पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । साध्यसंसप्टत्वज्ञानमनुमितिकारणं तद्विरोधितया च बाधसत्प्रतिपक्षयाहेत्वाभासत्वमिति युक्तम् अप्रसिद्धसायकानुमित्यनापत्तेः साध्यसंशयादिकं विनाप्यनुमित्युत्पत्तेश्च । एवं सा- असा. न्यकाले तस्मिन् देशे घनिष्टलौकिकविषयताशालिश्रम आनुभाविक इत्युच्यते तदा शो न पीतः वंशो नोरगह तिपातत्वाद्यभावनिष्ठलौकिकनिषयताशालिबाधनिश्चयोत्तरं पीतः शङ्ख वंश उरगः इत्याकारकप्रत्यक्षस्वीकारव. त् घटाभावनिष्ठलौकिकविषयताशालिबाधनिश्चयोत्तरमपि सामग्रीवशात घटनियुकिकविषयताशालिप्रत्यक्षमा प्यवश्यमशीकर्तव्यमेव विनिगमकाभावात् तथाचोक्कापत्तरिष्टापत्तिदोषप्रस्ततया ताशप्रतिबध्यप्रतिबन्धकमा- ने प्रमाणलेशास्फूर्तेः तयुक्तमिति प्रतिभाति केचित्तु बाधप्रतिवध्यतावच्छेदककोटौ लौकिकाजन्यत्वनिवेशात बाधनिक्षयोत्तरं लौकिकसन्निकर्षजन्यसंशयापत्तिरियाक्षिपन्ति तदसतू घटघटाभावयोरप्यांवरुद्धत्वज्ञाने सति भूतलं घटयत् घटाभाववञ्चेति घटांशे लौकिक समुच्चयात्मकं ज्ञानं बाधनिश्चयोत्तरमिष्यत एव तत्र संशयो- त्पादकविशेषादर्शनसाधारणादिधर्मदर्शनरूप संशयसामन्यभावनेच संशयापत्त्यभावात् फलबलेनैव साममी. कल्पनात् । यत्तु तदुत्तरं भूतलं घटवदिति लौकिकप्रत्यक्षोत्पत्तिकाले कथंचिदुपस्थितस्य घटाभावस्य भूतले प्रकारतया भानवारणाय समानधर्मितावच्छेदककतत्कौटिलौकिकप्रत्यक्षसामन्याः विपरीतकोटिभानप्रतिबन्ध कत्वमवश्यमई कर्तब्यम् तथा च न बाधनिश्चयोतरमपि लौकिकसन्निकर्षजन्यसंशयापत्तिः तत्कोटिलौकि- कप्रत्यक्षसामग्याः प्रतिबन्धिकायास्सत्वेन विपरीतकोटिभानासंभवादिति परिहरन्ति तदप्यसन घटवत् भू- तलमिति लौकिक प्रत्यक्षोन्पत्तिकाले कोट्यारविरुद्धत्वज्ञाने सति समुच्चयस्य विरुद्धत्वज्ञानविशिष्ट संशयसामग्रीसत्वे संशयस्येवेन तादृशसामन्या: प्रतिबन्धकत्वकल्पनायां प्रमाणाभावात्तदुपरि कापि लौकि- कसन्निकर्षजन्यसंशयों न स्यादित्याक्षिप्य इष्टापत्तेज्ञानलक्षणाप्रत्यासत्यैव कोटयोस्संशयाडीकारादिति परिहर- न्ति तदपि न उक्तरीन्या लौकिकसन्निकर्वोत्तरमाप संशयसंभवातू तदुपरि यत्त्वित्यादिना संशयात् पूर्व लौ- किकसत्रिकर्षसत्त्वे कथं संशयस्य अलौकिकत्वं कथं वा संशये विपरीतकोटिभान लौकिकप्रत्यक्षसामन्याःप्र- तिवन्धिकायाः सत्त्वादिति कस्यचिन्मतमाक्षप्य लौकिकसन्निकर्षसत्त्वेऽपि संशयजनकदूरत्वादिदोषस्य प्र. तिबन्धकस्य सत्त्वेन तदभावटितलौकिकप्रत्यक्षसामन्यभावात् उभयोपपत्तेरिति दूषितम् तदपि मन्द दूरत्वादिदोषस्य लौकिकविषयताशालिप्रत्यक्षप्रतिबन्धकत्ये प्रमाणाभावात् किंतु तदग्रहतत्संशयान्यतरप्रयो जनकत्वमेव । यथा नादृशदोषवशात् शतयोजनात्मकचन्द्रपरिमाणाग्रहः परन्तु अन्यगतपरिमाणेनैव चन्द्रस्य प्रहः एवं तादृशदोषवशात पुरुषत्वतदभावान्यतरास्मिन् लौकिकसन्निकर्षे सत्यपि पुरुषत्वसंशयः तथाहि दू. रत्वदोषस्थले सर्वत्रापि लौकिकविषयताया दूरत्वप्रतिबध्यतावच्छेदकत्वे प्रमाणाभाव एवेति सारम् । अत्र साध्याभावप्रकारकत्वास साधयिषाकालीनत्वान्यतरविशिष्पक्षविशेष्यकसाध्यप्रकारकज्ञानत्वावच्छिन्नं पक्षतेति प्राचीनैकदेशिमतमुपन्यस्य दूषयति ॥ नवित्यादिना ! कारणमिति ॥ पक्षताविधयेत्यादिः । नन्वेवं सति बाधादिनिश्चयकाले पक्षताविरहादेवानमित्यभावोपपत्तौ न तन्निश्चयस्य प्रतिबन्धकत्वमिति बा. धादेहेत्वाभासत्वन्न स्यादिसत आह तद्विरोधितयति ॥ निरुक्तपक्षताविरोधितयेत्यर्थः ॥ अप्रास. दिनकरीयम्. भ्यत्र विस्तरः । कस्यविन्मतं दूषयत्ति । न त्विति ॥ इति युक्तमित्यनेनान्वयः । नन्वेवं दाधनिश्यका- ले संसृत्वज्ञानाभावादेवानमित्य भावोपपत्तौ बाधनिश्चयस्य नानुमितिविरोधित्वमिति हेत्वाभासत्वं न स्या- दत आह ॥ तद्विरोधितयेति ॥ अनुमितिकारणीभूतस्य साध्यसंसृष्टत्वज्ञानस्य विरोधितयेत्यर्थः । नन्व- रामरुद्रीयम्, याभावे तु सनिकृष्ट काटेनिश्चय एवेति सूचिनम् ॥ कस्यचिन्मतमिति ॥ नतु संशयपक्षतावादिन इति भावः । श्रुयात्मानेश्वभक्तोऽपि सपाधायपयाऽनुमित्युपपत्तये निश्चयसाधारण साध्यसंसर्गज्ञानत्वेनैवैतन्मते कारण नायाः प्रतिपादितत्वादिति विभावनीयम् ॥ मूले अप्रसिद्धति ॥ पूर्वमगृहीतसाध्यावधेयकेत्यर्थः । तया च पृथितिरस्वव्यापक भाच प्रतियोगिगन्धवती पृथिवीति व्यतिकिपरामर्शजन्यसाध्यावशेध्यिकाया: 67