पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामद्रीयसमन्विती । दोषाः । यद्विषयकत्वं च यादृशविशिष्टविषयकत्वं तेन वाधभ्रमस्यानुमितिविरी- धित्वेऽपि न क्षतिः तत्र पर्वतो वह्नयभाववानिति विशिष्टस्याप्रसिद्धत्वान्न हेतुदोषः । न प्रभा. कनिष्ठहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वरूपव्याभिचारप्रहस्य साध्यतावच्छेदके हेतुसमानाधिकर- णाभावप्रतियोगितानवच्छेदकत्वावमाहिच्याप्तिज्ञाने ग्राह्याभावावगाहितया प्रतिबन्धकतावच्छेदकतया तत्त्व. स्य धूमत्वनिष्ठवह्निसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे सत्त्वात् येनकेनापि संबन्धेन तद्वत्त्वस्य व्य. भिचारिहेतावपि सत्त्वाच उभयत्र लक्षणसमन्वय इति भावः । ननु यद्विषयकत्वेने त्यत्र तृतीयार्थोऽवच्छेद- कत्वं यदि स्वरूपसंबन्धविशेषः तदा वनिमान् धूमादित्यादौ वह्नयभावादावतिव्याप्तिः पर्वतविशेष्यकवहिप्र. कारकानुमिति प्रति पर्वतविशेष्यकवलयभावप्रकारकनिश्चयत्वेन प्रतिबन्धकतया वहयभावविषयकत्वस्यापि प्रतिबन्धकतावच्छेदककोटिप्रविष्टत्वात् । नच यद्विषयकत्वं ताशप्रतिबन्धकतानिरूपितस्वरूप संबन्धरूपाव- च्छेदकत्व पर्याप्त्यधिकरणं तत्वमिति लक्षणं करणीयम् एवंच पर्वतो वहयभाववानिति निश्चयनिष्टप्रतिब- न्धकतानिरूपितस्वरूयसंवन्धरूपावच्छेदकतापर्याप्तः पर्वतविशेष्यकत्वाद्यन्तर्भावेनैव सत्त्वेन केवलवड्यभाववि. षयतायाः पर्याप्त्यनधिकरणत्वादिति वाच्यम् । पर्याप्तिनिवेशे असंभवापत्तेः अप्रामाण्यज्ञानानास्कन्दितत्वा- न्तीवनावच्छेदकतापर्याप्तिसत्त्वेन केवलवह्नयभाववद्धदविषयतायाः तत्पर्याप्पयनधिकरणत्वात् । अत एवा. नतिरिक्तवृत्तित्वरूपावच्छेदकत्वमपि न लक्षणघटक विशिष्टहदस्य केवलहूदानतिरिक्तत्वेन प्रतिबन्धकताशू. न्यहूदइतिज्ञानेऽपि वहयभावविशिष्टह्रदविषयत्वसत्त्वादत आह ॥ यद्विषयकत्वमपि याइशविशि- प्रविषयकत्वमिति ॥ यद्पावच्छिन्नविषयतानिरूपितविषयित्वमित्यर्थः । एवंच तत्त्वमित्यस्यापि तद्वत्त्व. मित्यर्थो वोध्यः । तथाच यदपावच्छिन्नविषयतानिरूपितविषयिता प्रकृतानुमितिनिष्ठप्रतिबध्यतानिरूपितन. तिवन्धकतानतिरिक्तवृत्तिः तद्धर्मवत्त्वं दोषसामान्यलक्षणमित्यर्थलाभात् हुदो वहिमान धूमादित्यादौ केव- लहूदत्वावच्छिन्नविषयतानिरूपितविषयितायाः हद इति ज्ञानवृत्तित्वेन प्रकृतानुमितिप्रतिवन्धकतातिरिक्त- वृत्तित्वेऽपि वह्नयभाववदत्वावच्छिन्नविषयतानिरूपितविषयिताया हद इति ज्ञानावृत्तित्वेन प्रतिबन्धकतान. तिरिक्तवृत्तितया तादृशवह्नयभावविशिष्टहदत्वमादाय तादृशहूदे लक्षणसमन्वयः संभवतीति भावः । एवं वि. वक्षणे पर्वतो वाहमान धूमादित्यादिस तुमाने कस्यचिद्दोषत्वं हेतोर्दुष्टत्वं च नास्तीत्याह ॥ तेनेति ॥ तेनापीत्यर्थः । यद्रूपावच्छिन्नविषयकत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वविवक्षणेनापीत्यर्थः । ॥ बाधभ्रमस्य ॥ पर्वतविशेष्यकवड्यभावप्रकारकनिश्चयस्य ॥ अनुमितिविरोधित्वेऽपि ॥ अ. जुमितिप्रतिबन्ध कत्वेऽपि ॥ न क्षतिः ।। न कस्याचित् दोषत्वापत्तिः । तंत्र हेतुमाह ॥ तत्रेत्यादि ॥ तत्र पर्वतविशेष्यकबद्धभावप्रकारकनिश्चयनिष्ठ प्रतिवन्धकत्वेऽपि विशिष्टस्याप्रतिद्धत्वादिसनतिरिक्तवृत्तित्वरूपा- वच्छेदकताश्रयो यद्धर्मावच्छिन्नविषयकत्वं तादृशधर्मस्याप्रसिद्धवादित्यर्थः॥न हेतुदोष इति ॥ अत एवे. त्यादिः । एवंच सद्धेतस्थले दोषस्याप्रसिद्धत्वादेव न हेतोः दुष्टत्वापत्तिरिति फलितार्थः । तथाच पर्वतविशे- दिनकरीयम्. दी वह्नयभावविशिष्टहदादावव्याप्तयापत्तेः प्रतिबन्धकस्वाभाववति हूद इत्येतादृशज्ञाने वयभावविशिष्टहदवि० षयकत्वस्य सत्त्वात् विशिष्टहदस्य दानतिरेकादत आहे . ॥ यद्विषयकत्वं चेति । एतद्विवक्षणप्रयोजन- माह ॥ तेनेति ॥ बाधभ्रमस्य बाधभ्रमसाधारणस्य पर्वतविशेष्यकवह्नयभावप्रकारकत्वादेरित्यर्थः ॥ अनुमितिविरोधित्वेऽपि अनुमितिीवरोधितावच्छेदकत्वेऽपि ॥ न क्षतिः न वड्यभावादावतिष्या- प्तिः । इतरथा वह्नयभावविषयकत्वस्य पर्वतविशेष्यकवयभावप्रकारकत्वरूयानुमितिप्रतिबन्धकतावच्छेदक- कोटिप्रविष्टत्वात्तत्रातिव्याप्तिः स्यादिति भावः । याहसविशिष्टेति विवक्षिते तु तत्र नातिथ्याप्तिरित्याह ॥ तत्रेत्यादिना ॥ न च वयभावविशिष्टपर्वतस्याप्रसिद्धत्वेऽपि वारशविशिष्टय देन वहयभाषत्वविशिष्टं वलय- भावभुपादाय तत्रातिव्याप्तिरिति वाच्यम् । यादृशविशिष्टेति विवक्षणेऽनतिरिकवत्तित्वस्यैवावच्छेदकत्वस्य लक्षणे निवेशनीयतया वयभावविषयकत्वस्य प्रतिघन्धकवाभावयति बढ्यभाव इति काने