पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली त्वच्या यजातिमत्त्वस्य विवक्षितत्वात् । आत्मन्यतिव्याप्तिवारणाय चानुपेति ॥ गुरुणी इति ।। गुरुत्ववचं रसवत्त्वं च पृथिवीजलयोरित्यर्थः । नच ब्राणेन्द्रियादीनां वाय्वानी- चाथिव्यादिभागानां च रसादिमत्त्वे किं मानमिति वाच्यम् । तत्रापि पृथिवी- त्वादिना तदनुमानात् ॥ द्वयोरिति ॥ पृथिवीतेजसोरित्यर्थः । नच नैमित्तिकं द्रवत्वं घटादौ वह्वयादो चाव्यातमिति वाच्यम् । नैमित्तिकद्रवत्वसमानाधिकरणद्रव्यत्वव्याप्य- जातिमत्वस्य विवक्षितत्वान ॥ २८ ॥ प्रभा. दावतिव्याप्तिरिति वाच्यम् मूर्तत्वान्यत्वमपि जाती निवश्य पूर्वोक्तावतिव्याप्ते: चारणीयत्वात् । व- स्तुतस्तु द्रव्यत्वव्यापयत्यमत्र वायुवृत्तिवे सति द्रव्यत्वसमानाधिकरणत्वं सत्तादिचारणाय वायुत्तित्वं रूपत्वादिवारय विशष्यदल एवंच न कोऽपि दोष इति प्रतिभाति ॥ गुरुत्ववत्वमिति ॥ तच रक्ति क्रमापकतोलकत्वाभिदेन नानाविध बोध्यम् । यद्यपि पतनवत्वमपि साधर्म्यं भवति तदनुक्की न्यूनता तथापि गुरुत्ववत्त्वप्रतिपादनेन गुरुत्वासमवायिकारणक्रियात्मकपतनवत्त्वस्याप्युक्तमायत्वं तंज प्रतिपु गुरु वनिराकरण न तदसमवाधिकारणकपतनस्यापि निराकरणप्राप्नेः पृथङ् नोक्तमिति ध्येयं ॥ नमित्तिकद्रवत्वसमानाधिकरणति ॥ अन्न द्रव्यत्वव्याप्यत्वं जलावृत्तित्वमेव लाघ. वादिति ध्येयम् ॥ २८ ॥ मम्जूषा. त् अव्याप्तिसंगतिः । यद्वा प्रत्यक्षपदं चाक्षुषलौकिक प्रत्यक्षपरमित्यभिप्रायेणेवायमाक्षेपः । अत ए- वातिव्याप्तञ्च रूपादावित्येवोक्तं न त्वात्मनीति अन्यथा द्रव्याणां लक्षणप्रस्ताव प्रथमोपस्थितात्मपरि- त्यागो निजिः स्यात् ॥ मूले द्वे इति । यद्यप्यत्र द्वित्वेनान्ययोरपि कयोश्चित् ग्रहणसंभवः तथापि प्रथमोपस्थितत्वरूपविनिगमकसत्त्वात् प्रथमात्रय इत्यतः प्रथमे इति वचनविपरिणामेनानुष- शाद्वा पृथिवाजलयोरेव ग्रहणमिति बोध्यम् ॥ द्वयोरिति । इह पृथिवाजलयोन ग्रहणं पृथगारम्भात् नच लक्षणभेदात् पृथगारम्पश्चरितार्थों न पूर्व विलक्षणार्थतात्पर्यज्ञापनाथालमिति वाच्यम् रसवती इत्य- त्रापि पृथगारम्भप्रसङ्गात् । विलक्षणयोश्च कयोग्रहणमिति शङ्कायां पूर्वोपस्थितपृथिवीजलाभ्यामव्य- वहितयोस्तेजोवायोरिति वक्तव्यम् तत्र चैकस्य ग्रहणमात्रेण पुथगारम्भसार्थक्यादव्यवहितत्वाच्च तेज एवं गृह्यते इतरतु पृथिवाजलयारन्यतरद्वाच्यम् तत्र पृथिव्येवं ग्राह्या प्रथमोपस्थितत्वादेतत्सर्व माभिप्रेत्यैव द्वयोरिति प्रतीक धृत्वा पृथिवीतेजसरित्यर्थ इत्युक्तं मुक्तावळ्याम् । गुरुणी द्वे इत्य- न एतादृशक्लेशाभावसूचनाय तत्र प्रतीकधारणं न कृतमिति बोध्यम् ॥ २८ ॥ दिनकरीयम्. ततीत्यादिप्रयोगस्तु लाक्षणिक । वस्तुतस्तु गुरुत्वासमवायि कारण कककमवृत्तिपतनत्वं जातिविशेष एव ॥ २८ ॥ रामरुद्रीयम् . रत्वस्यैव पतनासमवासिकार गत्वेनाशीकरणीयतया परमाणो तदभावेन पतनासम्भवादध्याप्तिरिति पाच्यम् । पतनवत्तिदव्यत्वव्याप्य जातिमत्त्वस्थ विचक्षणीयत्वादिति भावः । नन्वेवमा युल्का पततीति प्रयोगानुपपत्तिः तेजारूपोल्कायां गुरुत्वाभावेन पतनाराम्भवादित्यत आह ॥ उल्केति ॥ लाक्ष णिक इति ॥ गमधात्वर्थ इत्यादिः । लाधव मभिप्रेत्याह ॥ वस्तुतास्त्वति ॥ जातिविशेष एवेति ॥ गुरुत्वजन्यतावच्छेदकतर्थव तसिद्धिरिति भावः ॥ २८ ॥