पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । द्रव्यारम्भश्चतुर्पु स्यात् अथाकाशशरीरिणाम् । अव्याप्यत्तिः क्षणिको विशेषगुण इष्यते ॥ २७ II पृथिव्यप्तेजोवायुषु चतुर्यु द्रव्यारम्भकत्वम् । न च द्रव्यानारम्भके घटादावव्याप्तिः द्रव्यसमवाचिकारणवृत्तिद्रव्यत्वव्याप्य जातिमत्त्वस्य विवक्षितत्वात् ॥ अथाकाशेति ॥ आकाशात्मनामव्याप्यवृत्तिक्षणिकविशेषगुणवत्त्वं साधर्म्यमित्यर्थः । आकाशस्य विशेपगुणः शब्दः स चाव्याप्यवृत्तिः यदा किंचिदवच्छेदेन शब्द उत्पद्यते तदाऽन्यावच्छेदेन प्रभा. दव्यारम्भश्चतुषु स्यादिति म्ले आरम्भपदं समवायेन द्रव्यवत्त्वलाभाय नतु समवायिकारणस्यापि ल. क्षणघटकता गौरवात् प्रयोजनाभावाचेति बोध्यम् । मुक्तावळ्यां द्रव्यानारम्भक इति ॥ समवायेन द्रव्यवद्भिन्न इत्यर्थः ॥ इव्यसमवायिकारणवृत्तीति । समवायेन द्रव्यवृत्तीलर्थः । अत्र सत्ता- दिकमादायाकाशादायतिव्याप्तिवारणाय जातौ द्रव्यत्वव्याप्यत्वनिवेशः । तथाप्यत्वं च तम्यून गृत्तित्वमधवा द्रव्यस्वन्यूनवृत्तिनातीनामेन लक्षणघटकते ते बोधनाय द्रव्यत्वव्याप्येत्युक्तं नतु तेन रूपेणापि लक्षणे प्रवेशः गौरवात् प्रयोजनाभावाच्च । तादृशजातीनां मनोव्यक्त्यत्तित्वेनैव लक्षणघटकता तथाच समया- येन द्रव्यवदत्तिमनोगत्तयत्तिमातिमत्त्व लक्षणमिति पर्यवसितं एवंच न काप्यनुपपत्तिः ॥ आकाशा- त्मनामिति ॥ आकाशात्मान्यतरत्वं लक्ष्यतावच्छेदकं अत्र लक्ष्ये लक्षणमुपपादयितुं शब्दज्ञानादीनां मजूपा. हिरिन्द्रियजन्य प्रत्यक्षनिरूपितविषयताशुन्यत्वस्यैच विवक्षणीयतया घटत्वादेः प्रसिद्धेन तादृशसंबन्धेन बहिरिन्द्रियजन्यप्रत्यक्षविषयताया अभावम्य सर्वत्रैव सत्त्वेनातिव्याप्तिसङ्गमनातू परंतु महत्त्वलक्ष- णकारणान्तरेत्यादिग्रन्थस्वरसविरोधः परमवशिष्यते सचेत्थं परिहरणीयः परमाणुरूपस्य बहिरिन्द्रि- यग्राह्यावृत्तिजातिशुन्यस्वे कुतो न तत्प्रत्यक्षं नच कारणाभावानेति वाच्यं द्रव्यसमवेतप्रत्यक्षं प्रति कारणीभूतस्योद्भूतरूपस्य सामानाधिकरण्यसंबन्धेन स्वम्मिन्नपि सत्त्वादित्याशङ्कय तत्रोद्भूतरूपलक्षणका- रणसत्त्वेऽपि महत्त्वलक्षणकारणान्तरासन्निधानात् न प्रत्यक्षमित्युक्तमिति एवं तावन्महादेवाशयो वर्णितः । लक्षणं त्वन्यथापि परिष्कर्तुं शक्यते बहिरिन्द्रियजन्यलौकिकप्रत्यक्षस्वरूपयोग्यत्वं तादृशप्रत्यक्षनिरूपि- तलौकिकविषयतावच्छेदकधर्मवत्त्वं विशेषगुणत्वंचेह द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकजातिमत्त्वे सति गुणत्वं तथाच बहिरिन्द्रियजन्यप्रत्यक्षानरूपितलौकिकविषयतावच्छेदकीभूता द्रव्यविभाजकोपाधिव्याप्य- तावच्छेदिका च या जातिस्तद्वान्यो गुणस्तद्वत्त्वं भूतत्वमिति पर्यवसन्नम् । ज्ञानस्वादिवारणाय वि षयतावच्छेदकत्वान्सं नातिविशेषणं सत्तागुणत्वसंयोमत्वाादेवारमाय द्वितीयावच्छेदकान्तं तादृशजाति मतस्समवायेन लक्षणत्वसूचनाय गुणपदमिति सधैं मुस्थम् ॥ मूले स्पर्शवन्तीति ॥ मृदुकठि- नादिनानाजातीयस्पर्शवदवयवारब्धेऽप्यवयविनि द्रव्यस्पार्शनानुरोधात् चित्रस्पर्शोऽङ्गीकार्य इति नाव्या- प्तिः उत्पन्न विनष्टद्रव्यानडाकारात् अनयोलक्षणयोजातिपटना न मुक्तावळ्यां कृता ॥ २६ ॥ मुक्तावळ्यां योग्यविभुविशेषगुणानामिति ॥ ननु कथमन्न कार्यकारणभाब इति चेत्र म- दिनकरीयम् द्रव्यसमवायिकारपोत्यादि ॥ सत्तादिकमादाय मगने तिव्याशिवारणाय द्रव्यत्वव्याप्येति । आकाशशरीरिणामिति मूलं शरीरि पदमात्गपरमित्यभिप्रायेणाह ॥ आकाशात्मनामिति ॥ लक्ष्ये ल. क्षणं योजयितुं शब्दज्ञानादीनामव्याप्यत्तित्वं क्षणिकत्वं चौपपादयति ॥ आकाशस्यत्यादिना ॥ रामरुद्रीयम्. द्रव्यत्वब्याप्येतीति ॥ यद्यपि द्रव्यत्वमपि द्रव्यत्वव्याप्यमित्युक्तदोषतादबस्थ्यं राधाप्यत्रापि ५::