पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. संघहः संक्षपेण कथनामत्यर्थः । अल व्यक्तरभेदः स्वाश्रयकव्याक्तकत्वं तच्च स्वसमानाधिकरणान्योन्या- मञ्जूपा. एकं न भवतात व्युत्पत्त्या एकामेरमाचटे तत्पुरुषघटकनजस्वात्तरपदप्रतिपाद्यतावच्छेदकावच्छिन्नभेदबोधक- तायाः व्युत्पत्तिसिद्धत्वात् । अन्यथा अनश्व इत्यादेरप्यश्वत्वभिन्न जातिविशिष्टार्थकत्वसंभवन ताशपाथ- बीत्वादिजातिमादायाश्वेऽप्यनश्व इति व्यवहारापत्तेः नव नञः एकशब्देन तत्पुरुष सति न निष्पन्नाम- दमनेकपदम् किंतु प्रकृत्यन्तरं एकत्वभिन्न संख्याविशिष्टवाचकामात वाच्यम् । तथा सति एकशब्दोत्तरपदक- स्वाभावेन सर्वनामसंज्ञाविरहात अनेके अनेकस्मै इत्यादिषु शीभावस्मायादेशाद्यनुपपत्तः । एतनकशब्द- नैकत्वमुच्यते तत्समभिव्याहृतनत्रा तद्भिग्नसख्या नया भेदसादृश्ययोधिनात् संख्यात्वेन सादृश्यस्य चेह विवक्षितत्वात् ततो मत्वर्थीयः अर्शआयच् गुणवचनाद्रा मतुपो लुक् ततश्चेष्टासाद्धारित्यापि प्रत्युक्तं तदानामपि मत्वायप्रत्ययार्थोपसर्जनतयातिसर्व इत्यादाविव सर्वनामसंज्ञाविरहादित्य न्यदेतत् । प्रकृ- तलक्षणं तु न होयत एकत्वभिन्नयत्किचित्साट्याच्यापकत्वस्यैकत्वभिन्नसंख्यापर्याप्त्यवच्छेदकयास्काचद्धर्म- व्यापकत्वस्य वा विवक्षणेनातिव्याप्त्यभावात् । द्वित्वादिपर्याप्त्यवच्छेदकधर्मश्च तावयक्तिवृत्त्यन्यतरत्वा- दिः । रूपादावाष गुणरूपसंख्याया अभावेऽपि अपेक्षावुद्धिावशेषविषयत्वरूपा संख्याऽक्षतव । काचेत्त्वनेक - समवेतत्वामत्यत्रानेक च तत्समवेतत्वं चाते कर्मधारयः तत्पुरुषापेक्षया तस्य लघुत्वात समवतत्वे अनेकत्वं चकभिनत्वं सामान्यनिष्ठसमवंतत्ववृत्त्येकत्वावच्छिन्नप्रतियोगिताकोंदवत्त्वमिति यावत् । आस्मन् भूतले घटा अनेक इत्यत एतद्भूतलवृत्तिघटाः एतद्भूतलघटनिष्ठकत्वावाच्छन्नप्रातयोगिताकभेदवन्त इति प्रत्ययात् । तथाच स्वनिसमवतत्ववृत्त्येकत्वावच्छिन्न प्रतियोगिताक्रभेदवत्समवेतत्ववत्वमिति पर्यवसन- मित्याहुः । इदं चाधिकरणताभेदनाधेयताभेदमभ्युपेल तदनभ्युपगमे तु अनेकाधिकरणतानिरूपकत्वं स्वनिरू- पिताधिकरणतानिष्टकन्यावाच्छत्रप्रातयोगितानिरूपकोंदवदधिकरणतानिरूपकत्वपर्यवासत्तं विवक्षणीयामेति सर्व समजसम् । एकव्यक्तिमात्रवृत्तिरिति ॥ मात्रपदस्य समभिव्याहतपदाथसंसर्गित्वाभावव्याप्यभेद- प्रतियोगित्ववोधकत्वं व्युत्पत्तिासद्धम् । पृथिवीमात्र गन्धो वर्तत इति वाक्याद्गन्धनिष्टवृत्तितानिरूपक स्वाभावव्याप्यभेदप्रतियोगपृथिवानिरूपितवृत्तिताश्रयो गन्ध इति बोधात् । तथाच स्वनिष्ठवृत्तितानि- रूपकत्वाभावव्याप्यभेदप्रतियोग्येकव्यक्तिवृत्तियों धर्मन्स न जातिरित्यर्थः । यत्किचिदकव्यक्तिभिन्नावृत्तित्वे सति ताशव्याक्तत्रुत्तियों धर्मस्स न जातिरिति यावत् ॥ व्यक्तरिति ॥ व्यक्तस्वाश्रयस्याभेदः स्वाश्रयनिष्टकत्वावच्छिन्नप्रतियोगिताकभेदाभावः स्वाश्रयनिष्कर वावच्छिन्न प्रतियोगिताकभेदवत्तित्वाभाव- वत्त्वमिति यावत् तज्ज्ञानञ्चानेकत्तित्वघाटितजातित्वज्ञाने ग्राह्याभावावगाहितया प्रतिबन्धकम् । ननु जातित्वं नित्यत्वे सत्यनेकसमवेतत्वामति याच्यते तदैव व्यक्त्यभेदस्य जातित्वग्रहप्रतिबन्धकज्ञानविषयत्वरूपं जाति- त्वबाधकत्वं स्यात् तत्रैव च निर्वन्धं न पश्यामः । निस्सामान्यत्वे सति विशेषान्यत्वे च सति समवेतत्वस्यैव जातिलक्षण व संभ रात् । नत्र नित्पानान्यत्र सामान्यशून्यत्वं सामान्यत्वं च जातित्वमेवेत्यात्माश्रय इति वा- दिनकरीयम् . ति॥द्रव्यकिरणावल्यामुदयनाचारिति शेषः । बहुवृत्त्येकधर्मस्य सामान्यतया सर्वसिद्धत्वादेकव्यक्ती जात- रनभ्युपेयेति भावः । व्यक्तरभेद एकव्यक्तिकत्वमाकाशवादेातित्वे वाधकम् । तुल्यत्वं तुल्यव्यक्तिवृत्तित्वं ध- रामरुद्रीयम्. दिः। तथाच गगनत्वं न जातिरिति प्रतीतिरेव प्राचां सम्मतेति भावः । एकव्यक्तिकत्वमिति ॥ एकाश्रय' कत्वमित्यर्थः । आश्रये एकत्वं च स्वसजातीयाद्वायरहित्यं साजात्यं च तत्तदाश्रयत्वेन । नचैवं सिद्धयसिद्धि. भ्यां व्याघातः । स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्वं भेदश्च पूर्ववदेव व्यासज्यवृत्तिधर्मानवच्छिन्न प्रतियोगि- ताकत्वेन विशेषणीय इति ध्येयम् । तुल्यव्यक्तिवृत्तित्वमिति ॥ अन्यूनानतिरिक्ताश्रय कत्वमित्यर्थः । -