पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रमाणा- मजूषा. स्वमित्यर्थ इत्येतदुत्तरमनवतारात् पारिमाण्डल्यं अणुपरिमाणामति ग्रन्थस्यैव तादृशशङ्कयाऽवतरणीय- स्वात् । नच स्वायत्त शब्दप्रयोग इति न्यायेन परमाणुपरिमाणं न कस्यापि कारणामत्येव वक्तभु- चितत्वेन धणुकपरिमाणसाधारणरूपावच्छिन्नवाचकपदेन किमिति परमाणुपारमाणग्रहणमिति वाच्यं परमा. गुपरिमाण संभावितस्य व्यणुकपरिमाणकारणत्वस्य यादृशयुक्त्या निराकरणं तादृशयुक्त्यैवाने द्रयणुकपरि. माणे त्रसरेणुपरिमाणकारणताया अपि निराकर्तव्यतया तदर्थस्फोरणाय प्रकृते तत्साधारणरूपावच्छिन्नचाच. कपदेन विशेषधहणसार्थक्यात् परमाणुपरिमाणं न कस्यापीति पाटे दोषानवकाशाचेति ॥ विशेषाश्चेति ॥ चकारोऽनुक्तसमुचायकः तेन प्रतिबन्धकाभावभिन्ना अतीन्द्रियाच येऽभावा गगनाभावादयः तेऽपि संगृह्यन्त इति बोध्यम् । विशेषाध बोध्यमित्यत्र नपुंसकमनपुंसकनैकवचास्यान्यतरस्यामिति नपुंसकैकदचनम् ॥ आत्ममानसप्रत्यक्ष इति ॥ ननु परमाण्वादिचाक्षुषापत्तिवारणाय द्रव्यचाक्षुषस्पार्शनयोमहत्त्वस्य कारणत्वेऽपि आत्ममानसे तस्य कारणत्वे मानाभावः । नच मानसप्रत्यक्षे सन्निकर्षविधया कारणीभूत- स्यात्ममनस्संयोगस्य मनस्यतिप्रसक्ततया तत्र लौकिकविषयतया मानसापत्तिवारणाय तद्धतुत्वमावश्यक- मिति वाच्यम् मनःप्रतियोगिकत्वविशिष्टरांयोगस्य मनस्यभावेन आपत्तिविरहात् । नचात्ममनस्संयो- गस्य वैजात्यपुरस्कारेणैव कारणतायाः सिद्धान्तसिद्धतया तन मन प्रतियोगिकत्वस्यापि कारणतावच्छे- दककोटिप्रवेशे विशेषणविशेष्यभाये विनिगगनाविरहेण गुरुधर्मावच्छिन्नकारणताद्वयस्वीकारापत्त्या तदपेक्षया लाघवेन मानसप्रत्यक्षे महत्वत्वेन कारणतान्तरस्वीकार एयोचित इति वाच्यम् चक्षु संयोगादिषु प. वसु इन्द्रियसंयोगेषु चाक्षुषादिप्रत्यक्षजनकतावच्छेदकानां पञ्चानां वैजात्यानां भदकल्पने भावेन सादृशवजारा पुरस्कारणवात्ममनस्संयोगस्य हेतुत्वे तादृशवैजात्यावच्छिन्नचक्षुसंयोगाद्याश्रये लोक- कविषयतया मानसप्रत्यक्षापात्तवारणाय मनःप्रतियोगिकत्वस्य सन्निकनिष्टकारणतावच्छेदककोटौ निवे- शावश्यकत्वात्तादृशत्रैजाला भेदस्वीकारेऽपि अनुयोगितासंबन्धेनैव तादृशवजात्यावच्छिन्नस्य काग्णतास्वीका- रेण तादृशसंयोगप्रतियोगिाने मनस्यनुयोगितासंबन्धेन तदभावात् । यदितु आश्रयत्वातिरिक्तानुयोगित्वे मानाभावः मनो मनस्संयुक्तमिति प्रात्यभावस्य मनसि मन प्रतियोगिकत्वावशिष्टसंयोगत्वावच्छिन्ननि- रूपिताश्रयताविरहेणैव व्यावृत्तरिति विभाव्यते तथापि न मनसि लौकिकविषयतया मानसापत्तिः त. थाहि अत्मनि लौकिकांवषयतासंबन्धन मानसं प्रात समवायसंवन्धन विजातीयसंयोगस्य कारणतंत्येवास्तु सन्निकर्षकारणता तथाप्यात्मानष्टलोककविषयताशहालप्रत्यक्षवं प्रति आत्माविशेषगुणनिष्टलौकिकविष- यताशालित्वस्य व्यापकतया तत्प्रयोजकीभूतो यो ज्ञानादिरूपविशेषगुणः तस्यापि सन्निकर्षादिघटितसा- मध्या लौकिक्रविषयतासंबन्धेन फल जननीये सहकारितया समवायसंबन्धन ज्ञानादिकं प्रति तादात्म्यसंब. न्धेनात्मनः कारणतया मनास तादृशकारणविरहण समवायेन ज्ञानाद्यसंभवेन तादृशसहकारिविरहानात्म- त्तिलौकिकविषयतासंवन्धन मनसि मानसप्रत्यक्षापात्तः । यादचारसमानसं विशेषगुणोपरागणेव तदाभावो- परामेणापि जायते घटमहं जानामि नाहं सुखी नाहं दुःखीत्याप लोकानामनुभवः तधानात्ममनस्संयोगादि. घटिलसामान्यसानग्या लौकिकविषयतया मानस जननीये आत्मविशेषगुणानामिव तदभावानामपि सहका. रित्वमवारणीयामति मनस्यात्मवृत्तिलौकिकाविषयतासंबन्धेन मानसापतिदुरित्युच्यते तथाय्यात्मात्तलौकि- कविषयतासंबन्धेन मानसं प्रति समवायसंवन्धन विजातीयसंयोगस्य विजातीयसंयोगसंबन्धेन मनसो वा हेतुत्वामित्यत्र विनिगमनाविरहण विजातीयसंयोगसंबन्धन मनसोऽपि कारणताया दुरितया स्व. मिन् संयोगसंबन्धन स्वाधिकरणतानङ्गीकारेण तत एव मनास मानसप्रत्यक्षवारणसंभवान्नात्ममानसे महत्त्वस्य कारणताऽऽवश्यकत्वामिति चेन द्रव्याचाक्षुपस्पार्शनयोमहत्त्वस्य कारणत्वे कल्पनीये चाक्षुष. त्वं स्पार्शनत्वं च कार्यतावच्छेदकीकृत्य कारणताद्वयकल्पने गौरवण सामान्यतो द्रव्यत्तिलौकिकविष- यतासंबन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति महत्त्वेन कारणतायाः कल्पनीयतया तत्र मानसान्यत्वनिवेशे 24