पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ४९९ चह्निमानिति प्रत्यक्ष स्मरणं वा ततः सिषाधयिषा तत्र पक्षतासम्पत्तये तद्विशेषणस्यावश्यक- स्वात् । इदं तु बोध्यं यादृशयादशसिपाधयिपासचे सिद्धिसत्त्वे यल्लिङ्गकानुमितिस्तादृशता- दृशसिपाधयिषाविरहविशिष्टीसयभावस्तल्लिङ्गकानुमितौ पक्षता तेन सिद्धिपरामर्शसत्त्वे य- स्किञ्चित् ज्ञानं जायतामितीच्छायामपि नानुमितिः वह्निव्याप्यधूमवान् पर्वतो वह्निमानिति प्र- प्रभा. स्मरणं वेति ॥ संभवस्थलाभिप्रायकोऽयं विकल्पः । अनुमितीष्टसाधनताविषयकामिति शेषः । तथाच तादृशप्रत्यक्षस्मरणान्यतरपूर्वमनुमितिविशेष्यकेष्टसाधनताज्ञानस्वीकारे इच्छासामन्याःप्राबल्यात् इच्छेच स्था- त् नतु तादृशान्यतरदन्यतरोत्पत्त्यनन्तरामिष्टसाबनताज्ञानस्वीकारे इच्छोत्पत्तिकाले तादृशान्यतरस्य नाशात् का- रणाभावादेव नानुमितिरिति तादृशविशेषणवैयऱ्यांपत्त्या तादृशप्रत्यक्षस्मरणयोरेन इटसाधनताविषयकत्वम- जीकृतमिति भावः । सिसा(यषायाः अनुमितिसामान्य प्रति सामान्यरूपेणोत्तेजकत्वे दोषं वक्तुं स्वसिद्धान्तमाह । याहशेति ॥ घटानुमित्यासत्त्वे सिद्धयसत्त्वे वयनुमित्युत्पादात् सिद्धिकालेऽपि तदिच्छावलात् बयनुमित्या- पत्तिः अतासिद्धिसत्त्व इति । ननु वलरनुमितिगोचरेच्छात्वेन उत्तेजकत्वं वाच्यं तावतैव सिद्धिकाले घटानुमिती- च्छायलात् वह यनुमित्यापत्तिवारणसंभवादत आह ।। तेनेति ॥ तत्तयचित्येनेच्छाया उत्तेजकत्वेनेत्यर्थः । तथा- चानुमितिगोचरेच्छात्वेनोत्तेजकत्वे यत्किचिज्ज्ञानं जायतामितीच्छायामपि सिद्धिसत्वे वहयनुमित्यापत्त्या ग तेन रूपेण उत्तेजकत्वमिति भावः । यत्किंचिज्ज्ञानं जायत्तामित्यस्यैतदुत्तरभित्यादिः अन्यथा सिद्धयादिरूपकि. चिज्ज्ञानस्य सिद्धत्वादिच्छाया अनुत्पत्तिरेव स्यात् ।। नानुमितिरिति ।। नचानुमितेरप्येतदुत्तरकालीनयारक. चिज्ज्ञानत्वात् तादिच्छाबलात् सिद्धिकाले अनुमित्युत्पत्तो बाधकाभाव इति वाच्यम् मानससामयाः अनुमिति- दिनकरीयम्. भयक्षण इत्यर्थः ॥ कथामिति ॥ किमर्थमित्यर्थः ॥ इति प्रत्यक्षमिति ॥ अनुमितीष्टसाधनताविषयक- मिति शेषः । प्रत्यक्षोत्पत्तेः पूर्वमनुमितीष्टसाधताधीस्वीकारे इच्छासामग्रया प्रतिबन्धात प्रत्यक्षमेव न स्यात् ॥ याशयाहशेति ॥ घटानुमितिर्जायतामितीच्छासत्त्वेऽपि पर्वतो वहिमानिति सिद्धयसत्त्वे वह्निमा- नित्यनुमित्युत्पत्तेः पर्वतो वह्निमानिति सिद्धिसत्त्वेऽपि तदिच्छावलात्तादृशानुमित्यापत्तिरत उकाम् ॥ सिद्धि. सत्त्व इति ॥ इदं चोत्तेजकेच्छादिव्यक्तः परिचायकम् । उत्तेजकत्वं तु तत्तवाक्तित्वेनैवेति बोध्यम् ॥ तेन तत्तदिच्छाया उत्तेजकत्वेन । यत्किञ्चिज्ज्ञानभित्यसैतदुत्तरकालीनमित्यादिः अन्यथा यत्किञ्चिज्ज्ञानस्य स. बंदा सिद्धत्वेन तद्रूपेणेच्छाविरहात् ॥ नानुमितिरिति ॥ नानुमित्यापत्तिरित्यर्थः । तदिच्छायास्तव्यक्ति- वेनोत्तेजकत्वानभ्युपगमादिति भावः । नच यत्किञ्चिज्ज्ञानं जायतामिलेतादृशेच्छाकाले सिद्धिसत्वेऽप्यनु- मितिभवत्येवेति वाच्यम् । अनुगितिसामग्रीसत्वे आत्मादिविषयकयत्किञ्चिन्मानसादिसामग्रीसत्त्वनियमेन यत्किञ्चिन्मानसाद्युत्पत्त्यैव तादृशेच्छाविषयास द्धेः तत्रानमित्युत्पत्ताविष्टापत्त्यसम्भवात् । नन्वनुमितित्वप्रका. रामरुद्रीयसू. साधनताज्ञानस्य हेतुत्वादिष्टसाधनताज्ञानस्य तादृशप्रत्यक्षात्पूर्वमेवोपगमे प्रत्यक्षमेव न सम्भवति बलवदि. च्छासामप्रथा प्रतिबन्धात् प्रत्यक्षानन्तरं तदुपगमे सिपाधयिषाक्षणे प्रत्यक्षमेव न तिष्ठतीत्याशङ्कानिरासाय शेषं पूरयति ॥ अनुमितीत्यादि !! परिचायक रूपमिति ॥ यद्यदिच्छासत्त्वे सिद्धिसत्त्वे अनुमितिरि- त्यन्तं तत्तद्वयक्तित्वेन विशिष्येच्छाव्यक्तीनां ज्ञानसम्पादकमित्यर्थः । तत्तद्वयक्तित्वेनैवेत्येवकारेणानुमितिरित्य- तभागस्योत्तेजकतावच्छेदककोटिप्रवेशो व्यवच्छिद्यते । ननु यत्किञ्चिज्ज्ञानं जायतामितीच्छेव न सम्भवति सिल्ले वस्तुनि इच्छानुत्पत्यत्किश्चिज्ज्ञानस्व सिद्धत्वात् । न च सिद्धेऽपि सिद्धत्वेनाज्ञानदशायामिच्छादर्शना--- मानुपपत्तिरिति वाच्यम् । सिद्धत्वज्ञानाभावेऽपि उत्पन्नज्ञान दिव्यताविच्छानुत्पत्त्या ज्ञानादिव्यातिरिक्तस्थल एवं सिद्धत्वज्ञान प्रतिबन्धकं ज्ञानादौ तु सिद्धिमानं विरोधीति सिद्धान्तात् । अत एवोकं सिद्धेः इच्छाविर- हादिति तत्र तत्र ग्रन्थकृद्भिरित्यतो व्याचष्टे ॥ एतदुत्तरकालीनमित्यादि । अनुमितिसामग्रीस