पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ अनुमानखण्डम -- साध्याभाववद्वृत्तिहेवादिकं दोषः तद्वत्त्वं च तो येनकेनापि सम्बन्धेनेति नव्याः । परे तु यद्विपयकत्वेन ज्ञानस्यानुमितिविरोधित्वं तद्वत्वं हेत्वाभासत्वं सत्प्रतिपक्षे विरोधिव्यान. प्यादिकमेव तथा तद्वस्वं च हेतोानरूपसम्बन्धेन नयैवं वह्निमान धूमादित्यादौ पक्षे बाधभ्रमस्य साध्याभावविषयकत्वेनानुमितिविरोधित्वात् ज्ञानरूपसम्बन्धेन तद्वत्वस्यापि सत्त्वात् सद्धेतोरपि बाधितत्वापत्तिरिति वाच्यम् तत्र ज्ञानस्य सम्बन्धत्वाकल्पनात् अ- त्र सत्प्रतिपक्षित इति व्यवहारेण तत्कल्पनात् तत्र बाधित इति व्यवहाराभावादियाहुः । प्रभा. चैत्यर्थः ॥ साध्याभावधतीति ॥ एतस्य दांवयं साध्यागावनदत्तित्वस्य व्याप्तित्वपक्षेऽन्यथा हे सुसमानाधिकरणेत्यादिव्याप्तिज्ञाने ग्राशामावानवगाहित्वेन हेतुविशे' यकानिरक्तव्याभिचार ज्ञानम्याप्रतिवन्धकत्वा- त् निष्कृष्टकल्पे तु साधनसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वावशिष्ट साध्यतापच्छेद कम र व्यभिचार- रूपो दोषः तद्विषयतायाः प्रकृतानुमितिप्रतिबन्धकतानातरिक्तवृत्तित्वात् । हत्वादिकमित्यादिपदेन साध्या भावविशिष्टपक्षपरिग्रहः । ननु एतस्य थ्यभिचारपदार्थत्वे तद्वत्वस्य हेतावभावात् कथं हेतोः दुष्टत्वव्यव. हारः कालिकादिसंबन्धन तद्वत्त्वमादाय दुत्वोपपादने नित्य हेतावमूर्तहेतौ च तादृशव्याभिचारानुपपत्तिः निहतसंबन्धेन तद्वत्वाभावात् अत आह ॥ तद्वत्वं चेति ॥ येनकेनापीति ॥ एकज्ञानवि. षयत्वनेत्यर्थः । नचैवं सति धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वविशिष्टरासभत्वादेरपि व्य. भिचारपदार्धतया निरुक्तसंबन्धेन तद्वत्त्वस्य धूमे सत्त्वात् वही साध्येऽपि धूमस्य दुष्टत्वष्यवहारापति- रिति वाच्यम् । तद्धेतुसमानाधिकरणाभावप्रतियोगिताचच्छेदकस्वविशिष्टतद्धर्मात्मकध्याभिचारस्य तद्धर्माव- च्छिन्नसाध्यकतद्धेतोरेव दुष्टताव्यवहारांनयामकत्वस्वीकारेण चहित्वावच्छिन्नसाध्यतायां रासभत्वघटितव्यमि- चारस्य निरुक्तसंबन्धेन धूमहेतोः दुष्टत्वव्यवहारनियामकत्वाभावात् । प्राञ्चस्तु दुष्टानामेव हेतूनां विभजनात् तेषामेव लक्षणं वक्तव्यं तदुपयोगितयैव दोषस्वरूपनिर्वचनमिति वदन्ति तन्मतमुपन्यस्यति ॥ परे वि. ति॥ यद्विषयकचनति ॥ यग्निष्टविषयतानिरूपितविपयितयेत्यर्थः । अत्रावच्छेदकावं स्वरूपसंबन्ध- विशेषः लाघवात् पारिभाषिकावच्छेदकत्वनिवेशे प्रयोजनाभावाच । ननु स्वरूपसंबन्धरूपांवच्छेदकत्वस्य ल क्षणघटकत्वे वह्नयभावच्याप्यपाषाणमयत्ववान् पर्वत इति ज्ञानस्यानुमितिप्रति यन्धकवन तन्निरूपितस्वरू- पसंबन्धरूपावच्छेदकताश्रयवयमावथ्याप्त्यादेरपि दोषत्वेन येनकेनापि संबन्धेन तद्वत्त्वमुपादाय सद्धेतोर- पि सत्प्रतिपक्षितत्वापत्तिरित्याशङ्कामिष्टापच्या परिहरति ॥ सत्प्रतिपक्ष इति ॥ व्याप्त्यादिकमेवेत्येवकारेण दिनकरीयम्. रम्येन धूमेऽभावेन हदपक्षके धूमस्य दुष्टत्वं न स्यादत आह ॥ तद्वत्त्वं चेति ॥ न च वहिव्यभिचारविशि एव्यत्वादेवूमेऽपि सस्वाद तिव्याप्तिरिति वाच्यम् । यादृशविशिष्टविषयज्ञानस्येन रद्धेतुकानुमितिप्रतिवन्धकत्वं तादृशविशिष्टाश्रयतद्धेतुत्वस्यैव दुष्टत्वादिति । सत्प्रतिपक्षादेरनित्यदोषत्ववादिनां मतमाह ॥ परे विति ॥ न च वह्नयभावादिव्याप्तर्यस्पदेनीपादातुं शक्यत्वेऽपि तस्या धूमावृत्तितया न धूमस्य दुष्टत्वं स्यादत आह ॥ तद्वत्वं चेति ॥ ज्ञानेति ॥ एकज्ञानविषयत्वेन तद्वत्वमित्यर्थः ॥ तद्वत्त्वस्य साध्याभाववत्त्वस्य ॥ तत्र बाधकालीनधूमादिसद्धेतावित्यर्थः ॥ अत्र प्रतिपरामर्शकालीने धूमादिसद्धेतौ ॥ तत्कल्पनात् ज्ञानस्य सम्बन्धत्वकल्पनात् । ननु सद्धेतावपि बाधित इंति व्यवहारेण सम्बन्धत्वकल्पनं ज्ञानस्य भविष्य- तात्यत आह ॥ तन्नेति ॥ बापनमकालीने सद्धेतावित्यर्थः । प्रत्युतायं न बाधितः पुरुषस्तु भ्रान्त इत्येव रामरुद्रीयम् . स्यैव प्रकृते व्यभिचारपदार्थता बोध्या । व्यभिचारादिकमित्यादिना साध्याभावरूपवाधपरिग्रहः ॥ ताश- विशिष्टाश्रयतद्धेतुत्वस्यति ॥ तथा च वयभावद्वृत्तिद्रव्यत्वामिति ज्ञानस्य तडूमहेतुकानुमित्तावप्रति-