पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ कारिकावली 4 सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः। सामान्यति ॥ सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः । 3 प्रभा. सामान्यपरिहीना इति मूल परोत्युपसर्गसमभिव्याहृतहीनपदस्य सामान्यधर्मावच्छिन्न प्रतियोगिताकाभा- मञ्जूषा. बन्धेनैव तद्वत्त्वस्य वाच्यत्वात् । गुण-वादेः स्वरूप संबन्धनासत्त्वेऽपि द्रव्यभेदगुणप्रकारकप्रमाविशेष्य. स्वादिकमादायैव तत्र लक्षणसङ्गमनात् तन अत्तित्वं समवायस्वरूपान्यतरसंबन्धनत्यादिमहादेवात्तनिर- स्ता समवायवैययात् किन्तु द्वितीयलक्षण तथाक्तिरावश्यको अत्र गुणवदात्तत्वलक्षणे पदार्थावभाज- कत्वमनिवेश्य कर्मवदवृत्ति वघटितलक्षण एवं तग्निवंशयन् विश्वनाधो ज्ञापयांत उत्पन्नविनष्टघटो ना. स्मदभिप्रेत इति अन्यथा उत्पन्न विनष्टघटनिष्टतद्यक्तित्वमादायातिव्याप्तिप्रसङ्गात् । ननूत्पनविनष्टव्यक्तिः कुतो नाभिप्रेयते नच नास्तिकमतप्रवेशभियति युक्तं एकदेशस्वीकारमात्रेण तन्मतप्रवेशाप्रसक्तः सामप्रीत: संभव नोऽर्थम्य अस्मदीवभिया निरोद्धुमशक्यत्त्वाचेति चेदुत्पन्नाया व्यक्तेः द्वितीयक्षण एव नाशोत्प तो सामन्यभावात् सा हि समवायिकारणनाशादसमवायकारणनाशाद्वा भवित्री न तो घटोत्पत्तिकाले संपोते समवायिकारणासमवायिकारणयोः कार्यसहभावेनैव हेतुतायाः सिद्धान्तसिद्धत्वात् । ये तूत्पन्न- विनष्टव्यक्ति स्वीकुर्वन्ति तैस्समवायिकारणासमवायिकारणयोः कार्यसहभावानयमो नाभ्युपेयते । ए. तदर्थमेव हि तादृशनियमाङ्गीकारः ननु कार्यकाले समवायिकारणासत्त्वेन तत्कार्य कुन समवेतमुत्प- येत नहि स्वकालानवस्थायिनि पदार्थ किञ्चित्समवेयादतश्वासमवेतभावकार्योत्पादस्स्यात् आद्यक्षणरू- पोत्पत्तिश्च देशावच्छिन्ना न स्यादिति चदन्तु तर्हि ममवायिकारणस्य कार्यसहभावनव हेतुत्वं अ. समवायिकारणस्य तु तादृनियम न बाजांक्षामहे । ननु मास्तु तादृशनियमः तथापि घटो- पात्तक्षण कपाल संयोगनाशो न संभवति तत्कारणाभावात् कपालसंयोगनाशो हि कपालनाशात् कपाल. द्वयविभागाद्वा स्यात् नच घटोत्पस्तिपूर्वक्षण कपालनाशम्संभवति घटस्यवानुत्पादप्रसशात नवा कपाल- द्वयविभागस्संभवति असंयुक्तयांविभागाभावन विभाग प्रति संयोगस्य कारणतया संयोगात्पत्तिकाले वि. मागासंभवात् कपालद्वयसयोगात्मत्युत्तरक्षणे च घटात्पत्त्या तत्कालोत्पन्नविभागेन घटोत्पत्तिाद्व- तीयक्षण एव कपालसंयोगनाशे तृतीयक्षण एय घटनाशपर्यवसानात् । ननु यत्र कपालसंयोगोत्पत्ति- द्वितीयक्षणं किञ्चित्प्रतिबन्धकवशान घटोत्पत्तिः कपालान्तरक्रियया कपालद्वयविभागश्च तत्र घटोत्प- त्तिक लोपात्त केन कपालमयोगनाशेन द्वितीयक्षणे घटनाशस्वीकार इति चेत्सति घटोत्पादके वि. जातायकपालयसंयोग घटोत्पादावळम्वप्रयोजकस्योत्पन्नाव नष्टघटासाद्धावषयकभवदीयाभिनिवेशादन्यस्य दुर्वचत्वात् । द्रव्योत्पादप्रातयन्धकानि हि लोक साक्षात्परंपरया वा द्रव्यारम्भकविजातीयसंयोगमेव प्रतिबध्नन्ति नतु सत्यारम्भकसंयोगे सति च समवायकारणे केनचिद्रव्योत्पत्तिविळम्बः क्रियत इति चेदत्र वदन्ति सहस्रतन्तुकपटस्थले चरमतन्तुसंयोगोत्पत्तिकाले यत्र कतिपयपूर्वतन्तुविभागस्तदु- तरक्षणे च पटोत्पात्तः तत्र पटोत्पत्तिकालोत्पत्तिकेन पूर्वतन्तुसंयोगनाशन तहितीयक्षणे पटनाओं धकाभावः एवं कतिपयपूर्वतन्तुसंयोगनाशेन महापट नाशसमकालं यत्र कतिपयतन्वन्तरविभागः ततः खण्डपटोत्पत्तिकाल तादृशतन्तुसंयोगनाशात्तद्वितीयक्षण तत्खण्डपटनाशो दुर्वारः एवमन्यत्रापि बहुतराव- यवारब्धद्रव्यस्थले बोध्यम् । विश्वनाथस्तु तादृशस्थले द्रव्योत्पत्तिमेव नाभ्युपैति कार्यकालेऽ पमवायि ।- रणाभावादिति सर्व चतुरश्रम् ॥ दिनकरीयम्. जात्यादीनामप्येकार्थसमवायसम्बन्धेन सामान्य वत्वात्सामान्यपरिहीना इति मूलमयुक्तमतो व्या. १४ 11