पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ कारिकावली [अनुमानखण्डम् न्दितबाधबुद्धेः प्रतिबन्धकता तत्र भ्रमत्वशङ्काविघटनेन प्रामाण्यज्ञानं काचिदुपयुज्यते । न च बाधस्थले पक्षे हेतुसत्त्वे व्यभिचारः पक्षे हेत्वभावे स्वरूपासिद्धिरेव दोष इति वाच्य बाधज्ञानस्य व्यभिचारझानादेर्भेदात् । किंच यत्र परामर्शानन्तरं बाधबुद्धिस्ता व्यभिचा. भ्रमलज्ञानानास्कन्दितबाधथुद्धिरेवेति पर्यवसितोऽर्थः । भववित्सर्थकः किंशब्दः प्रतिबन्ध कतेत्युत्तरं यो- ज्यः । तथाचाप्रामाण्यज्ञानानास्कन्दितनिरुक्तप्रमावनिश्चयत्वेन प्रतिबन्धकत्व परिकल्प्य तादृशनिश्चयनिष्ठ प्रमात्वानां बाधादिदोषश्वपरिकल्पनापेक्षया अप्रामाण्यज्ञानानास्कन्दितसाध्याभाववत्पक्षविषय कनिश्चयत्वेन तेषां प्रतिबन्धकत्वं परिकल्प्य साध्याभाववत्पक्षादीनामे बाधादिरूपत्वमुचितं तद्विषयतायाः प्रतिबन्ध- कतावच्छेदकत्वस्योभय मतसिद्धत्वादिति भावः । नन्वैवं बाधनिश्चरे यदा न प्रामाण्यज्ञानं नवा अप्रामाण्य- ज्ञानं तदानुमितिने स्यादिति वाच्यम् प्रमात्वंज्ञाने प्रमात्वज्ञानमतमात्वज्ञानं च यदा नास्ति तदानुमित्याप- ताविष्टापत्तेस्त्वयापि वक्तव्यत्वादिति । स्वरूपासिद्धिरेवेति । तथाच बाधायले व्यभि वारस्वरूपासिद्धध। न्यतरसर व नियमेन तज्ज्ञानादेव सुमिर नुः पत्ता याधस्य न हेत्वाभासत्वमिति भावः ॥ भेदादिति ॥ तयाच बाधस्थले व्यभिचारस्वरूपासिद्धपन्यतरनियमेऽपि वाधज्ञानस्यानुमितिप्रतिबन्धकत्वात् व्याभि- चारज्ञानस्याव्यभिचारांशग्रहप्रतिबन्धकत्वात् स्वरूपासिद्धिज्ञानस्य पक्षधर्मताज्ञान प्रतिबन्धकत्वाच त्र- याणां फलभेदात् बाधस्य हेत्वाभासत्वं व्यभिचारादिभित्रदोषत्वं चाशकिर्तव्यमिति भावः । ननु त्रयाणां फलभेदेऽप्यावश्यकव्यभिचारादिदोपविषयकज्ञानाध्याप्त्यादिज्ञानानुत्पत्तौ तादृशानुमित्यनुत्पत्ते पि संभवाद्धेतो. दुष्टत्वसंभवाच बाधस्य हेत्वाभासत्वमनावश्य कामित्यत आह ॥ किंचेति ! तधाच परामोत्तरकालीन. बाधज्ञानस्थले व्यभिचारज्ञानादेव्याप्तिज्ञान प्रतिबन्धद्वारा अनुमित्यनुत्पाद फलवाभावेन तत्रानुभि यापत्त्या हेतो?ष्टत्वानुपपत्या च बाधज्ञानस्यानुमिति प्रतिबन्धकत्वं तद्विषक्वाधरूपढापमादायव हेतोदुष्टत्वं दिनकरीयम्. क्याचदुपयुज्यत इति ॥ तथा चानुगितितत्कारण ज्ञानान्यतरं प्रति साक्षात्प्रतिबन्धकोभून ज्ञानविषयत्वा- 'भावान्न साध्यामावज्ञानप्रमात्वं हत्याभास इति भावः । व्यभिचार ज्ञानादरियादिनाऽसिद्धिज्ञानपरिग्रहः ।। भेदादिति ॥ तथा च वाधस्थलेऽसिद्धिव्यभिचाराध्यतरनियमेऽपि बाधज्ञानस्थ व्यभिचारादिविषयकत्वाभा. वेन तस्य हेत्वाभासान्तरत्वमिति भावः । न च हेतुमान् पक्षः साध्यामाववानित्याकारक एव वाधमहः कु. तो म सामग्री सत्त्वात् तथा च व्यभिचारास्मिकैव बाधबुद्धिरिति वाच्यम् । परामर्शात्मकाव्या रज्ञानरूपप्रतिबन्धकसत्त्वेन वाधबुद्धर्व्यभिचारविषयकत्वासम्मवात् एकत्र हेती व्यभिचाराव्यभिचारविषयै- कनिश्चयासम्भवाच । ननयोगोलापक्षकधूमसाध्यकवह्निहेतुके बाधलौकिकप्रत्यक्षवाभिचारलौकिकप्रत्यक्षम. रामद्रीयम्. प्रथमोपस्थितेति ॥ उक्तप्रतिबन्धकतावच्छेदकधर्मस्य प्रमात्वाभावघटितत्वेन प्रतियोगिहानविधया प्र. मात्मकज्ञानस्य प्रतिबन्धकतावच्छेदकधर्मज्ञानात्पूर्वभपेक्षितत्वेन प्रथमोपस्थितबलाघवादेव साध्याभाव प्रमा- त्वस्य हेत्वाभासत्वमुचिसमिति भावः ॥ विरोधादीति ।। यदापि व्यभिचारादीत्येय वक्तुमुचितं तथापि सत्प्रतिपक्षस्येव विरोधस्यापि साक्षादनुमितिप्रतिबन्धकत्वं व्यभिचारादीनांतु अनुमित्यादावित्या देपदग्राह्यपरा. मर्श एवेति तथाभिधानमिति ध्येयम् । साक्षादित्यनेन प्रतिबन्धकत्वोपयोगज्ञानव्यावृत्तिः ॥ तस्येति ॥ वावस्येत्यर्थः ॥ व्यभिचारविषयकत्वासम्भवादिति ॥ ननु परामर्शोत्तरं बाधयुद्धेव्यभिचारविषयक- त्वासम्भवेऽपि परामर्श एव बाधमहात्मकोऽस्तु तथा च साध्य व्याप्यहेतुमान्पक्षः साव्याभाववानिति व्याभि- चारविषयकवाधबुद्धिसम्भव इत्याशङ्कायामाह ॥ एकति ॥ प्रतिबन्धकाभावस्य कार्यकालमृत्तित्वेन कार. गत्वादिति भावः । इदमुपलक्षणम् । एकत्र पक्षे साध्यव्याप्यसाध्याभावविषयक ज्ञानासम्भवाचेत्यपि द्रष्टव्यः म् ॥ बाघलौफ्रिकेति ॥ विरोधिज्ञान प्रतिवध्यतावच्छेदककोटौ लौकिकसन्निकर्षाजन्यत्वनिवेशेनायोगोल.