पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ कादम्बरी । जत् । उद्यत्सप्तर्विसार्थस्पर्शपरिजिहीर्षयेव संहृतपादः पारावतपादपाटलरागो रविरम्बरत र्दैवालम्बत । आलोहितांशुजालं जलशयनैमध्यगतस्य मधुरिपोर्विगलन्मधुधार मिव नाभि लिनं प्रतिमागतमपरार्णवे सूर्यमण्डलमलक्ष्यत | विहायोम्बरतलमुन्मुच्य च कमलिनीवैन शकुनय इव दिवसावसाने तरुशिखरेपु पर्वतायेषु च रविकिरणाः स्थितिमकुर्वत । आल हितातपच्छेदा मुनिभि॑िरॉलम्बितलोहितवल्कला इव तैरवः क्षणमहेश्यन्त । अस्तमुपगते भगवति सहस्रदीधिताव परावतलार्दुलसन्ती विद्रुमलतेव पौटला संध्या समदृश्यत । यस् मात्रध्यमानध्यानम्, एकदेशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतराति भैनोहरम्, अ २३ १ २४ वेदिविकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिष्यमाणदिग्देवताबलिसिक्थ श्रमपदमभवत् | कापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिव पोरिव परिपीयमान आस्वाद्यमानस्तेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः ख आतप आलोको यस्य स तथा तनिमानं तनोर्भावस्त निमा तमभजत् । क्षीणत्वं प्रापेसर्थः । उद्यदिति । उद्य दयं प्राप्नुवन्यः सप्तर्पिसार्थः सप्तर्पिसमूहस्तेन यः स्पर्शः संवन्धरतस्य या परिजिही परिहर्तुमिच्छा तथा संहृ संकोचिताः पादा येन स तथा । पारावत इति । पारावतः कलरवरतस्य पादौ चरणौ तद्वत्पाटलः श्वेतर रागो यस्मिन्नेवंविधो रविः सूर्य: | अम्वरतलादित्यवधौ पञ्चमी | अवालम्वताललम्वे । तदनन्तरमा लोहित शुजालमीपद्रक्त किरणसमूहं सूर्यमण्डलं रविविम्यमलक्ष्यतैक्ष्यत् । कमिव । अपरेति । अपरार्णवे पश्चिमसम् प्रतिमागतं स्वमूर्तिरूपेणागतं वहिर्निःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभिनलिनमित्र नाभिप मिव । तदेव विशिनटि - विगलदिति । विगलन्ती सवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विह येति । अम्वरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्गुन्गुच्य च शकुनय इव पतत्रि इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु पर्वतात्रेषु च रविकिरणाः सूर्यरश्मयः स्थितिमवस्था नमकु कृतवन्तः । तत्कालीनतरुशोभामाह - आलग्नेति । आलमेषसंवन्धं प्राप्ता लोहितातपस्य रक्तालोक मध्येमध्ये छेदा रचनाविशेषा येपां ते तथा । अतएव भक्तिच्छेदेरिव विरचितां भूतिमङ्गे गजस्य' इति । निभिस्तपस्विभिरालम्बिता आश्रिता अतएव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावलं क्यन्त । संव्यावस्थां प्रदर्शयन्नाह – अस्तेति । अस्तमुपगतेऽदृश्यतां प्राप्ते भगवति सहस्रदीधितावपर र्णवतलात् पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवहीव पाटला श्वेतरक्ता संव्या सार कालः समदृश्यत समालोक्यत | यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदमभवत् । वभूवेत्यर्थः कीदृशम् | आवध्येति । आवश्यमानं क्रियमाणं ध्यान मैक प्रत्यय संततिर्थम्मिन् | अनस्तं गत एव सूर्य र ध्यावन्दनार्घयोरुक्तत्वाद्ध्यानग्रहणम् | एकेति । एकदेश एकस्मिन्प्रदेशे दुह्यमाना या होमधेनवो होमा गावस्तासां दुग्धवारा पयः श्रेणी तत्र यवनितं शब्दितं तेन धन्यतरं सदतिमनोहमतिचारु । अनीति अग्निवेद्यां वहिस्थापनचतुरस्रभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुमा नीलदर्भा यस्मिन् | ऋषी