यमिति निर्वाहात् अनन्तकार्यरूपधामणि तेषां शक्तिकल्पनमनुचितं गौरवादित्यभेदेन कार्यप्रकारकबोधे पदाना सामावधारणोक्तिरसङ्गता । तथापि प्राभाकरैः वेदलिडादेः का- यत्वेनापूर्वविषयकशाब्दबोधः स्वीक्रियते । अब चापूर्वस्य पूर्वमनुपस्थितत्येन तत्र शक्तिमहासंभव इत्याशङ्कय सामान्यलक्षणानीकर्तृभिरेतरेय त्वन्मते यथानुभूते गवि गृहीतशफिकत्वाद्वादिपदाद्योग्य जाबलात्पूर्वाननु- भूतगवादिविषयकशाब्दयो धो भवति तथा अन्मतेऽपि घटादी कार्यत्वेन गृहीतशक्तिकलिङादितोऽपि यजेते- त्यादौ गागजन्य कार्वमिति घटादिरूपकार्ये बागजन्यत्वस्य बाधितत्वेन योग्यतावलादपूर्व विषयकशाब्दबोचो भवतीति समाहितत्वात्कार्यबोध इत्युक्तमित्यवधेयम् । जातिशक्तिवादिना तदन्तरशक्यतावच्छेदकपदे वि- शिष्ट एव शक्तत्वमुपेयते । तत्र शत्या निरवच्छिन्न वैकत्व योरसंभवादित्यपि बोध्यम् । इत्थं चाने कार्यतायि. घरकशाब्दबोध इति मूलस्यैव कार्यत्वावच्छिन्नविषयकशाब्दबोध इत्येवार्थों बोध्यः ॥ लावादिति ॥ 71