पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ कारिकावली तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृतिः ॥ ४८ ॥ ननु चक्षुरादीनामेव ज्ञानादिकं प्रति करणत्वं कर्तृत्वं चास्तु विरोधे साधकामावादत आह ॥ प्रभा. चादृष्टस्य तादृशानादित्वसिद्धौ स्वाश्रयप्रागभावाधिकरणकालमाने आत्मनः स्थिति विना उक्तानादित्वं न संभवति समवायिकारणात्माभावे समवेतादृष्टस्याप्यभावेनादृष्टस्य तादृशकालभिन्नधर्मवत्त्वाभावादत आननोऽप्यनादित्वमकी कार्यम् । तनिष्ठानादित्वं तु प्रागभावाप्रतियोगित्वमेव न तु पूर्वोक्तपारिभा- पिक तथा सत्यात्मनोऽभ्युत्पत्तिविनाशापत्त्याऽऽत्मनाशेऽन्यदृष्टस्यापि नाशाज्जननमरणयोरप्युत्पत्तिभावप्र. स.. गौरवाच्चेति तात्पर्यार्थः अन्ये तु संसारस्यति जननमरणप्रवाहजनकादृष्टस्यत्यर्थः अस्थाना- शिवं पूर्वोक्तमेवेत्याहुः । क्वचित्पुस्तके संस्कारस्यानादितयेति पाठः । तत्र संस्कारस्येति बालकस्य स्तन्यपानादौ प्रवृत्तिजनकेष्टसाधनतास्मृत्तिजनकसंस्कारमानस्येत्यर्थः । तथाच तादृशसंस्कारस्य जातमा- लायतटसाधनतास्मृतिजनकेषु भावनात्वव्यायवैजात्याजीकारमते स्वपदेन तादृशवैजात्यस्य ग्रहणा- संयन संस्कारनिष्ठत व्यक्तित्वमुपादाय स्वाश्रयप्रागभावाधिकरणकालाभिन्नधर्मवत्त्वरूपमनादित्वं वक्तव्यम् । तावनात्यानजीकारे तु स्तपदेन भावनानिष्ठतद्यक्तित्वमेवीपादाय स्वाश्रयप्रायभावेत्यादिपूर्वोक्तं ता- ६. मलिकमिनधर्मवत्वं भावनात्वमुपपाद्य तादृशधर्मवत्वरूपमनादित्वं संस्कारस्य वक्तव्यमिति भाव इति प्रतिभाति । इन्द्रियाणां कर्तृत्ववादिबौद्धमताभिप्रायकत्वेन तथात्वं चेति मूलमवतास्यति ॥ ननु चतुरादीनामिति ॥ आदिपदेन वहिरिन्द्रियमात्रस्य परिग्रहः । तन्मते मनसः इन्द्रियस्वाभा- वादात भावः ॥ ज्ञानादौ करणत्वमिति ॥ यत इत्यादिः । ज्ञानादिनिरूपितव्यापारसंबन्धा- वाजकारणत्यमित्यर्थः ॥ कर्तृत्वं चेति ॥ अत इत्यादिः । कृत्याश्रयत्वमित्यर्थः एतन्मते अति. रिसमानः कृत्यादेः तत्समवेतत्वस्य चानभ्युपगमादिति भावः । ननु कर्तृत्वरूपसाध्याभाववति व्याप्ति- ज्ञानादी करणत्वहेतोः सत्त्वाध्याभिचारित्वेन इन्द्रियाणां कर्तृत्वासाधको हेतुरत आह ॥ आदीति ।। दिनकरीयम्. गनु चक्षुरादीनामेव ज्ञानादिकं प्रति करणत्वं कर्तृत्वं चास्त्विति ॥ करणत्वं च व्यापार- वाम सात कारणत्वं भवति हि चक्षुरादौ चक्षुःसंयोगादिरूपव्यापारवति चाक्षुषज्ञानाव्यवहितपूर्वकालवृत्ति. त्वं । तु फलोपहितत्वं राजसूयेन स्वाराज्यकामो यजेतत्यादौ यागादिनिष्ठकारणत्वादावप्रसङ्गात् करणत्व- कारणत्पयोरविशेष प्रसशाच । कर्तृत्वं च यद्यपि क्रियानुकूल कृतिमत्त्वं न सम्भवत्यचेतने चक्षुरादौ तथापि पूर्व महिणाऽतिरिक्त स्यात्मनः कृलादीनामात्मसमवेतत्वस्य चानङ्गीकरणात् कृत्याश्रयत्वमपि चक्षुरादीनाम- स्विलयः । नन्वे कस्येव करणत्वे कर्तृवे कर्तृकरणादिभेदव्यवहारोऽनुपपन्न इत्यत आह ॥ विरोध इति ॥ विरोध विभिन्नाधिकरणवृत्तित्वे । तथा च कर्तृत्वकरणत्वादिलक्षणोपधिर्भेदात्कर्तृकरणादिव्य- वहारभदोपपत्तिरित्याशयः । न चैतन्यमित्यत्र विशेष्यतयोपस्थितस्याभाव स्य तच्छन्देन परामर्शसम्भ- रामरुद्रीयम्. वः ॥ अप्रसङ्गादिति । तादात्म्येनाव्याप्तेरित्यर्थः । यागस्य स्वर्गाव्यवहितपूर्वत्वाभावादिति भावः । न- स्वहितपूर्ववृत्तित्वमवश्यं कारणतावच्छेदकसम्बन्धेन विवक्षणीयं तथा च स्वजन्यापूर्वसम्बन्धस्यैव प्रकृते तथात्वान्नाव्यातिरन्यथा व्यापारवत्त्वोपादानेऽपि विशेष्य दलसत्त्वेन यागस्याकारणत्वापत्तरित्यतो दूषणान्त- रमाह । कारणत्वेति ॥ इदं चाव्यवहितपूर्ववृत्तित्वमेव कारणत्वमित्यभिप्रायेण । वस्तुतोऽरण्यस्थदण्डादौ कारणताव्यवहारानुरोधेन नियतपूर्ववर्तितावच्छेदकधर्मवत्त्वस्यैव कारणतारूपत्वेन न तयोर्भेदानुपपत्तिगन्धोऽ. पि ॥ व्यवहारभेदो व्यवहारवलक्षण्यं तच परस्परविरोध एवं नत्वानुपूर्वाभिदोऽत्र भेदशब्दार्थः एकार्थ- कयोरपि घटकुम्भशब्दयोस्तथा दर्शनादसङ्गत्यापत्तेः । नन्वेवं कर्तृकरणपदयोः पर्यायतापत्तिरेकार्थकत्वान्न चेष्टापत्तिः कर्तृप्रयोगस्थले करणशब्दाप्रयोगादिसत आह ॥ तथा चेति ॥ भेदोपपत्तिः वैलक्षण्योपप-