पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। तिरिति । एतासां चतसृणां करणानि चत्वारि प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति सूत्रोक्तानि वेदितव्यानि । इन्द्रियजन्य ज्ञान प्रत्यक्षम् । यद्यपि मनोरूपेन्द्रियजन्य सर्वमेव ज्ञानं तथापीन्द्रियत्वेन रूपेणेन्द्रियाणां यस्मिन् ज्ञाने करणत्वं तत्प्रत्यक्षमिति विवक्षितम् । ईश्वरन. - प्रभा. श्चतुर्विधेति ॥ ननु चाकिमते प्रत्यक्षस्यैव अनुभवरूपतया कणादसुगत मते प्रत्यक्षामित्योरेवानुभवरूपत्तया एकदोशमते प्रत्यक्षादित्रयाणामेवानुभवरूपतया प्राभाकरमते अर्थापत्त्या सह पञ्चानामपि तत्त्वरूपतया भट्टमते वेदान्तिमते चानुपलब्ध्या सह षण्णामपि तत्स्वरूपतया पौराणिकमते संभवतिह्याभ्यां सह प्रमित्यष्टकस्यापित- रस्वरूपतया च तत्सर्वमुपेक्ष्य चतुर्धा विभागकरणमयुक्तमिति चेन्न अनुमिनोमि उपमिनोमि शाब्दयामि इत्यनु. भवसिद्धानुमितित्वादिजात्यवच्छिन्न प्रमितीनां दुर्वास्तया चार्वाकादिमतं न युक्तिसह अधापत्तिप्रमितेः अर्थापत्तिस्तु नैवेहेत्यादिना व्यतिरेकिग्रन्थे अनुमितावन्तर्भाननीयतया अनुपलवस्तु अभावान्तर्भूनत्वेन सं. भवप्रमितेरनुमित्यन्तर्गतत्वेनैतिकस्य शाब्दप्रमित्यन्तर्गतत्वेन च प्राभाकरादिमतमयुक्तमनुभूतेश्चतुर्धा विभाग करणस्यैव युक्तत्वात् । विभागवाक्यात्प्रथमोपस्थितं प्रत्यक्षमादी लक्षयति ॥ सुझावल्यामिन्द्रियजन्य- मिति ॥ तत्र इन्द्रिय जन्यत्वमिन्द्रियनिष्ठव्यापारसंबन्धावच्छिन्नकाहणतानिरूपित कार्यत्वं नातः कालोपाधि- तया चक्षुरादिजन्यत्वमादत्यानुमित्यादावतिव्याप्तिरेचंच सति चक्षुरादिध्वंसे चक्षुरादिसनिक वा तादृशजन्य-- स्वाभावादेवातिव्याप्तिवारणे ज्ञानत्वविशेषणं व्यमिति चेदिष्टमेव । जन्यताविशेषलाभायव ज्ञानत्वोपादानं । न चैवं राति इच्छादेरपि संयोगेन मनोजन्यत्वेनातिव्याप्तिरिति वाच्यं तत्र मनसः कारणत्ने मानाभावादात्मगनस्सं योगस्यैव तत्रासमवायकारणत्वेन मनसस्संयोगसंबन्धेन कारणत्वस्य केनाप्यनङ्गीकृतत्वात् ननु उक्तलक्षणमनुमि त्यादावतिव्याप्तमित्याक्षिपति । यद्यपीति ।। सर्वमेव ज्ञानमिति॥जन्यज्ञानसामान्य मित्यर्थः।इन्द्रियत्वे. नेति॥न च ज्ञानकारणमनस्संयोगाश्रयत्वघटितेन्द्रियत्वस्य चक्षुरादिव्यक्तिभेदेन भिन्नतया अननुगत्विात् कथं कारणतावच्छेदकत्वमिति वाच्यं इन्द्रियत्वस्य ज्ञानकारणमनस्संयोगाश्रयरूपस्य चक्षुरादिभेदेन भिन्नत्वेऽपि तादृशसंयोगेशु तत्कारणतावच्छेदकतया नोदनत्वव्याप्यजातिविशेषमङ्गीकृत्य ताशबैजात्यावच्छिन्नावच्छेद-- कतानिरूपितेन्द्रियनिष्ठकारणतानिरूपितकार्यत्वं प्रत्यक्षलक्षणमिति फलितम् । एवंच जन्य ज्ञान गाने मनसहसं- योगसंबन्धेन मनस्त्वेन कारणत्वेऽपि चक्षुरादिनिष्ट संयोगसाधारणतादृशावेजात्यपुरस्कारेण मनस्संयोगस्य ज- न्य ज्ञानसामान्य प्रति मनमः हेतुत्वे मानाभावान्न तत्रातिव्याप्तिरित्यपरे। अन्ये तु इन्द्रियस्वेनेति । सनिकर्षषटका न्यतमत्वेनेत्यर्थः । संयोगभिनव्याशरसंबन्धेनेति यावत । तथाच संयोगभित्रव्यापारसंघन्धावच्छिन्नन्द्रियनिष्टका रणतानिरूपितकार्यत्वं संयोगापर्याप्तसंसर्गतानिरूपितेन्द्रियनिष्टकारणतानिरूपित कार्यत्वं वा पर्थवसितं प्रत्यक्षल. क्षणमिति फलित । एवं चाहं सुखीत्यादिमानसप्रत्यक्षस्य संयुक्तसमवायजन्य त्वादन्धादिप्रत्यक्षस्यापि तादृशत्वा- च्छावणप्रत्यक्षस्य च समवायजन्यलाच लक्षणसमन्वयः । जन्य ज्ञानस्य संयोगरूपव्यापारजन्यत्वे मानाभावाना दिनकरीयम्. ध्यति। अनुपलब्धेस्त्वभाव एवान्तर्भावः अन्यासां च यथायथमनुमित्यादावन्तर्भावः उद्दिष्टासु प्रमासु प्रथमोप-- स्थितत्वात प्रत्यक्ष लक्षयति । मुक्ताबल्यामिन्द्रियजन्यमिति ॥ इन्द्रियजन्यत्वमिन्द्रियरूपादावप्यस्त्यतो ज्ञानमिति .। अनुमित्यादावशिव्याप्तिवारणायन्द्रियजन्यमिति । इन्द्रियजन्यत्वविशेषणे दत्तेऽप्यनुमित्यादा- पतिव्याप्तिस्तदवस्थेत्याशकते ॥ यद्यपीति ॥ नन्विन्द्रियजन्यत्वाभावादावर प्रत्यक्षेऽव्याप्तिरत आह ॥ ईश्व. रामरुद्रीयम्. इति ॥ उपलब्ध्यभाव एवानुपलब्धिनतु प्रमितिः विशेषणतासनिकर्षेणाभावज्ञान प्रत्यक्षात्मकमेवेति भावः ।। यथायथमिति ॥ सम्भवस्यानुमितावतिह्यस्य शब्दे अन्तर्भाव आप्तोक्तत्वसन्देहादप्रामाण्यज्ञानास्कन्दितः स इति भावः ॥ इन्द्रियरूपादावपीति ॥ इदं च यथाश्रुताभिप्रायेण । वस्तुतो मनोरूपेन्द्रियजन्या- नुमित्यादावतिव्याप्तिवारणाय इन्द्रियत्वावच्छिन्न जनकतानिरूपितजन्यताविवक्षणस्यावश्यकतया ज्ञानपदं स्व. । .