पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली स्वीयरूपादिव्य चकत्वादसिद्धिरिति वाच्यम् । परकीयरूपाद्यव्यञ्जकत्वस्य तदर्थत्वात् । न चैवं नवशरावगन्धव्यञ्जकजलेऽनैकान्तिकत्वमिति वाच्यम् । तस्य सक्तुरसाभिव्यशकत्वात् । प्रभा. लितः । तत्रापि रूपाग्राहकत्वे सति रसाग्राहकत्ये सति स्पर्शाग्राहकत्वे सति गन्धग्राहकत्वादियुक्ती एकसत्यन्तेनानतिप्रसङ्गे सत्यन्तद्वय वैयपित्त्या सत्यन्तत्रयघटितहेतुत्रय एव मूलकारस्य तात्पर्य वाच्यम् । अन हेतुत्रये सत्यन्तविशेषणानि नवशरावगन्धव्यजकजले व्यभिचारवारकाणि तादृशजलस्य स्वाय- रूपरसस्पर्शव्यञ्जकृत्वान्न व्यभिचारः । उक्तहेतुत्रयस्य दृष्टान्तासिद्धिमाशङ्कते ॥ नचेति ॥ तदर्थत्वा. दिति ॥ सत्यन्तलपतात्पर्यार्थ त्यादित्यर्थः । नचासिद्धिवारकं विशेषणं व्यमिति वाच्यं व्यभिचा- रज्ञान इव स्वप्रसिद्धिज्ञानेऽपि व्याप्तिज्ञानाभावेन व्याप्तिग्रहीपयिकाप्रसिद्धिवारकविशेषणोपादानस्यापि स- वसम्मतत्वात् ॥ तस्येति ॥ नवशरावगन्धव्य चक्रजलस्येत्यर्थः । नच सक्तुरसानभिव्यञ्जकजलविशेष मजूपा. पितकुङ्कुमनिष्टवषयतासंबन्धेन घाणजस्वावच्छिन्नं प्रति गोघृतस्य संयोगसंवन्धेन कारणता बोध्या ॥ स्वीयरूपादीति ॥ ननु स्वकीयरूपादिज्ञाने स्वस्य कथं कारणत्वमिति चेदन केचित् । गोघृतं रूपवदिति चाक्षुषप्रत्यक्षे गोधृतस्य विषयविधया कारणत्वमस्ति तत्र स्वीयरूपव्यजकत्वम् । नचैवं स्वीयरूपादीत्यादिपदग्राह्यस्वीयरसव्यजकत्वानुपपत्तिः रासनप्रत्यक्षनिरूपितलौकिकविषयत्ताया द्रव्येऽभावा- दिति वाच्यम् स्वीयरूपादीत्यादिपदेन स्वीयस्पर्शमात्रस्यैव ग्रहणसं भवात् । स्वीयस्पशविषयकस्पार्शन प्रत्य- क्षे द्रव्यस्य विषयविधया कारणत्वेन तत्रागुपपत्त्यभावादिति आचक्षते । तत्तु समीचीनमेव परन्तु वक्ष्यमा- णस्य वारवानीतसुरभिभागस्य स्वीयगन्धव्यजकतया दृष्टान्तत्वं वाच्यम् । तचोक्तरीत्या न संभवति द्रव्य. स्य घ्राणजप्रत्यक्षनिरूपितलौकिकविषयतानीकारात् । अन्येतु द्रव्य समवेतविषय के चाक्षुषत्वाद्यवच्छिन्नं प्र- ति चक्षुस्संयुक्तसमवायत्यादिना हेतुतया तादृशसन्निकर्पघटकतया चक्षुस्संयुक्त वादिरूपेण गोघृतस्य स्वीय- रूपादिप्रत्यक्षे कारणत्वमस्ति एवं वाय्वानीतसुरभिभागस्यापि स्वीय गन्धाभिव्यजकत्वमस्तीत्याहुः । वस्तु- तस्तु गोघृत संयुक्ते भस्मनि घृतीयं विलक्षणं रूपं प्रतीयते । एवं तत्संयुक्त पिष्टविशेषादौ २समृदुस्पर्शविशे. षावपि प्रतीयते । अतो विलक्षणरूपादिनिष्टलौकिकविषयतानिरूपितविषयतासंबन्धेन चाचपत्वाधवच्छिन्न प्रत्यनुभूयमानापजन कदोपविधया गोघृतस्य संयोगसंबन्धेन कारणत्वं वाच्यम् । एवं वाय्वानीतसुराभिभा. गस्यापि वायुजलादौ तादृशसौरभविशेषनिष्टलौकिकविपयत्तानिरूपितविषयतासंबन्धेन प्राणजप्रत्यक्षे तादृश- दोपविधया संयोगेन कारणत्वं वाच्यमिति न कोऽपि दोषः ।। परकीयरूपादीति ॥ परकीयो या रूपर. सगन्धस्पर्शशब्दसमुदायघटको गन्धतरः तदव्यजकत्वस्येत्यर्थः । तथाच गोघतस्य परकीयरूपादिव्यज. कत्वाभावान्न दृष्टान्तासिद्धिः नच दृष्टान्तासिद्धिवारकविशेषणं व्यमिति वाच्यम् व्याप्तिग्रहोपायोपयोगिवे. दिनकरीयम्. भावेन व्याप्तिग्रहोपथिकाप्रसिद्धिवारकविशेषणोपादानस्य सर्वसिद्धत्वात् ॥ तदर्थत्वात् ॥ हेतुवाक्यघट- कमध्यान्तपदसमभिव्याहृतैवकारार्थत्वात् । तथाच दृष्टान्ते स्वीयरूपादिव्यञ्जकघृतादावसिद्धिवारणाय परकी यत्वं रूपादौ विशेषणं देयमिति भावः ।। तस्येति ॥ नवशरावगन्धव्यजकजलस्येत्यर्थः । नच येन नव. शरावगन्धव्यजक जलेन सक्तुरसो नाभिव्यञ्जितस्तत्र जलविशेपेऽनकान्तिक इति वाच्यम् । परकीयरूपादि. विषय कसाक्षात्कारस्वरूपायोग्यत्वस्य विवक्षितत्वान्नवशरावगन्धव्यजकजलेऽपि रसव्यञ्जकतावच्छेदकजा रामरुद्रीयम् पयिकेति ॥ न्याप्तिमहानुफूलेल्यर्थः । व्यभिचारवार कविशेषणस्य हि हेती सार्थक्यं व्याप्तिग्रहानु- कूलस्वमेव तथा च मध्यान्तानुपादाने हेतोरेव सत्त्वाप्रसिद्धथा व्याप्तिज्ञानासम्भवेन तस्याप्येत प्राप्ति महामुकूलत्वान्न तलैयर्थ्यपिति भावः । नन्वत्र हेतौ शब्दान्य जकत्व प्रवेशो निरर्थक एवं आदिपदेन