पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रमा. गभावरूपकारणाभावेनावयवरसात्मकासमवायिकारणसत्वेऽपि अवयविनि रसानुत्पत्तिनिर्वाहे अवयविगतमधु. रष्यकि प्रत्यवयवगतमधुरान्यरसव्यक्तीना पश्चागं प्रतिबन्धकत्वं तदभावानां हेतुत्वं च न कल्पनी- यमिति लाघवमप्युपपद्यते । एककमधुरादिव्यक्ति प्रति पश्चानां प्रतिबन्धकत्वस्य तदभावानां पञ्चानो का- रणत्वस्य च कल्पनापेक्षया तक्तित्वन प्रागभावस्य हेतुत्वकल्पनाया अतिलघुत्वादिति प्राचामाशय इति प्र. तिभाति ॥ जन्याभाषत्वमिति ॥ प्रागभावप्रतियोगित्वरूपजन्यत्वावशिष्टाभावत्वस्य ध्वंसव्याकभेदन भिन्नत्वेऽपि ध्वंसनिष्ठताकत्वानामेव लक्ष्यतावच्छेदकत्वात् लक्षणाननुगमेऽपि न दोषः । अथवा वा. स्यतासंबन्धन ध्वंसपदवत्त्वमनुगतं लक्ष्यतावच्छेदकांकृत्य प्रागभावप्रतियोगिस्वानि यावान्त तावदन्य तमावशिष्टाभावत्वस्यानुगतस्य लक्षणत्वमङ्गीकार्यम् । अस्मद्गुरुचरणास्तु जन्ये अभावत्वमिति सप्तमीत- स्पुरुषाश्रयणात् जन्यवृष्यमावत्त्वमित्यर्थों लभ्यत जन्यवृत्त्यभावत्वं कालिकस्वरूपोभयसंवन्धनाभावत्वमेव तदेवानुगतं लक्षणं लक्ष्यतावच्छेदकं च वाच्यत्तासंबन्धन ध्वंसपदवत्त्वमति न कोपे दोष इति व्याचकुः । वस्तुतस्तु कालिकसंबन्धेन घटत्वाधिकरणस्वरूपजन्यत्वं लक्षणे निवेश्य तादृशाधिकरण- स्वरूपजन्यत्वाभावत्वैतदुभयत्वावच्छिन्नस्य खरूपसंबन्धन लक्षणत्वस्वीकारेऽपि वानरूपितकालिकांवशेषण- तादेशिकविशेषणत्वोभयघोटतसामानाधिकरण्याविशिष्टाभावत्वसंबन्धेन घटत्वस्य लक्षणत्वस्वीकारेऽपि याऽनु गमसंभवादतिव्याप्तिवारणसंभवाच लाघवात् कर्मधारयसमासाश्रयणेऽपि लक्षणं साध्विति प्रतिभाति ॥ नित्यसंसर्गति ॥ एतल्लक्षणस्य यथाश्रुतार्थः लक्षणघटकीभूतविशेषणानां प्रयोजनं च स्फुटमेव । अ. मञ्जूषा. तरकालं तत्पटसमवायित्पन्नायां एटान्तरव्यक्ती तद्वयक्तित्ववारणायैव हि तस्य कारणत्वकल्पनं तब त. द्वयको पूर्व प्रागभावव्यक्तिजन्यवाभावज्ञानाच्छक्यमेव नत्वेवमसंयुक्तयोः कपालयोः घटप्रागभावसामान्या- मायः मुरभ्यसुरभ्यवयवारन्धद्रव्ये च सुरभिगन्धादिप्रागभावसामान्याभावो वा निश्चेतुं शक्यते भाविध. सादिसंभावनया तत्प्रागभावस्यापि संभाविततया तदभावस्य प्रमाणान्तरानधिगम्यत्वात् अर्थवमेतद्ध- टव्यक्तिरूपरसादिव्य क्रभावोऽपि घटान्तरे तद्रूपरसादिप्रागभावव्यक्तिव्यतिरेकेण निश्चेतुं शक्यंत तद्रूपा- दिव्यक्त्युत्पत्तिव्यतिरेकनिश्चयैकनिश्चयत्वात् तत्तत्प्रागभावव्यक्तीनां व्यतिरेकस्य अतश्च तप्तपकिसमवेतस. सामान्य प्रति तत्तद्वयके: कारणातापि युक्तिसिद्धा स्यादिति चेदिष्टमेवैतदस्माकं तद्धटव्यक्तिम- दस्यैव तद्रूपाद्युत्पत्तिव्यतिरेके प्रयोजकत्वस्य प्रन्थकृतामभिप्रेतत्वादिति ॥ जन्याभावत्वमिति ॥ ननु किमिदं जन्यत्वं न तावत्प्रागभावप्रतियोगित्वं विनाश्यभावस्वरूपप्रागभावत्वशरीरे ध्वंसत्वस्य घटकतया अन्योन्याश्रयात् नापि कालिकसंबन्धेन घटत्वादिमत्त्वं जन्यत्वं प्रागभावस्यापि कालोपा- धितया अन्धकृताने वक्ष्यमाण वेन तत्रातिव्याप्तेः नच स्वोत्तरवृत्तिप्रतियोमिकत्वं प्रागभावे विनाशित्वं एवं स्वपूर्वपत्तिप्रतियोगिकत्वं ध्वंसे जन्यत्वमिति वाच्य उत्तरत्वपूर्वत्वयोः क्रमेण ध्वंसप्रागभावगर्भत्वात् किं. च घटप्रागभावध्वंसः घटत सोभयरूपः ताभ्यामेव घटनागभावो ध्यस्त इति प्रतीत्युपपत्तेः घटप्रागभाव- ध्वंसस्यातिरिकत्ये सस्य ध्वंसस्वनिर्वाहाय प्रागभावप्रतियोगित्वस्वीकारस्यावश्यकतया प्रागभावस्यानेकप: तियोगताया अपसिद्धान्तत्वेन घटप्रागमायापेक्षया तर्मुसमागमावस्यातिरिक्तरले च तस्य प्रागभाव- त्व निर्वाहाय ध्वंसप्रतियोगित्वस्वीकारे चानवस्थापतेः एवं घटध्वंसप्रागभावः घटतत्प्रागभावाम यरूपः ता. भ्यामेव घटध्वंसो भविष्यतीति प्रतीत्युपपत्तेः तस्यातिरिकत्वे प्रागभावत्वनिर्वाहाय ध्वंसप्रतियोगित्वे च ध्वंसस्यानेकप्रतियोगिकताया असिद्धान्तत्वन घटध्वंसापेक्षया घरध्वंसप्रागभावसस्यातिरिक्तत्वेन अ. नवस्थापत्तेः एवंच घटो घटप्रागभावप्रतियोगिकध्वंसात्मकः घटध्वंसप्रतियोगिकप्रागभावात्मकच संवृत्त इति विनाश प्रतियोगित्वं ध्वंसे प्रागभावप्रतियोगित्वं च प्रागभावेऽतिव्याप्तम् । ननु भावमिन्नध्वंसप्रति. मोगित्वं प्रागभावलक्षणे प्रविष्टं भावभिन्नप्रागभावप्रतियोगित्वं च ध्वंसलक्षणे नातः रमनिम्माप्तिः प्रागभाषे तु घटध्वंसात्मको मो घटप्रागभावध्वंसः भावभिन्नस्तत्प्रतियोगित्वमादाय लक्षण- परस्प-