पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली वृक्षादेः शरीरत्वे कि मानमिति वाच्यम् आध्यात्मिकवायुसम्बन्धस्य प्रमाणत्वात् । तत्रैव किं मानमिति चेत् भग्नक्षतसंरोहणादिना तदुन्नयनात् । यदि हस्तादौ शरीरव्यवहारो न भवति तदाऽन्त्यावयत्रित्वेन विशेषणीयम् । नच यत्र शरीरे चेष्ठा न जाता तनाव्याप्तिरि- प्रभा. पाध्यायानां मतमनुसृत्य आक्षेपं परिहरति ॥ आध्यात्मिकति ॥ प्राणेत्यर्थः । तत्रैवेति ॥ प्राण- बायविवेत्यर्थः ॥ भग्नक्षतेति ॥ भग्नयोपिलक्षणविभागविशिष्टावयवयोः क्षतयोः विजातीयविभागविशि- टावयवयोश्चेत्यर्थः । सरोहणमिति ।। संबन्ध इत्यर्थः । आदिना वृद्धिपरिप्रहः । तथाच तादृशावयवयो- संबन्धेन वृद्धया च वृक्षादौ प्राणानुमानसंभवादित्यर्थः । करादेरपि चेष्टाश्रयत्वात् करादो मे सुखं पादे मे वेदनेलनुभवन करादेभीगावच्छेदकत्वस्यापि सत्त्वाच्छरीरव्यवहार इष्ट इत्यस्वरसं निधाय यदीत्युक्तम् ॥ अ. न्त्यावयवित्व नेति ॥ समवायेन द्रव्यवद्भिन्नत्वेनेत्यर्थः । यद्यपि सुषुप्त्यादौ चेष्टाविरहेऽपि चेष्टाश्रयत्वस्य मञ्जूषा. रवमिति । दृश्यते च पेस्त्रादिमाजनन स्वंदविना : तस्माच्छीतस्पर्श एन लेदशब्दार्थो युक्तः युज्यते च. तत्पूर्व पृथिव्यसाधारणगुणेन गन्धेनैव हि पृथिवीत्वं सावितं तत्र प्रतिवन्ध्यजलासाधारणगुणेन शीतस्पर्शन जलस्वसाधनशकैच दागुपतिष्टत इति । अत्राशकाग्रन्थस्थेन क्लंदोभादरियादिना व्यूहावकाशपरिग्रह इति नीलकण्ठेन लिखित व्यूहः क्रिया अवकाशा मुखादावन्नादिगत्यप्रतिबन्ध इति च तेनैव विवृत्त अत्र व्यूहेन वायुत्वसाधनमभिप्रेत नच पृथिव्यादी व्यभिचारः विलक्षणक्रियाया एव व्यूहशब्दार्थत्वात् । नच स्वरूपा. सिद्धिः शरीरान्तर्गतप्राणादिसमवेतविलक्षणमियायाश्शरीरसमवेतत्वभ्रमेणाशनात् प्राणेपत्कान्तेषु निश्चलं शरीरं प्रत्यभिज्ञायते । न च निश्चलो वायुः कदाचिदस्ति अतो न वायुइशरीरामिति च रामाधीयते । अनव. काशत्वेन चाकाशत्वसाधनमाभिप्रेतं आकाशो हि न कस्यचित् गति प्रतिवध्नाति नच तेजसि व्यभिचारः तस्यापि कदाचिचक्षुरादिगतिप्रतिबन्धकत्वात् प्रतिवध्यते ह्यतिभास्वरेण तेजसा चक्षुरादेगतिरत्युष्णेन च शरीरादिगतिः जलादिगतिश्च गति प्रतिवन्धत्वरूपयोग्यताशून्यत्वं चेह विवक्षितं अतो न तेजोविशेषे व्यभि. चारः । साध्यं च नाकाशत्वं कालादो व्यभिचारात् किन्तु विभुत्वमाकाशादिचतुष्टयान्यतमत्वरूपं तत्र सि- ध्यत् पाश्वभौतिकत्वश्रुतिबलादाकाशत्व एव पर्यवस्यतीति हृदयम् । नच यत्किचिव्य गत्यप्रतिबन्धः प्रभा. यां व्यभिचरति गति सामान्याप्रतिबन्धध स्वरूपासिद्ध इति वाच्यं अन्नादिगत्यप्रतिवन्धमात्रेण गतिस्रामा. न्याप्रतिबन्धकस्यभ्रमेणाशनात् । भ्रमवारणतु समाधाने पूरणीय मृतशरेऽन्नादिगतिप्रतिबन्धो हि तल स्वरसतो लभ्यते जीवच्छतऽपि द्रव्यान्तर प्रतिबन्धोऽपि तत्रोहितुं शक्य एवेति ने दोषः ॥ नच वृक्षा दिनकरीयम्. नेकशरीरत्वकल्पने गार वात् ॥ आध्यात्मिकति । आध्यात्मिकवायुः प्राणाख्यः । सकते ॥ तत्रैवेति ॥ भग्नक्षतत्ति ।। भग्नक्षतयोविभागविशपविभिनष्टावयवयोः संरोहणादिकं आदिना वृद्धिसंग्रहः । बुद्धिश्चाव- यवोपचयः ॥ तदुन्नयनादिति ॥ आध्यात्मिकवायुसम्बन्धानुमितेः । ननु भग्नक्षतसरोहणादिहेतुभूतवा- योः प्राणस्वे प्रमाणाभाव इति चेन्न । नर्मदातीरराबाताः सरलाजुनपादपाः । नर्मदातोयसंस्पर्शात ते यान्ति परसां गतिम् । गुरुं हुंकुत्य तुंकृत्य विप्रं निजिस वादतः । श्मशाने जायते वृक्षः कगृध्रोपसेवितः ॥ इत्या- गमस्यैव तत्र मानत्वात् ।। अन्त्यावयवित्वेनेति ॥ द्रव्यानारम्भकदव्यत्वेनेलर्थः। मृतशरीरे चेष्टाया अ. रामरुद्रीयम्. करोति ॥ पृयिवारयं विहाय शरवस्य जलशरीरादौ शारत्वं विहाय धुथिवीत्वस्य घटादौ उभ- योश्च मानुपादिशरीर सत्वेनेत्यर्थः ॥ उपचय आधिक्यम् ॥ तत्रेति ॥ तादृशवायोः प्राणत्व द त्यर्थः ॥ मानन्वादिति ॥ धर्मविशेषेणोत्तमगतिप्राप्तेवक्षस्य जीवशारीरत्वमावश्यकं तच्छरीरिजीवस्यै 1