पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् करणघटादेविषयतया ज्ञानाधिकरणत्वेऽपि न क्षतिः । इत्थं च वह्निमान् धूमा. दित्यादौ धूमाधिकरणे समवायेन वह्निचिरहसत्वेऽपि न क्षतिः । ननु प्रतियोगितावच्छेद- कावच्छिन्नस्य यस्यकस्यचित्प्रतियोगिनोऽनधिकरणत्वं तत्सामान्यस्य वा यत्किञ्चित्प्र- तियोगितावच्छेदकावच्छिन्नानधिकरणत्वं वा विवक्षितम् । आदो कपिसंयोगी एतद्वृक्षत्वा- दित्यल तथैवाव्याप्तिः कपिसंयोगाभावप्रतियोगितावच्छेदकावच्छिन्नो वृक्षावृत्तिकपिसंयो- गोऽपि भवति तदनधिकरणं वृक्ष इति । द्वितीये तु प्रतियोगिव्यधिकरणाभावाप्रसिद्धिः स. र्षस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टम्वाभावात्मक प्रतियोगिसमानाधिकरणत्वात् । नच व- ह्निमान धूमादित्यादी घटामावादेः पूर्वश्रणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोग्याधिकरणत्वं यद्यपि पर्वतादेस्तथापि साध्यतावच्छेदकसम्बन्धेन तत्प्रतियोग्यनधिकरणत्वमन्येवेति क. यं प्रतियोगिव्यधिकरणाभावाप्रसिद्धिरिति वाच्यम् । घटाभावे यो वह्नयभावस्तस्य घटा- प्रभा. थमित्यत आह । इत्थं चति ॥ प्रतियोगितावच्छेदकसंबन्धेन प्रतियोग्यनधिकरणत्व मपहाय साध्यताव- च्छेदकसंवन्धन प्रतियोग्य नधिकरणत्वविवक्षणे चेत्यर्थः ।। न अतिरिति ॥ तघाच घहिमान् धूमादित्या- दौ समवायेन वलयभावस्य प्रतियोगितावच्छेद कसंबन्धन प्रतियोगिवैयधिकरण्येऽपि साध्यतावच्छेदकसंयो. गेन तथात्वाभावान्नाव्याप्तिरिति भावः । नच प्रतियोगितावच्छेदक संवन्धेन प्रतियोग्यनधिकरणत्वघटितलक्ष- णेऽपि अग्रिमप्रतियोगितायां साध्यतावच्छेदकसंवन्धावच्छिन्नत्वनिवेशानाव्याप्तिरिति वाच्यं संबन्धद्वयनि. वेशे गौरवापत्तरिति हृदयम् ॥ तत्सामान्यस्य वेति ॥ अधिकरणत्वमिति पूर्वेणान्वयः । प्रतियोगिताव. बच्छेद कीभूता: यावन्तो धर्माः तत्तदवच्छिन्नाधेय तानिरूपिताधिकरणतावद्भेदकूटबत्त्वं वेति फलितार्थः ॥य किचिदिति ॥ प्रतियोगितावच्छेदककिंचिद्धर्मावच्छिन्नाधेयतानिरूपिताधिकरणतावादिन्नत्यमित्यर्थः ॥ पूर्वक्षणवृत्तित्वविशिष्टेति ॥ पूर्वक्षणवृत्तित्वविशिष्टं यत्स्वं घटाभावादिः तस्य योऽभावः तदात्मकेत्यर्थः । दिनकरीयम्. तावतापि ज्ञानवान् सत्त्वादित्यादावनतिप्रसङ्गादित्यत आह । इत्थं चेति ॥ साध्यतावच्छेदकसम्बन्धेन प्रति योग्य नधिकरण विवक्षणे चेत्यर्थः ॥ वह्निचिरहसत्त्वेऽपीति ॥ तथ च प्रतियोगितावच्छेदकसमवा- येन प्रतियोगिव्यधिकरणतादशाभावप्रतियोगितावच्छेदकत्वाद्वदित्वस्याव्याप्तिः । साध्यतावच्छेदकस. म्बन्धावच्छिन्नत्वेनाग्रिमप्रतियोगिताविशेषणे तु सम्बन्धद्वयंप्रवेशेन गौरवामिति भावः ॥ नक्षतिः नाव्या- प्तिः । समवायेन वयभावस्य साध्यतावच्छेदकसंयोगेन प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तित्वाभावादिति भावः ॥ तत्सामान्यस्य ॥ प्रतियोगितावच्छेदकावच्छिन्नसामान्यस्य ॥ यत्किनिदिति ॥ यत्किञ्चिद्य- प्रतियोगितावच्छेदकं तदवच्छिन्नसामान्यस्य वेत्यर्थः ॥ पूर्वक्षणवृत्तित्वविशिष्टेति ॥ पूर्वक्षणवृतित्ववि- रामरुद्रीयम्. करणहेत्वधिकरणवृत्तित्वमभावविशेषणं वक्तुमुचितमिति भावो मूलकारस्येति युक्तमुत्पश्यामः ॥ गौरव. मितीति ।। अथ यत्र बलिप्रतियोगिकसंयोगेन बढ़े:साध्यता तमघटाभावादिर्न प्रतियोगिव्यधिकरणः सा. ध्यतावच्छेदकसम्बन्धेन तत्प्रतियोगितावच्छेदकावच्छिन्नाधिकरणाप्रसिद्धेः । न च तत्तद्वहिव्यक्त्यभाव एव लक्षणघटकोऽस्त्विति वाच्यम् । रूपवान्पृथिवीत्वादित्यादौ विषयितया रूपत्ववतोऽभावमादायाव्याप्तिवा- रणाय प्रतियोगितावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वनिवेशस्यावश्यकतया तत्तद्य- कयभावप्रतियोगितावच्छेदकतायास्तत्सम्बन्धावच्छिन्नत्वाभावेन तस्य लक्षणाघटकत्वात् । न च तृणादिजन्य- तावच्छेदकवैजालावच्छिन्नाभाव एव तथाविधः प्रसिध्यतीति वाच्यम् । एवमपि तद्रूपप्रतियोगिकत्वविशि-