पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. न चैन इति ॥ इवार्थसाइये निरूपितत्वसंवन्धेनैव चत्रम्य विशेषणतया प्रतियोगित्वसंवन्धानवाच्छ- प्रविशेषणत्यतात्पर्यविषयत्वादिति भावः । अत्र विशेषणतायाः प्रतियोगित्व संबन्धानवच्छिन्न त्वविशेषणात् चैत्र एव पचतीत्यादी एवकारार्थ घटकभेदे प्रतियोगित्वसंबन्धन चैत्रस्य शाब्दबोधविषयत्वेन तत्प्रकारकता- अर्यविषयत्वेऽपि प्रतियोगित्वबन्धानवाच्छन्नविशेषणत्वताविषयत्वस्यापि सत्त्वान्न तादृशसंख्यान्वया. नुपपत्तिरिति भावः । नचवमपि चैत्रः चैनं पझ्यतीत्यादौ चैत्रस्य निरुक्तविशेषणत्वतात्पविषयस्वान् ताद- श संख्यान्वयानुपपत्तिवारेति वाच्यं तादृशतात्पर्यायिस्यत्वमित्यस्य निरुक्तविशेषणत्यतात्पर्येण उचरित. स्वानाच यप्रकृतवाक्यघटकपदोपस्थायित्वरूपार्थविवक्षया उक्तस्थले प्रथमान्तचत्रपदस्य तादृशत्वेन तदुप- स्थाप्यत्वस्य चन्न सत्त्वात् तत्र न तामसंड्यान्वयानुपपत्तिरित्यपि ध्येयम् । अत्र प्रथजदलस्य तात्पर्यघटि. तार्थ कथन शाब्दबोधसामान्ये तात्पर्यज्ञानस्य हेनुस्वमिति प्राचीनमतानुसारेण अन्यथा चैत्र इव मैत्री गच्छती. त्यादौ यदा चैत्र न विशेषणत्वनात्मय तदा नवीनमते सत्यन्त दळार्थसत्त्वात प्रथमान्तपदोपस्थाप्यत्वाच तत्र तादृश महामायापत्तेदु रित्वात् परन्तु प्रतियोगित्वसंवन्धान वच्छिन्न सन्निष्टपकारताशालिशाब्दबोधत्वावच्छि- नजन्यतनिरूपितवाननिष्टजनकतानिरूपितविषयतासंबन्धावच्छिनावच्छेदाताशून्यप्रकृतवाक्यघटकपदो...- दिनकरीयम्, वस्तुतमिरवतरस्यापि न विचक्षा । अनिशेषणत्व मान्द्रस्य विवक्षितत्वात् । विशेषण वं प्रकारताशन्यत्वं तस्य च शाब्दबोधात् पूर्व चैत्रादापि सत्दाचैत्र इव मैनो गच्छतीत्यादौ चैत्रऽपि सङ्ख्यान्वयापत्तिः । न च चैत्रीयं सादृश्यमित्यवान्तरवाक्यार्थबोधस्य पूर्व सत्वात् कथमविशेषणत्वं चैत्रस्येति वाच्यम् । यत्र खलंक- पोतन्या येन बोधस्तत्र चैत्रीय सादृशामित्यवान्तरवाक्वार्थबोधस्य पूर्वमभावादतो विशेषणत्वतात्पयाविषय: स्वपर्यन्तानुधावनम् । न च चत्र एन पचति चतश्चैत्रं पश्यतील्यांदादेवकारार्थेऽन्यस्मिन् कर्मादौ च चैत्रस्य रामरुद्रीयम्. पादाननैव सामअस्यादित्यस्वरसात् कर्मत्वाचनवरुद्धत्यामेति समुदायस्यैव विशेषणत्वेन तात्पर्याविषयत्वप- रत'माह ॥ वस्तुतस्त्विति ॥ नन्वितराविशेषणात्वं परित्यज्येतर विशेषणत्वेन तात्पर्याविषयन्यस्यन्ता- नुधावनमफलभित्याशा निरसितु तत्प्रयोजनं दर्शयन्नाह ! आविशेषणत्यमिति ॥ एवकारार्थयस्मि- निति । एवकाराास्त्रविधः । अन्ययोगव्यवच्छेदः अयोगव्यवच्छेदः अत्यन्तायोगव्यवच्छेदश्चति । अत्र विशेयसातै वकारस्यान्य योगव्यगच्छेदोऽर्थः । यथा चैत्र एवं पचतीत्यादौ चैत्राद्यन्यस्मिन् पाककर्तृत्वयो- गो व्यवयिते । तत्रान्यस्मिन् योगे व्यवच्छेदे च पृथगेवैवकारस्य शक्तिः । अन्यरूपार्थस्तु चैत्राशे विशे- प्यविधया भासते । सम्बन्धरूपयोग एवाख्यातार्थकृतेः प्रतियोगित्वेनान्वयः । तादृशयांगत्याभावरूपव्य-- बच्छेदे प्रतियोगिविषयान्वय: । अभावथ अन्यस्मिन् प्रकारविधया भासते । तथा च चैत्रः पाकानुकूल-- कृतिमान् चैत्राभ्यः पाकानुकूलकृतिसम्बन्धाभाववानित्याकारक एव शाब्दबोधो भवति । एवंच उक्तस्थले सम्बन्धस्य केवलान्वयित्वेन सम्बन्धाभावाप्रसिद्धया शक्तिग्रह एव न सम्भवति इत्यपि प्रत्युक्तम् । विशेष- सातैवकारस्य बायोगव्यवच्छेदोऽर्थः । यथा शङ्कः पाण्डुर एवेत्यादौ शङ्ख पाण्डुरायोगी व्यवच्छिद्यते । कियासहतेवकारस्य च अत्यन्तायोगव्यवच्छेदोऽर्थः । यथा नीलं सरोजं भवत्येवेत्यादौ सरोजे नीलभवन. स्यात्यन्तायोगो व्यवच्छियते न स्वयोगो व्यवरियते । वचित्सरोजे नीलवासम्बन्धस्यापि सत्वा. दिति ध्येयम् । यद्यप्ययोगेऽप्यत्यन्तत्वं सरोजन्वव्यापकत्वमेव वाच्यमन्यस्य दुर्वचत्वात् तथा च सरोज- निष्टभेदप्रतियोगितानवच्छेदकनीलत्व सम्बन्धाभावस्याप्रसिद्धया तयवच्छेदो दुर्घटः । तथाप्य योगे अत्य- न्तत्वस्य सरोजनिष्टभेदप्रतियोगितानवच्छेदकत्वरूपस्य व्यवच्छेद एवात्यन्तायोगव्यवच्छेदपदार्थ इति नो- कानुपपत्तिः । ननु एवकारातिरिक्तविशेषणत्वेन तात्पांविषयत्वमेव कर्मस्वाद्यनवरुद्धत्वं वाच्यम् चैत्रस्य एवकारार्थान्यास्मिन् विशेषणत्वेऽपि न तत्र सङ्घयान्वयानुफ्पत्तिरत एवेतरपदमपि सार्थकमित्याश- छायामाह । चैत्र इत्यादि | अन द्वितीयार्थे कर्मत्व एव चैत्रस्य विशेषणत्वेन तात्पर्यविषयत्वाचैत्रे स 70 - अतः