पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । तथा- त्पन्नेच्छादिव्यक्तेस्तत्सम्बन्धनात्मनश्च प्रत्यक्षत्वप्रसङ्गात् तदतीन्द्रियत्वे मानाभावात् सुषु. प्रभा तत्पुरुषसमासेन ज्ञानस्य बहुव्रीहिगा चच्छाजन्यकृत्यादेलीग इति न न्यूनता न वा कारिकाक्रम- विरोधसूत्रविरोधावित्याहुः तन्न । पूर्वोक्त समासद्वयेन इच्छाकारणज्ञानस्य इच्छाजन्यकृत्यादेच लाभे. ऽपि इच्छाया इच्छाजनकत्वाभावादिच्छाजन्यस्वाभावाहालाभेन न्यूनताया दुरित्वात साक्षादिच्छा. जन्यत्वविवक्षणे सुखदुःखादेसहप्रसङ्गात परम्परासाधारणजन्यत्वमात्रविवक्षणे धर्माधर्मयोरपि ता. दृशत्वेन तत्संवन्धेनात्मप्रत्यक्षायत्तश्च । एतन इच्छादिव्य फेरित्यस्य बहुबाहिसमासानयणे इच्छाज- न्यमालस्यैव लाभेनाहार्य ज्ञानस्यापि इच्छाजन्यत्वेन तस्यापि लाभादावृत्तिनानीकर्तव्येति कैश्चिदुक्कमपास्तं पूर्वोक्तदोषापत्तेः । अस्मद्गुरुवरणास्तु इच्छादिव्यरित्यस्य तद्गुणसंविज्ञानबहुव्रीहिणा आत्मसमवेतमुघु- प्तिप्राकालोत्पन्नयोग्यविशेषगुणमात्रलाभमजीकृत्योपपादनीयः नचैवं सति ज्ञानादिव्यक्तरित्युक्यापि ता- दृशाश्रलाभे इच्छादिव्यक्तरित्युक्तिविफलेति वाच्य निर्विकल्पकरूप झानस्यापि सत्त्वेन तस्य सुषुप्तिका. ले प्रत्यक्षापादनासंभवात् ज्ञानपदस्य निर्विकल्प कान्य ज्ञानपरत्वे गौरवात् निर्विकल्पकान्यज्ञानध्यक्तरि- युक्तावक्षराधिक्यात् । इच्छादिव्यक्तरित्युक्तौ तु इच्छाया अतीन्द्रियत्वाभावेन इच्छानिष्ठयोग्यत्वरूप- समानधर्मविशिष्टसुपुप्तिप्राकालोपन्नात्मविशेष गुणमावत्यैव बहुव्रीहिणा लाभात, विनिगमनाभावाञ्च च्छादिव्यक्तिरित्युक्तमिति याचक्रुः । वस्तुतस्तु मुघुप्तिप्राकाले ज्ञानसामान्योत्पादकात्ममनस्वंयो. नसत्त्व एवं सुषुप्तिकाले तत्प्रत्यक्षवारणाय त्वङ्मनस्संयोगादेहेतुत्वमापद्येत तदेव न हि मनःक्रियया आत्मभन्न विभागः तत आत्मसनसंयोग नाशः ततः पुरीतति नाडयां मनस्संयोगरूपा सुषुप्तिवाच्या । तत्रात्ममनोविभागकाल आत्ममनस्सयोगसत्त्वेन तस्यासमवाधिकारणतायाँ कार्यपूर्ववृत्तित्व- मात्रस्य तन्नत्वेनात्ममनस्संयोगनाशकाले झानोत्पत्तिसंभवेऽपि ज्ञानोत्पत्तिकाले आत्ममनस्संयोगाभावात् सुधुप्तिक्षणे मरनसप्रत्यक्षापादनासंभवात् तम्यासमवापि कारणतायां कार्यकालवृत्तित्वमात्रस्य तन्त्रत्व स्वीकृ- त्य सुषुप्तिकाले आत्ममनस्संयोगस्याप्युत्पत्त्या मानसप्रत्यक्षापत्तिसंभवेऽपि सुषुप्त्यव्यवहितप्राकालस्य आत्म- मनस्संयोगनाशकतया असमवायिकारणाभावात् ज्ञानोत्पत्यसंभवेन सुषुप्तिकाले ज्ञानरूपविषयाभावात् मानसप्रत्यक्षस्य सुतरामापादनासंभवात् । तस्मादिच्छायाः आदिः कारणामिति विग्रहमेन स्वीकृय सुषुप्ति प्राकालोत्पन्नापेक्षाबुद्धिरूपज्ञानव्यक्तिमुपादाय सुषुप्तिकालोत्पन्नात्ममनस्संयोगेन तादृशापेक्षावुद्धिसहकृतेन सु- पुप्त्युत्पत्तिद्वितीयक्षणे तत्प्रत्यक्षापत्तिवारणाय न्यङ्मनोयोगस्य कारणत्वमाभिहितम् । एवंचापेक्षाबुद्धिभिन्नात्म. त्तियोग्यविशेषगुणानाक्षणत्रयावस्थायित्वाभावेन सुषुप्त्युत्तात्तद्वितीयक्षणे मानसापत्त्यभावात् आदिपदस्य योग्य विशेषगुणमात्रपरत्ववर्णनं ज्ञानमात्रपरत्ववर्णनं चायुक्त किविच्छादित्वेन ज्ञानस्य निवेशानिर्विकल्पकस्येच्छाकार. णत्वाभावेन तस्य निरासे व्यक्तिग्रहणादपेक्षावुद्धिव्यक्तो: लाभ इत्येव परमार्थ इति प्रतिभाति । ननु सुपुप्ति. प्राकालोत्पन्नज्ञानव्यक्त: अतीन्द्रियतया सुषुप्तिकाले न तदापादनं संभवतीत्यत आह ॥ तदतीन्द्रियत्व इ. दिनकरीयम्. दिति ॥ उद्बोधकस्य फलबलकल्प्यत्वादिति भावः ॥ इच्छाव्यिक्तरिति । इच्छाया आदिरिति व्युत्पत्त्या ज्ञानमात्रं विवक्षितम् ॥ तदतीन्द्रियत्वे ज्ञानातीन्द्रियत्वे । ननु सुषुप्तिप्राकालीनज्ञानस्य निर्वि- रामरुद्रीयम्. मूलमसतमत आह ॥ उद्बोधकस्यति ॥ तथा च स्मरणस्य प्रमाणसिद्धत्वे तदनुरोधेन कस्यचिदुखो. या कल्पनीयः । न चात्र स्मरणमनुभवसिद्धार्मति भावः । ननु प्रथमोपस्थितज्ञानमुपेक्ष्येच्छादिव्य तरिति मूलाभिधानमसातमित्यत आह ॥ इच्छाया इत्यादि । ज्ञानमात्रमिति ॥ यद्यापे सुषुप्तिप्राकाले कदाचि. दिच्छादेरपि राभवेन तदभुक्त्या मूलस्य न्यूनतापत्या मानपदमजतं कि तुताएपबहानीहि मां ज्ञानादि विवक्षितमित्येव प्रस्तुलाचन लथापि स्वशास्त्रचन्दरमेव उयुतिारेति नियमेन स्वादशायर्या च नियामन:- संयोगरूपदोषवशाभूमात्मकज्ञानमेवोत्पद्यते न स्विच्छादिकमन्यथा स्वादशायां चिकीर्षावलात्मयुत्तेर प्या.