पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । यत्र कर्मादौ न विशेषणत्वे तात्पर्य तद्वारणाय प्रथमान्तेति । यद्वा धात्वातिरिक्ताविशेष- णत्वं प्रथमदलार्थः । तेन चैत्र इव मैत्रो गच्छत्तीत्यत्र चैत्रादेवारणम् । स्तोक पचतीत्यादौ प्रतिभाति । प्राचीनमते द्वितीयदळप्रयोजनमाह ॥ यत्रेति ॥ प्रथमान्तपदासमभिव्याहतकर्माख्यातपदवा- च्यकर्मत्वादावित्यर्थः । आदिपदासादृशकायशतपद्वाच्य कर्तृत्वपरिग्रहः ॥ न विशेषणत्वतात्पर्यमि- ति॥ प्रतियोगित्यसंवन्धानवच्छिन्नविशेषणवतात्पर्येणानुचरितपदप्रतिपाद्यत्वमित्यर्थः ॥ तद्वारणायेति ॥ ताशपदप्ततिपायकत्वादावाख्यातार्थ संस्थान्वयापत्तिवारणायेत्यर्थः । तथाच चैत्रेण पच्यते तण्डुलं पचत्ती- लादिप्रथमान्तपदासमभिध्याहृतकर्मकाख्यातस्थले चैत्रकर्तृकपाकजन्यं कर्मत्वं तण्डुलकर्मकपाकानुकूला कृ- तिरित्याकारककर्मत्वकर्तृत्वमुख्यविशेष्यबोधस्यैवानुभवसिद्धत्वात् तादशवोधतात्पर्येण प्रथमान्तपदासममि- ध्याहृतनिरुक्तवाक्यानामुञ्चरितत्वाच निरक्तविशेषणत्वतापर्यंणानुचरितं निरुक्त वाक्यपटककारशालादिपर मेव तत्प्रतिपाद्य वस्य क्रमत्यादौ सत्वात् तत्र तादशसंड्यान्वयापत्तिवारणाय दितीयदछमावद्यकामिनि म'- वः। नन्वेवं मति द्वितीयदळं व्यर्थ नच निरुतभावाख्यातस्थलीयस्थाधावादिनारकनया द्वितीय दळ सार्थक्यस्य- क्तत्वादिति वाच्यं प्रथमळवटकपदप्रतिपाचवस्थाने नामप्रतिपाद्यत्वस्वीकारेणैन उत्तस्थाधावादीनामलाल, शत्वेन तदर्थेष्त्रालयातार्थसंख्याम्बयापत्तिवारणादित्याशामिष्टापत्त्या पाहतु दळ यस्य तथपर्यवसानरूपार्थ माह ॥ यद्वेति॥ धात्वर्थेति ॥ धात्वर्थातिरिकनितिनिरुक्तविशेषणत्वतात्मणानुचरिततानानामपति- पाद्यत्वमित्यर्थः ॥ प्रथमदळार्थ इति ॥ कर्मत्वाद्यनवरुद्ध इति वाक्यप्रतिपाद्य इत्यर्थः । धान्यतिरिक्तत्व- विशेषणदानपक्षेऽपि चैत्र इव मैत्रो गच्छती यादौ दोषो नास्तीत्याह ॥ तेनेति ॥ घावतिरिक्तत्व विशेषणे. नापीत्यर्थः ॥ चैत्रादेरिणमिति ॥भवतीति । कृत्वेति शेषः । चैतादराख्यातार्थ संख्यान्वयवारणमित्य- दिनकरीयम् . त्युच्यते तदा विशेषणत्वमात्र प्रयोजकप्रथमान्ततत्तत्पदानुपस्थाप्यत्वं बोध्यम् ॥ न विशेषणत्वे तात्पर्य न विशेषणत्वमात्रे तात्पर्थम् । तथाच तण्डुलं पचतीत्यादौ यदि विशेषणत्वमुख्यविशेष्य वायां तण्डुलबो- थे तात्पर्य तत्र तण्डुले सङ्ख्यान्वयचारणाय प्रथमान्तत्यादीति भावः । इदमुपलक्षणम् । चैत्रण सुप्यता इत्यादौ धात्वर्थस्वापादौ सयान्वयवारणाय प्रथमान्तपदीपस्थाप्यत्तस्यावश्यकत्वात् । द्वितीय दलस्य प्रका- रान्तरेण प्रयोजनं वक्तुमन्यथा प्रथमदलार्थमाह । यति ॥ चैत्रादेारणमिति ॥ तस्य सा१५॥ रामरूद्रीयम् त्यादि । विशेषणत्वमुख्यविशेष्यत्वाभ्यामित्यादि ॥ यत्र तण्डुलकर्मकपाकातुकूलव्यापारबालाजु ल इति शाब्दबोधे तात्पर्य तत्र तण्डलेऽपि संख्यान्वयवारणाय प्रथमान्तेत्यादीत भावः । ननु तण्डु, ५ चतीत्यत्र यदोक्तबोधे तात्पर्य तदा तण्डुलेऽप्याख्यातार्थसंख्यान्वये इष्टापत्तिरेवेति यदि यात्तदा स्थलान्तरे प्रथमान्तेलादेः प्रयोजनं दर्शयति ॥ इदमिति । तथा च चैत्र इत्यादौ चैत्र संध्यान्वयवारणाय कम- स्वादीत्यादि । चैत्रेण सुप्यत इत्यादौ स्वापे तदन्वयवारणाय प्रथमान्तेत्यादीति प्रयोजनमपि साधुप्रयोग ए. व सम्भवतीति भावः । द्वितीयदलस्येति ॥ तण्डुलं पचतीत्यत्र आख्यातार्थस्य व्यापारस्य तण्डले वि. शेषणत्वेनान्वयतात्पर्य भावनान्यायिन्येव संख्यान्वय इति नियमात्तत्र संख्यान्वयोऽव्यावश्यक : सङ्ख्याया अभिहितत्वे प्रथमाप्यावश्यकी । उभयप्राप्ती परं कारकामति नियमात द्वितीयापेक्षया आता ते कर्तुः प्रथमाया बलवत्त्वात् । तथा चैत्रश्चन पश्यतीतिवत् तण्डुलत्तण्डुलं पचतीति प्रयोगः साधुः वस्तुतस्तु कर्मकर्ता तु कर्मवदिति कर्माभिनकर्तुः कर्मत्वातिदेशातू यगात्मनेपदयोरावश्यकत्वेन पच्यते न. ण्डुलः स्वयमेवेखेव प्रयोगः साधुः । साधुप्रयोग एवं प्रयोजनं दर्शनीय मित्यभिप्रायेण स्तोकं पचतीबादी क्रियाविशेषणे सङ्घयान्वयवारणं प्रथमान्तल्यादेः प्रयोजनमुक्तमित्यर्थः । भावनात्वं कर्तृत्वकर्मवान्तर अपादानं सम्प्रदानं ततोऽधिकरणं तथा । करणं कर्म कति कारकाणां क्रमो मत इत्यवधेयम् ॥ द्विती. +