पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ४८७ प्यजातित्वस्यैव साध्यतावच्छेदकत्वात् नहि तादृशधर्मावच्छिन्नाभावः क्वापि पृथिव्याम- स्ति रूपत्वव्याप्यजातिमानास्तीति बुद्धयापत्तेः । साध्यादिभेदेन व्याप्त दात् तादृशस्थले सा- ध्यतावच्छेदकतावच्छेदकं प्रतियोगितावच्छेदकतानवच्छेदकमित्येव लक्षणघटकमित्यपि बद. न्ति । हेत्वधिकरणंच हेतुतावच्छेदकविशिष्टाधिकरणं वाच्यम् । तेन द्रव्यं गुणकर्मान्यत्वविशिष्ट- प्रभा. नेत्यर्थः ! उक्तपरम्परासंबन्धेन रूपत्वव्याप्यजातित्वस्यानवच्छेदकत्वमुपपादयति ॥ नहीत्यादि । ताह- शधर्मावच्छिन्नाभाव इति ॥ उक्तपरम्परासंबन्धावच्छिन्नरूपत्वव्याप्यजातित्वनिष्ठावच्छेदकतानिरूपि- तसमवायसंबन्धावच्छिनप्रतियोगिताकाभाव इत्यर्थः । पृथिव्यां तादृशाभावस्वीकारेऽनिष्टमाह ॥ इति वु- यापत्तेरिति ॥ नचैवं सति तत्र परम्परया जातित्वस्यैव साध्यतावच्छेदकत्वेन जातिमानित्येवानुमितिः स्यान्नतु जातिमद्वानिति अनुमितिरिति वाच्यं इष्टापत्तेः तद्यक्तित्वहेतु कस्थल एव रूपत्वव्या यजातीनां का. सांचिदनवच्छेदकत्वसंभवन तत्रैव जातिमद्वानित्यनुमितेः खोकारादिति भावः । पृथिवीत्वहेतुकस्थलेऽपि ताजातिमानित्यनुमिलिभुपपादायितृणां मतमाह ॥ साध्यादिभेदेनेति ॥ साध्यतावच्छेदकविशिष्टस्य साधनतावच्छेदकविशिष्टस्य च भेदेनेत्यर्थः ॥ व्याप्ने दादिति ॥ व्याप्ते: साध्यतावच्छेदकसाधनतावच्छे. दिनकरीयम् . श्रयसमवायेन। तथा चोक्तपरम्परया यदवच्छेदकं तदन्यत्वस्य जातित्वे सत्त्वान्नाव्याप्तिरिति भावः॥ ताश- धर्मावच्छिन्नाभावः ॥ उक्तपरम्परया रूपत्वव्याप्यजातित्वावच्छिन्नम्य समवायेनाभावः। नास्तीत्यत्र पृथि- व्यामित्यनुषज्यते । मतान्तरमाह ॥ साध्यादीति । आदिना साधनादिपरिप्रहः॥ व्याप्तेभेदादिति ।। व्याप्तिज्ञानस्य कारणताभेदादित्यर्थः। पूर्वोक्तरीत्या निर्वाहे तत्र साध्यतावच्छेदकतावत छेदकधर्मिकप्रतियोगिता. वच्छेदकतानवच्छेदकत्वप्रकारकज्ञानस्य हेतुत्वं नोचितं कारणतावच्छेदकगौरवात् । नच पूर्वोक्तरीत्या जाति- मानियेवानमितिः स्यान्न तु जातिमत्त्वानित्याकारिकेति वाच्यम् । पृथिवीत्वादिहेतुके जातिमानित्यवानुमि. त्याकारो जातिमत्त्वानित्याकारस्तु तद्वय क्तित्व हेतुक इत्य होप दियपि वदन्तीत्यनेनास्वरसः सूचितः ॥ शु- रामरुद्रीयम. तानवच्छेदकमिति कथमव्याप्तिनिरास इत्यत आह ॥ तथाचे ति ॥ रूपवान् पृथिवीत्वादित्यादौ विषयितया रूपत्ववतो ज्ञानादेस्समवायेनाभावस्य पृथिव्यामपि सत्त्वेनाव्याप्त्यापत्त्या प्रतियोगितावच्छेदकतायां साध्यतावच्छेदकतावच्छेदकसंबन्धावच्छिन्नत्वस्य निवेशनीयतया ताइशपरम्परासम्बन्धावच्छिन्नावच्छेदकता. विरहस्य साध्यतावच्छेदकेऽक्षतलानाव्याप्तिरिति भावः । ननु साध्य साधनभेदेन व्याप्त दोपगमो नोचितः उक्तरीत्या व्याप्तेरेकशब्दाभिलप्यमानत्वसम्भवादित्यत आह ॥ व्याभिज्ञानस्येति ॥ अयं भादः कदा. चिद्रूपत्वन्यूनवृत्तिजातिमानित्याकारिका कदाचिच्च तादृशजातिमत्त्वानित्याकारिकानुमितिरिति सर्वांनुभवसि. द्धं तरच कारणलक्षण्यं विना न सम्भवतीति यदा तादृशजातित्वस्य विधेयतावच्छेद्कतया भानं तदा ताशा- नुमितौ परम्परया प्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदकधर्मिक ज्ञानं कारणं यदा तु तादृशजातित्वस्य विधेयतावच्छेदकतावच्छेदकत्वेन भानं तदा तादृशानुमितो साध्यतावच्छेदक्तावच्छेदकधर्मिक प्रतियोगिता- वच्छेदकत्तानवच्छेदकत्वज्ञानं कारणमिति व्याप्तिज्ञानकारणताभेद एव पर्यवसानं एवञ्च मूले साध्य साधनभेदे- नेत्यस्य साध्यतावच्छेदकसाधनतावच्छेदकभेदेनेत्येवार्थ इति ध्येयम् ॥ जातिमानित्येवेति ॥ वहिमानि. त्याद्यनुमितौ यद्धर्मिकमनवच्छेदकत्वज्ञानं तस्यैव विधेयतावच्छेदकतया भाननियमादिति भावः । इष्टापत्या समाधत्ते ॥ पृथिवीत्वादीति ॥ नन्वेवं रूपत्वन्यूनवृत्तिजातिमद्वानित्याकारानुमितेः तन्मतेऽपलापापत्ति रित्यत आह ॥ जातिमद्धानिति ॥ तद्वयक्तित्वेति ॥ नीलघटादिनिष्टतद्वशक्तित्वादेतुत्वे तद्वयक्ति- निष्ठाभावप्रतियोगितानवच्छेदकत्वस्य नील वादिजातौ बाधितत्वादिति भावः । ननु मूले द्रव्यं विशिष्टसत्त्वा. दित्यत्राव्याप्त्याभधानमसङ्गतं समवायस्य हेतुतावच्छेदकसम्बन्धत्वे तेन सम्बन्धेन सत्ताभिन्नपिशिष्टसत्ता.