पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामहद्रीयसमन्विता। ४४१ - वीत्वं च चक्षुपा कथं न गृह्यते तत्र परम्परयोद्भूतरूपसम्बन्धस्य महत्त्वसम्बन्धम्य च सत्त्वात् । तथा हि नीलस्वजातिरेकैव घटनीले परमाणुनीले च वर्तते तथाच महत्त्वसम्बन्धो घटनीलमादाय वर्तते रूपलम्बन्धस्नूभवमादाथैव वर्तते । एवं पृथि- संयोगसमानकालीनत्व विशिष्टसंयोगाश्रयायोगिकत्यपर्यवगितस्य निवेशनीयतया गौरवं संयुक्तसमवाया- दिघटकसंयुक्तस्य संयुक्त म मधेनस्य च कारणत्व कापनेन महागौरवम् । संयुक्तसमवायादीनां रेनकेन- चित्संबन्धन हेतुत्य पाहिनियस्य चक्षुस्नयुक्त समवायादेर्शनादावपि सत्त्वेन ज्ञानादिचाक्षुषापत्त्या दि. शिष्टसमवायप्रतियोगिल्वादिसंबन्धनैव संयुक्तसमका वादीला हेतुत्वस्व वाच्यतबा तादशहपेण सेवन्ध. त्वकल्पनेन विशिष्ट समवायत्वादः कारणताबन्छेक बसपनेन चातिगौरवं । संयोगमात्रस्य सन्निकर्पत्वे तु ज्ञानादेः तादृशचक्षुस्संयुक्त समवेतत्वाभावेन ज्ञानत्वादेस्तादृशचक्षुसंयुक्तसमवेतसमवेतत्वाभावेन च ज्ञाना- दौ स्वसमवायिसमवाय संबन्धेन ज्ञानवादी स्वसमवायिसमवेतसमवेतत्वसंबन्धेन चक्षुसंयोगस्य बावर्त-- मानतया न ज्ञानादेश्चक्षुषापत्तिः' नचैवं सन्निकर्षस्य पविधत्व प्रबादा व्याहन्ये तेति वाच्यं तादृशप्रवादस्य नियुक्तिकन्वेनाश्रदेयत्वात् । अथवा द्रव्यचाक्षुधे महत्वाच्छन्नोद्भूतरूपानाच्छन्नालोकसंयोगामाच्छन्नचक्षुस्सं. योगस्य समवायसंवन्धन द्रव्यसमवेत चाक्षुषे तादृशसंयोगस्य समकायिसमचायसंवन्धन द्रव्य समवेतसमवे. तचाक्षुधे तादृश संयोगस्य स्वसमवासि समयेतसमडेतत्वसंबन्धेन हेतुतया शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसम- वायस्य प्रतियोगितासंबन्धेन शब्दसमवेतप्रत्यक्षे तादृशसमवायस्य स्वप्रतियोगिसमवेतत्वसंवन्धेन हे. तुतया अभावप्रत्यक्षे विशेषगतासनिकर्षस्य स्वरूपसंबन्धन हेतुतया च सन्निकर्षत्रयान्यतमनिष्ठकारण- तावच्छेदकसंवन्धानां मिलितत्वात् तादृशमवादः समर्थनीयः । तस्मात्संयुकासमवेतसमवायस्य पृ. थक्सन्नि ऋषत्वे प्रमाणाभावेन तादृशसन्निकश संयोगस्यान्यथासिद्धिपरतया परत्वित्यादिग्रन्थवर्णनं ब. ध्यापुत्रेण स्वपुत्रनिराकरणतुल्यामिति परिहसन्ति ॥ पृथिवीपरमाणुगतनील इति ।। पृथिवीपरमा-- णुनीलघटित चक्षुस्संयुक्तसमवेतसमवायरूप सन्निकर्षे सतीत्यर्थः ॥ नीलत्वमिति ॥ न गृह्यत इति परेणान्वितं ॥ पृथि परमाणाधिति ॥ पृथिवीपरमाणुवितच संयुक्तसमवाये सतीत्यर्थः तदीयस्पर्शादी चेत्यत्रापि एवमेवार्थो वोध्यः । न गृह्यत इ-चत्र हेतुमाह् ॥ तत्रति । नीलवे पृथि, वीरवे चैत्यर्थः । परम्परयेति ॥ स्वस मागिसमवेतमभयायेन दसमवायिसमवायेन चैत्यर्थः। तदेवोपपाद- वितु भूमिकामाह ॥ तथाहीति ॥ नीलत्वजातिरिति ॥ यत इत्यादिः । एकैबेत्यत्र एवकारः वर्त- त इत्यनेनान्वेति ॥ घटनील इति । अत इत्यादिः । तथाच यतः नीलवजातिरेका अत: घटनीले परमाणुनीले च निस्सन्दिग्या तिटनीति बाक्यार्थः तदुभयवत्त्वमुपपादयति ॥ तथा चेति ॥ घट- दिनकरीयम्. प्रत्यासत्तित्वेऽपि चक्षुरादिसंयोगतत्संयुक्तसमवायचीः प्रमाणामावः चक्षुरादिसंयुक्तसमवेतसमवायेनैव व्यणु- कादेः चाक्षुषायुपपत्तेरत आह ॥ परन्विति । परम्परया स्वाश्रमसमवेतसमवेतत्वादिसम्बन्धन ॥ उ. रामरूद्रीयम्. तानवच्छेदकत्वेनेन्द्रियसंयोगकारणवलाचाक्षुषाय तिरयुक्ता तटुलेन प्रत्यक्षत्वावच्छिन्नस्यैव आपादनसम्भवात्त थापि जायमानं प्रत्यक्षं चाक्षुषसेवाजीकार्य न स्पार्शनं । तस्रोतस्पर्शाभावात् स्पार्शने त. स्य हेतुन्वात् इन्द्रियान्तरं च द्रव्यग्राहकमेव नेत्यभिप्रायेण चाक्षुषापादनानासातिः एवमुत्तरजापि चाक्षुषे आलोकसंयोगस्य है तथा तदभावान्नानन्धकारे चाक्षुषापत्तिरतः स्पार्शनापादनमिति बोध्यम् । अथ विशिष्य कार्यकारणभावस्याक्तयुक्त्याऽऽवश्य करवेऽपि यद्विशेषयोरिति न्यायेनोक्त कार्यकारणभावोऽप्यावश्यक एवेति वस्तुतस्त्वित्यादिना मूले तत्परित्य गोऽनुचित इति चेन्मैवम् । तादृशव्याप्ती मानाभावात् । न थैकस्येन्द्रिय - संयोगाभावस्य प्रत्यक्षसामान्याभाव प्रयोजकत्वे लाघवमेव तब मानमिति वाच्यम् । प्राणेन्द्रियादिसंयोगाम- स्वेऽपि द्रव्यनिष्ठलौकिकविषयतया प्रत्यक्षसामान्याभावमवेग तस्य तत्र प्रयोजकत्वासम्भवादिति ध्येयम् ॥ 56 । वायौ