पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मजूपा. यवरात्वे घटसत्यात्तदभाव तदभावाच । दण्डऽतिव्याप्तिवारणाय स्वतन्त्रान्वयव्यतिरेकेति न तु कपाल. वारणाय ता दचकादिपु सत्सु कपालसंयोगसत्त्वे घटसत्त्वं तदभावे तदभाव इति अन्वयव्य. निरकयोस्मन्वयाघयतासंबन्धन कपालविशिष्टपरने घटसत्वमित्यन्वयध्यतिरेकाभाचात्ताशकपालद्वित्वस- ₹दि पटाध्यादिति । नतदपि गुगले दोऽव्याप्नेः । तत्र हि वाटिन्नो दण्डः तगा- पारथ कभ्रमणादिः तदितरो यो नियनपूर्वाननाबच्छेद का वाच्छन्ना डावयबादिः तम्मिन् सात दण्ड- स्वायाच्छन्नाभावो न प्रसिद्धांत । अव सभ्यत स्वावच्छिन्नत दशापारतर यावायतपूर्ववृत्तितावच्छेदकाव । च्छिन्नममवधानकालानत्वं स्वावाच्छन्न सत्ता गामेव विगषणं नदु स्वावच्छिन्नाभावेऽपि प्रयोजनाभावात् सथान दण्डत्व न दोष दृति एवं नहिं दण्डरू पत्ते आतव्याप्तिः तत्रह स्वं दण्डरूपत्वं तदव- च्छिने दण्डपं तद्यापारो सादिम्तादिनरेणु दण्डादिषु सत्सु दण्डरूपसत्त्वे घटसत्वं दण्डाद्यभावद शाया दपतरूपाभावो घटाभावश्चति । अथ प्रथमान्यथासिद्धलक्षणेन द्वितीयलक्षणाकान्त व्यक्तिव्यावृत्त भवितव्यामान न नियमः । यास्ममावगे बाधकामावादत एवं द्वितीयलक्षण कारणमादाय देति वाकारं प्रयुनानी ज्ञापयति ग्रन्थकृत प्रथमेन द्वितीयस्य ममावेश इष्ट इति । तथाच नियतपूर्ववृत्ति- ताव छदकत्वमेव लक्षणं दण्डात्रय बनिष्पनियतपूर्ववृत्सितावच्छेदके दण्डे कपालसंयोगनिनियतपूर्ववृत्तिता- वच्छेदक कपाले चातिव्याप्तिधारणाय स्वतन्त्रान्वयव्यतिरेकशून्यत्वं देयमिति चेत् किं स्वतन्त्रान्वयव्यति- रंकान्य नाम साक्षात्मवन्धघटितान्वययाति कन्यत्वाम ति चेत्तहि समवायेन घटं प्रति स्वसंयुक्तसंयोग- संबन्धन कारणामन दाउऽतिव्यानिस्तदयस्था मयांगन घटं प्रति संयोगेन दण्डस्य हेतुत्वाकारेण तद्दो- पवारोऽपि मनवायन नालं प्रति म्बमम वायियमवेतन संबन्धेन कारणीभूत नालेऽतिव्याप्तिः नीलविशिष्ट- नियां समवतत्वगंवन्धावच्छिन्ना यां नीलानियतपूर्ववत्तितायो तम्यावच्छेदकत्वात् साक्षारसंबन्धघाटतान्व- यव्यतिरेकशन्यान्यं च । नच स्वस्वव्यापारता यावन्नियतपूर्ववृत्तितावच्छेदकावच्छिन्नसमवधान काले यत्सत्त्वे आत्मत्वं यदभाव यदभाचस्तनित्वं स्वतन्नान्वयव्यतिरेक शम्यत्वमिति वाच्यम् । दण्डतयापारेतरम्य निय. तपूर्व वाचतायच्छद कामतदण्टा व यवल्यावाक्टिसम्म मत्त्वे दण्डाभावासंभवानीलतद्वयापारतरस्य नीलविशिष्टस्य तादशस्य सत्त्व नालाभावासंभवाच्च दण्डनील योनिव्यानदुवारत्वात् । अथ समवधानकालीन इत्यस्य य- सन्वे इत्यत्वेव विशपणत्वं नतु यदभाव इत्यत्रापि अतो नोक्तदाप इति चदस्त्ववं तथापि कि स्वव्यापारत्वं न तावत् स्वजन्यन्ये सति स्वजन्यनदर्मावच्छिन्न जनकत्वं कपालसंयोगेऽतिव्याप्तः कपालसंयोगज. न्यम्य घट जनकल्याणसिद्धया स्वपदनान्यस्येवोपादेयतया तद्भिन्नत्वात् कपालनिष्टपूर्ववृत्तितावच्छे. दकत्वाचात्माश्रयभयेन जनकत्वस्य प्रवेशयितुमशक्यत्वाच । अथ स्वजन्यत्वमेव स्वव्यापारत्वं कपालसंयोगादम्त्वन्ततः कपालमंयोगवमादिश्व प्रसिद्धयतीति चेत कि स्वजन्यत्वं न तावत्स्वनिष्ट कारणतानिरूपकत्वमात्माश्रय प्रसङ्गानापि स्वव्याप्यत्वं दण्डत्वेऽव्याप्तेः तत्र हि स्वं दण्ड त्वं तद्वधाप्यो दण्डः दण्डावयवश्च स्वाश्रयसंयोगसंबन्धेन दण्डत्वम्य संयोगसंबन्धन दण्डन्य दण्डावयवस्य सत्वात् तदितरेषु सत्यु दण् इत्व सत्त्वे घटसत्त्वात्तदभावे तदभावात् । ननु समवधान इत्यस्य यदभाव इत्यत्रापि विशेषणत्वं स्वीक्रियते दण्डावयवस्यापि दण्डव्याप्यत्वेन पूर्वोकाया दण्डेऽतिव्याप्तरप्रसक्तेः तथान दण्डत्वे नाव्याप्तिः चक्रभ्रमणादेरपि स्वस्वव्याध्यतरयावदन्तर्गततया तस्मिन् सति दण्डत्वाभावस्य घटाभावस्य चासंभवादिति चेन्न यन चक्रभ्रमणं तत्र स्वाश्रयसंयोगसंबन्धेन दण्डत्वस्यावश्यकतया चक्रभ्रमणादेपि दण्डत्वव्याप्यत्वादधिकमाग्रिमलक्षणवक्ष्यमाणरीत्यात्रापि अनुसन्धेयम् । तेनाव वक्तव्यं कारणताव्यवहारशून्यत्वमन्यथासिद्धसामान्यलक्षणं परिचायकं विशेषलक्षणानि पञ्च परिचाय कान्युच्य- न्ते । तत्र प्रथम येन सहेति तदर्थव तद्धर्मावच्छिन्ननिरूपित कारणतावच्छेदकत्वं तच्च न कारणता- शगरे प्रविष्टमात्माश्रय प्रसङ्गात किन्तु परिचायक तनश्वायमर्थः यद्यत घटकारणतावच्छेदकतया प्रा-