पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली द्धिः क्षणत्रयं तिष्ठति क्षणचतुष्टयं तु न किमपि जन्यज्ञानादिकं तिष्ठति रूपत्वा-- दिकं तु क्षणचतुष्टयस्थायिन्यपि रूपादौ वर्तत इति तद्वयुासः । ईश्वरज्ञानस्य चतु:क्षणवृत्तित्वान् ज्ञानत्वस्य तद्वृत्तित्वाजन्येत्युक्तम् । यद्याकाशजीवात्मनोः साधर्म्य तदा जन्येति न देयं द्वेषत्वादिकमादाय लक्षणसमन्वयात् परममहत्त्वस्य तादृशगु- स्थल इत्यर्थः ॥ चतुःक्षणवृत्तीति ॥ चतुःक्षणवृत्तोनि यानि जन्यानि तदवृत्तियां जातिः शब्दत्वादिः तद्वान् यो विशेषगुणः शब्दादिः तद्वत्त्वस्याकाशादी सत्त्वात् लक्षणसमन्वयः ॥ तदर्थत्वादिति ॥ क्षणिकविशेषगुणवत्त्वशब्दतात्पर्यविषयत्वादित्यर्थः । शब्दत्वादेः जन्यवृत्तित्वादसंभव इति चतुःक्षणवृत्तित्वं " जन्ये निशितं अवृत्तित्वघटकवृत्तित्वं समवायेन बोध्यं तेन जन्यमात्रे कालिकसंबन्धन शब्दत्वा- देः वृत्तित्वऽपि नासंभवः । नन्वसंभववारणाय विक्षणावृत्तित्वमेव निवेश्यतां चतुष्ट्वापेक्षया त्रित्वस्य प्रथमोपस्थितत्वादत आह !! अपेक्षाबुद्धिगिति || तथाच ज्ञानत्वस्य त्रिक्षणवृत्तिजन्यायत्तित्वाभा- वात् ज्ञानत्वस्य संग्रहो न म्यादिति भाव: । नच ज्ञानत्वस्याता दृशन्देऽपि तादृशे च्छात्वादिकमादा. यात्ममात्रे लक्षणसमन्व बसंभो प्रथमोपस्थितत्रिक्षणत्तित्य घटितलक्षणं परित्यज्य ज्ञानव संग्राहक चतुःक्ष- णवृतिवघटितलक्षणकरणे, बीजाभाव इति वाच्यम् तदसंग्रहे योग्यविभुविशेषगुणानां क्षणिकत्वे सांत वि. शेषगुणत्वरूपलक्षणात्य विक्षवृत्तिजन्यायतिजातिमत्त्वरूपक्षणिकत्व घटितत्वेन लक्ष्यतावच्छेदकाश्रये ज्ञाने अध्यायापत्या त्रिक्षणवृत्तिवघटि तलक्षणं परित्यज्य ज्ञानत्वसंग्राहक चतुःक्षणवृतित्वघटितलक्षणं कृतमिति ध्येयम् । तद्वदास इति 1 रूपत्वस्य चतुःक्षणवृत्तिजन्यावृत्तित्वाभावात् न घटादावतिव्याप्तिरिति भावः । मूले आकाशशरीरिणामित्वत्र शरीरि शब्दस्य जचे शक्ततया आकाशजीवयोरेवेदं लक्षणमिति नवी. नमतमनुमत्याह ॥ मुक्तावळ्यां यद्याकाशेति ॥ जन्यति न देयमिति ॥ इदमुपलक्षणं त्रिक्षणवृत्ति वमेव निवेशनीयं नतु चतुःक्षणवृत्तित्वमपीति बोध्यम् । ननु ज्ञानत्वादेर तादृश तया जीवे वा कथं लक्षणसमन्वय इत्यत आह । द्वषत्वादिकमिति ॥ यद्यपि ज्ञानवादीनां चतु:क्षणवृत्त्यवृत्ति मञ्जूपा. अयोध्येतापेक्ष बुद्धिनाशे द्वित्वनिर्विकल्प कम्य विशेषसामग्रीयान्न तृतीयक्षोऽपेक्षावुद्धिनाश इति तदा दिनकरीयम्. प्यवृत्ति देनाव्याप्य वृत्तिवृत्तिगुणत्व व्याप्रजातिमत्वस्य विवक्षितत्वात् || चतु क्षणवृत्तीति || चतुःक्ष- णवृत्तीनि यानि जन्यानि घटादीनि तदत्तियां जातिज्ञानत्वादिस्तद्वान् विशेषगुणो ज्ञानादिस्तद्वत्व स्या- स्मादी सत्त्वालक्षण समन्ययः । अत्र च वृत्तित्वं समवायेन विवक्षितम् । तेन जन्यमाने कालिकेन ज्ञानत्वस्य वृत्तित्वेऽपि न क्षतिः वृत्त्यन्तं च ज्ञानवादे जन्यवृत्तित्वात् असम्भवचारणाय ॥ तदर्थवा- दिति ॥ क्षणिकविशेषगुणवत्पदार्थत्वादित्यर्थः । ननु विक्षणवृत्तित्वमुपेक्ष्य चतु:क्षणांत्तत्वपर्यन्तानुधा वने प्रयोजन भावः न च त्रित्व चतुष्टयोलाघवगौरवविरहेण चतुष्ट्वोपादाने इच्छैव नियाभिकति वाच्यम् । प्रथमोपस्थितत्वरूपलाघ स्य तित्वे सम्भवादत आह ॥ अपेक्षावुद्धिरिति ॥ तथा च विक्षणवृत्ति. त्वस्य प्रवेश ज्ञानत्वस्य सङ्गहो न स्यादिति भावः । चतुःक्षण वृत्तिजन्यावृत्तीत्यस्य फलमाह ॥रूप- त्वादि के विति ॥ तद्वयुदासः रूपत्तजातिव्युदासः । तथा च रूपत्वजातिमद्विशेषगुणवति ध- टादौ पातिव्याभिः मां निरस्तेति भावः । जन्येत्यस्य फलमाह ॥ ईश्वरीति ॥ शरीरिणामित्यत्र मूले शरीरिपदस्य यथाश्रुतार्थकत्वाभिप्रायेणाह ॥ यद्याकाशजीवात्मनोरिति ॥ ननु जन्यत्वाप्रवेश- ज्ञानत्वेच्छात्व पयत्नवजातीनां चतुःक्षणवृत्त्यवृत्तित्वाभावात्कथं लक्षणसमन्वय इत्यत आह ॥ द्वेषत्वा. रामद्रीयम्. न क्षतिरिति ॥ नासम्भव इत्यर्थः । चतुर्थक्षणवृत्तीत्यस्य फलमाह ॥ वृत्त्यन्तं चेति ॥ ज्ञानत्व