पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ कारिकावळी क्षे स्वाश्रयसमयायसम्बन्धेन द्रव्यसमवेतसमवेतस्य रूपत्वादेः प्रत्यक्ष स्वाश्रयसमवेतसमवाय- सम्बन्धेनेति ॥ ५४॥ ५५ ॥ उद्रतस्पर्शबद्दव्यं गोचरः सोऽपि च त्वचः । रूपान्यचक्षुपो योग्यं रूपमत्रापि कारणम् ।। ५६ ॥ उद्भुतेति । उद्धृनस्पर्शवव्यं वचो गोचरः ॥ सोऽपि उद्भूतस्पर्शोऽपि स्पर्शत्वादिस- हितः । रूपान्यदिति ।। रूपभिन्नं रूपत्वादिभिन्नं यचक्षुषो योग्यं तत् त्वगिन्द्रियस्या- पि प्रायम । तथा च पृथक्त्व सङ्ख्यादयो ये चक्षुर्लाह्या उक्ता एवं क्रियाजातयो यो- ग्यवृत्तयश्च ते त्वचो ग्राह्या इत्यर्थः ।। अत्रापि त्वगिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपं कारणम् तथा च बहिहिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपं कारणम । नवीनास्तु बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमा- ग्रेन रूपं करण प्रमाणाभावात् किं तु चानुपप्रत्यक्ष रूपं स्पार्शनप्रत्यक्षे स्पर्शः कारणमन्व- यव्यतिरेकान् । बहिरिन्द्रिय जन्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेन्न किञ्चिदपि । आत्मा- प्रभा. दूपणानि निरस्तानि । एवं द्रव्यसमवेत चाक्षुयादाबप्युक्तरीत्या अर्थो ज्ञयः ॥ ५४ ॥ ५५ ॥ ननु रूपभिन्नत्य रूपत्वादेस्त्वमिन्द्रियणाग्रहणात रूपपदं रूपत्वतद्याप्य जात्युपलक्षकमित्याशयेनाह ।। रूपत्वादिभिन्न मिति ॥ आदिना नीलत्वादिपारग्रहः । द्रव्याध्यक्ष इति पूर्वान्वय इति बोधनाय रूपमला- पि कारणं द्रव्याध्यक्ष इत्युक्तं प्रतीकधारगम् । ननु द्रव्यचाक्षुपे द्रव्यपार्शने चोद्भूतरूपस्य हेतुत्वे कार्यताव- च्छेदकाननुगमदोषं वारयति ॥ तथाचेति ।। वायोः प्रत्यक्षत्ववादिनां मतमुपन्यस्यति ॥ नवीनास्त्वि- ति ॥ प्रमाणासावादिति ॥ वायो उद्भरारूपाभावेऽपि प्रत्यक्षोत्पत्या अन्वयव्यतिरेकसहकृतप्रत्यक्ष- प्रमाणाभावादिति भावः ॥ न किञ्चिदपीति ।। अयमाशयः । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमान इत्यनेन नव्य वृत्तिलौकिकविघयता संबन्धन प्रत्यक्षं प्रति बहिरिन्द्रियस्य कारणत्वं लभ्यते आत्मप्रत्यक्षे व्यभिचारवार- णाय आत्मान्यद्रव्य वृत्तिलौकिक विषयताया एव कार्यतावन-छेदकसंबन्यत्वं वाच्च प्रत्यक्षत्वस्य नित्यत्तितया कार्यतावच्छेदकत्वोपपत्तये कालिकसमवायोभयस्यैव कार्यतावच्छेदकतावच्छेदकसंवन्धत्वं वाच्यामिति गौर- पम् । एवंच बाहिरिन्द्रियत्वं मनोभिन्द्रियत्वमेव इन्द्रियत्वं च चक्षुरादिव्यक्तिभेदेन भिन्नमित्यननुगततया प' रस्परच्यभिचारेण कथं तेन रूपेण कारणत्वं साक्षर्यवशादिन्द्रियत्वस्य जातित्वाभावेन तेन रूपेण हेतुत्वा. प्रसक्तिः । नच बहिरिन्द्रियपचकान्यतमत्वरूपानुगतबाहिरिन्दियत्वेन हेतुत्वस्वीकारान व्याभिचार इति वाच्यं घाणसंयुक्त घटादी तादृशान्यतमत्वावच्छिन्नस्य संयोगसंबन्धेन सत्वेनान्धस्य रोगविशेषा- दिनकरीयम्. तस्य कारणत्वमन्धकारे चाक्षुषापत्तिवारणा योद्धृतरूपस्य तु पिशाचादीनां प्रत्यक्षवारणायेस्यवधेयम् ॥ त" योः उद्भूतरूपाले कसंयोगयोः ॥ ५४ ॥ ५५ ॥ रूपभिन्नस्य रूपत्वादेस्त्वगिन्द्रियेण्यामहणादाह ॥ रूपत्वादिभिन्नमिति ।। आदिना नीलस्वादि- परिग्रहः । द्रव्याध्यक्ष इति पूर्वान्वयी न तूत्तरान्वयाति बोधयितु रूपमत्रापि कारण व्याध्यक्ष इत्यन्तप्रती- कधारणम् । एते । पहिरिन्द्रियेति ॥ ननु कार्याभावे कारणाभावस्य प्रयोजकतया गगनादी बहिरि- न्द्रियजन्यप्रत्यक्षाभावे रूपाभावस्पर्शाभावयोः प्रयोजकत्वकल्पने गौरवाचाशनत्यक्ष रूपरचेन हेतुतां रामरुद्रीयम् रूपत्वादिभिन्नमितीति । इदंच पूरणं न तु विवरण तथात् रूपादिमिनमित्येव यादिति बो. ध्यम् । ननु रूपमत्रापि कारणमित्य नैव इलोकसमाप्तेदव्याध्यक्ष इति द्वितीयकारिकास्थमक पदं किमित्य-