पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । ४३२ झानं यनिर्विकल्पाख्यं तदतीन्द्रियमिष्यते । चक्षुःसंयोगायनन्तरं घट इत्याकारकं बटत्वादिविशि, ज्ञान न सम्भवति पूर्व विशे. षणस्य घटत्वादेानाभावात् विशिष्टबुद्धौ विशेपणज्ञानस्य कारणत्वान् तथा च प्रथम- प्रभा. ३ ननु ज्ञानं यनिर्विकल्पाख्यमित्यनेन निर्विकल्प स्यातीन्द्रियत्वमुक्तं तच्चायुक्तं प्रमाणाभावेन निर्विकल्पकस्यैवासि. दत्यादित्याशाको प्रमाणनदर्शनेन स्वयं परिहरति ।मुक्तावल्यां चक्षुस्संयोगादीति॥ महत्त्वावच्छिन्नाद्ध- तरूपावच्छिन्नालोकसयोगावच्छिन्नचक्षुस्संयोगानन्तरमित्यर्थः । आदिना स्वक्संयोगपरिग्रहः । चक्षुस्मयोगा- धगन्तमित्यान तादृशचक्षुस्संयोगशून्यकाले घट इत्याकारकरगृतिसंभवेऽपि तादृशप्नत्यक्षसागम्याः प्रतिवन्धः कत्वेन तदुत्तरं तादृशस्मरणमपि न संभवतीति रसूच्यते । तथाच निधर्मितावच्छेदककानुमितेरप्रसिद्धया घ. ट इति ज्ञानस्य अनुमितिरूपता न संभवति अत एव उपमित्यादिरूपतापि तस्य न संभवतीति तदाकारक झानसामान्यासंभवः उक्त इति भावः । ननु घटत्वविशिष्टचैशिष्टवज्ञानम्यापि घटत्वविशिष्टज्ञानात्मकतया वि- शेपणतावच्छेदकप्रकारकज्ञानरूपकारणभावादेव तदनुत्पत्तेन निर्विकल्पापेक्षत्यत आह | घट इत्याकारक- मिति । तथाच तस्य विशिष्ट वैशिष्ट्यावगाहित्वाभावाद्विशतावच्छे कप्रकारकज्ञातस्याहेतुतया निर्विक रुपकापेक्षा आवश्यकीति भावः ॥ न संभवतीति ॥ नोत्पत्तुमर्हतीत्यर्थः । तत्र हेतुमाह ॥ पूर्वमिति । घट इति ज्ञानाव्यवहितप्रारक्षण इत्यर्थः । विशेषास्यति ॥ घट इति ज्ञाननिरूपिताविशेषणाताश्रयस्ये. त्यर्थः । ननु घटत्वज्ञानामाये घट इति ज्ञानाभावः कुत इलत आह ॥ विशिष्टयुद्धाविति ॥ हेतुत्वा- दिनकरीयम्. निर्विकल्स के प्रमाणं दर्शयति । चक्षुःसंयोगादीति ॥ विशेषणज्ञानस्य कारणत्वादिति । कदाचि- द्धट इत्याकारकं स्वरूपतो घटत्व प्रकारकं कदाचिजातिमानिति जातित्वेन घटत्वादिप्रकारकं ज्ञानं जायते इत्यनु- भवसाक्षिकं तनिहाय घटत्वांशेऽन्याप्रकारकवटत्व प्रकारकबुद्धौ तादृशघटत्वज्ञानत्वेन घटत्वांशे जातित्व-- रामरुद्गीयम्. नहेतुता आवश्यकी तच वैजात्यं सुषुःतकालीनात्ममनःसंयोगव्यावृत्तमपीति कल्पनथैवोपपत्ती त्वङ्मनःसं- योगादेः कारणत्वान्तरकल्पनमयुक्तमिति चेदनधिगतभावोऽसि पूर्वोक्तसुषुप्तिदशायां पूर्वज्ञानोत्पत्त्यनुरोधेन क्लुप्तवैजायात्ममनःसंयोगस्य सत्त्व सति विजातीयात्ममनःसंयोगकारणताया वारयितुम शक्यतया सुषुप्तेरेव ज्ञानप्रतिबन्धकत्वस्यावश्यकत्वे वैजात्यस्य तद्भिन्नसुपप्तिकालीनात्ममनःसंयोगव्यावृत्तत्वकल्पने बीजाभा- वात् । तादृशसुषुप्त्यजीकारपक्षे ज्ञानसामान्ये त्वङ्मनःसंयोगस्य कारणत्वमप्यप्रामाणिकमेव तथाविधमुघु- प्तिसमये मनसो निश्चलत्वेन पूर्वतनत्वक्संयोगस्यापि सत्त्वेन तत्कारणतयापि ज्ञानवारणासम्भवेन अगत्या पुरीततिमनःसंयोगस्य ज्ञानमात्रप्रतिबन्धकत्वमेव कल्पनीयमित्थं च त्वङ्मनःसंयोगचर्ममनःसंयोगयोः का- रणतयापि तदानी ज्ञानवारणासम्भवेनादिपदेन पुरीतति मनःसंयोगस्यैव ज्ञान कारणतायां ग्रन्थकारेण तात्प- र्य सूचितमिति विभावनीयम् । नव्यमत एव ग्रन्थकाराणामपि निर्भरो लाघवादित्यवधेयम् । लौकिकचाक्षु. पादेरपि मनोजन्यतया मनोग्राह्यत्वस्य घटादावतिव्याप्तिमाशङ्कयाह ॥ मनोमात्रेति ॥ मनोलौकिकसन्नि- कर्षजन्यत्वविवक्षायां मात्रपदं विनाप्युपपत्तिरिति ध्येयम् ॥ ५ ॥ ननु विशिष्टयुद्धौ विशेषणज्ञानस्य हेतुत्वे मानाभावः चक्षुःसंयोगद्वितीयक्षण एव घट इति विशिष्टप्रत्य. क्षोपगमे क्षतिविरहात नहि तृतीयक्षण एव तादृशप्रत्यक्षमिति लोकानामनुभवः क्षण स्यातिसूक्ष्मत्वेन क्षणवि- लम्बस्य शपथनिर्णेयत्वात् रक्तो दण्ड इति निर्णय विना रक्तदण्डवानिति निर्णयानुदयेन अन्वयव्यतिरेकाभ्यां भवतु विशिष्टवैशिष्ट्यप्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वं निर्विकल्पकस्य अतीन्द्रियत्वेन वि. शेषणज्ञानहेतुतायामन्वयव्यतिरेकप्रत्यक्षासम्भवादतो विशेषणज्ञानहेतुत्वे युक्तिमा६ ॥ कदाचिदित्यादि। तनिहाय ॥ तादृशानुभवनिर्वाहाय । अन्यथा जातिमानिति घवप्रकारको प्रोत्सददश यामपि घद