पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - i णजनकत्वनियमात् । महदारब्धस्य महत्तरत्ववदणुजन्यस्याणुतरत्वप्रसङ्गात् । एवं प- प्रमा. स्वसमानजातीयं यत्स्वोत्कृष्टं परिमार्थ तबिपितासमवायिकारणताववादित्यर्थः । अत्र साजात्यं च परिमाणविभाजकोपाधिरूपेण उत्कर्षश्च तरतमत्लादिनेति बोध्यम् । तथाचागुपरिमाणसामान्यं परिमा- णनिष्टकार्यतानिरूपितारामवासिकारणत्वाभाववत् स्वसमानजातीयस्वोत्कृष्टपरिमाणासमावायिकारणं यद्यत्स्वं तत्तद्यक्तित्वावच्छिन्नप्रतियोगिताकभेद कूटविशिष्ट परिमाणत्वात् विभुपरिमाणवत् । अन तूलसमवेतपरिमा- णासमवायिकारणतूलावयवसमवेतप्रचयसंयांग व्यभिचार वारणाय हेतौ विशेष्यदलम् । हेतौ सत्यन्तासि. दि वारयति ॥ महदारब्धस्यति ॥ तथाच कपालपारमाणासमवायिकारणकघरपरिमाणं यथा क- मञ्जूपा. तन्त्र स्वसमानजातीयस्वोत्कृष्टपरिमाणजनकत्वामिति नियमो लभ्यते तन्न चान्त्यावयविपरिमाणे व्याभि- चारो दुर्वारः अणुपरिमाणस्यागुतस्परिमाणजनकत्त्रापतिश्चेति चेन्न परिमाणजनकत्वविशिष्टपरिमाणत्वव. स्वस्थैव व्याप्यत्वात् एतादृशव्याप्यध्यापकभावज्ञानस्य च तकोत्थापकतचा पारिमाण्डल्ये घणुकपरि- माणकारणताग्रहविघटकत्वमित्याशयेनाह ॥ महदारब्धस्येति ॥ अत पारिमाण्डल्यं यदि परि- माणजनकत्वविशिष्टपरिमाणत्ववत्स्यात् ताहं स्वसमान जातीयस्वोत्कृष्टपरिमाणजनकं स्यादिति तोकारो बोध्यः स्वसमान जातीयपरिमाणजनकत्वमात्रस्य आपावत्ये इष्टापत्तिः अणुकपरिमाणस्य परमाणुपरिमाण सजातीयत्वादतः स्वोत्कृष्टत्वपादान अत्र अणुकपरिमाणस्य त्रसरेणुपरिमाणजनकत्वनि- राकरण यद्यपि न प्रकृतं तथापि यणुकादः तु संल्याजन्यमुदाहृतमित्युत्तरत्र मूले दूयणुकादादि। त्यादिपदप्रायनसरगुपरिमाणस्य संन्याजन्यताया वक्ष्यमाणतया तस्य दूयणुकपरिमाणजन्यत्वमप्रेऽवश्यं निराकार्य निराकरिष्यते च सरेणुपरिमाणं तु न खसमानजातीयमिलतनेन मुक्तावळीग्रन्थेन । एवञ्च परमाणुद्वयणुकपरिमाणयोरुभयोरपि परिमाणकारणतावाधकतक नुकूलव्यायव्यापकमावस्यैवाने दर्शनीय . तथा तदविरोधायेदानीमपि ताश एष व्याप्यव्यापकभावो दर्शनीय इति स्वसमानजातीयत्वनिवे. शनं तदानपेशने द्वषणुकपरिमाणं यदि परिजाणजनकं स्यात्तहि स्वोत्कृष्टपरिमाणअनकं स्यादिति त. के इष्टापत्तिप्रसङ्गमात् त्रसरेणुपरिमाणस्य घणुकपरिमाणापक्षया उत्कृष्टत्वात् । नन्विदमसङ्गतं विजातीय- योर्यणुकत्रसरेणुपरिमाणयोरुत्कीपकपावधित्वाभावादन्यथा रूपरसयोरपि तथात्वापत्तेः । नचाणुत्वमहत्त्व- थोरपि परिमाणत्वेन रूपेण सामालमस्तीति वाच्यं गुणत्व व्याप्यव्याप्य जात्या सजातीययोरेवोत्क. पापकर्षावधित्वाद्यथा नलिनीलतरयोनहि नीलगुल्लयोरकषांपकर्षावधित्वमस्तीति वेदत्र बूमः । उत्कर्या- पकः । यादृच्छिको किन्तु प्रतातिव्यवहारसाहको न चैत्रामैत्रो गीलतरः चैत्र नीलान्भत्रनील उत्कृ- एः मैत्रनीलाबनीलोऽपकृष्ट इत्यादिप्रतातिव्यवहाराभ्यां नीलरूपयोत्कर्षापकर्षावधित्वसिद्धिर्न नील- शुक्लयोस्तथा प्रतीतिव्यवहाराभावात् । प्रकृततु यणुकार दवयकोऽगुतरः घणुकाणुत्वात्तदवयवाणुत्वं उत्कृष्ट दिनकरीयम्. परिमाणस्थेति ॥ स्वसमानजातीयेति ॥ साजात्यमत्र परिमाणविभाजकरूपेण बोध्यम् ॥ अणुजन्य. स्येति । उत्कृष्टं चाणोरणुतरमेवेति भावः । न चाणुजन्यस्यागुतरत्वमस्तु किम्बाधकामिति वाच्यं तथासति देरचाक्षुषत्वप्रसङ्गात् । ननु तहि द्यगुकादिपरिमाणस्य कि जनकमिति चेत्सकवेत्यबोहि ब्यक्तीभविष्यति चेदमुपरिधात् । मूलस्थ न्यूनता परिहति ॥ पवामिति ॥ बोध्या इत्यनेनान्वयः । न कारणानीति बोध्या रामदीयम् मादुर चेति घणुकपरिमाणत्वापि कारणनेन उक्तनियमक्षतिरित्याशवायामाह ॥ साजात्यमत्रेति। परिमाणविभाजकोपाधयः अगुत्वत्वमहत्वाधादयः ॥ अचाक्षुषत्वप्रसङ्गादिति ॥ महत्त्वाभावादिति शेषः ॥ इदमिति ॥ अणुकादिपरिमाणे सत्यादिकारणमित्यर्थः ॥ उपरिधात् गुणनिरूपण इ.