पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। मातारकरप्रमाण मिव गृहीत्या निर्मितेन चण्डिकारुधिरबलिप्रदानायासकृन्निशितश- माधिपमितशिवरेण भुजयुगलेनोपशोभितम्, अन्तरालग्नाश्यानहरिणरुधिरबिन्दुना संदजन्दकणिकाचितन गुलाफलमित्रैः करिकुम्भमुक्ताफलैरिव रैचिताभरणेन विन्ध्यशिला- माम चक्षुःखलंनोद्भासमानम्, अविरतश्रमाभ्यासावुल्लिखितोदरम्, इभमदमलिनमा- गरम्भ गुगलमुपह सन्तमिवोरुदण्डद्वयेन लाक्षालोहितकौशेयपरिधानम्, अकारणेऽपि या मतिपताकाभ्रुकुटिकराले ललाटफलके प्रबलभक्त्याराधितया मत्परिग्रहोऽयमिनि ११ मा त्रिन्छेनेवाङ्कितम्, उपजातपरिचयैरनुगच्छद्भिः श्रमवशाइर विनिर्गताभिः नगावपाटन नथा शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेद्यमानखेदैर्विवृत- साम्पमतांशन्दंष्ट्रान्तराललग्नकेसरिर्सटामिव स्मृकभागानुवहद्भिः स्थूलवराट कमा- '..:.: । जान्विति । भुजयोयुगलं वाहुद्वन्द्वं तेनोपशोभितं विराजमानम् । भुजयुग्मं विशेपय नाह- अधिनियानुनकालन-पर्यन्तं यावलम्बनायतेन । महापुरुषलक्षणम् । कुञ्जरेति । कुरो गजकारण

:: परिलायं गृहीवेव निर्मिनेन कृतेन । चण्डिकेति । चण्डिका काली तस्या रुधिरवलिप्रदाना -

मनजितानि नजितानि यानि शस्त्राणि तेषामुळेखो घर्पणं तेन विष मितं स्थापुटं शिखरे गुना । चक्षुरिति । चक्षुःस्थलेन नेत्रस्थानेनो प्रावल्येन भासमानं शोभमानम् । चक्षुःस्थलं वि. -~~ -लग्ननि । अन्तरा मध्ये लग्नाश्यानागुम्का हरिणस्य मृगस्य यद्रुधिरं रक्तं तस्य विन्दवो यरिंगा स्वदेति । बंदजलं प्रस्वेदवारि तस्य कणिकाः क्षुद्ररजस्ताभिराचितेन व्याप्तेन । रक्तचेतदृश्योप-

- गुञ्जलि । रचिन विरचितमाभरणं भूपणं यस्य तत्तथा तेन । कैः । करिकुम्भमुक्ताफलरिव :-

दरमोदग्छि । कीदृक्षैः 1 गुजाफलानि प्रसिद्धानि तैमित्रैः संयुक्तैः । विन्ध्येति । विन्ध्यपर्वतम

: शिला तद्वद्विशालेन विस्तीर्णेन । अविरतेति । अविरतं निरन्तरं यः शक्त्यतिशया

मागः पुनः पुनः करणं तस्मादुल्लिखितं चिह्नितसुदरं यस्य स तम् । इभेति । ऊर्थिद्दण्डद्वगं जनन्य मदो दानवारि तेन मलिनं श्याममालानं गजवन्धनं स्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिन जमिन । लाक्षेति । लाक्षया जनुना लोहितं रक्तीकृतं यत्कौशेयं कृमिकोशोत्थं तदेव परिधानग- मान तथा नम्। अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतया वद्धा त्रिपताका त्रिवलि- सा कुटि कुटिलया कृला कराले विकराले ललाटफलकेऽलिकपट्टे प्रवलभक्त्याराधितयात्युत्कृष्टग- या कात्यायन्या भवान्या मत्परिग्रहोऽय मिति मदीयोऽयमिति त्रिशूलेन शस्त्र विशेषेणाशितगिव नि- शभिरिति । श्वभिः श्वानरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषय नाह-उपेति । उप- ..: नियः गांगन्यं यस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवे- पनि । यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः । जिह्वाभी रसनाभिः । एता विशि- अमेनि । मशागंदनाहात्म्यान्मुखारं विनिर्गताभिनिःसृताभिः । स्वभावेति । स्वभावो जाति-