पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। ४१ लितहष्टयो बीक्ष्य शून्या दश दिशो जराजर्जरित विषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः। यस्गिन्ननवरतमृगयानिहतशेपैवनहरिणप्रोत्साहित इव कृतसीताविप्रलम्भः कनकमृगो राघ- वमतिदृरं जहार । यत्र च मैथिलीवियोगदुःखदुःखितौ रावणविनाशसूचकौ चन्द्रसूर्याविव कवन्धग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं मंहचक्रतुः । अत्यायतश्च यस्मिन्दशरथसुतंबा- णनिपातितो योजनबाहो_हुरगस्त्यप्रसादेनागतनाहुपाजगरकायशङ्कां चकार ऋषिगणस्य । अनकतनया च भर्ना विरहविनोदनार्थमुटजीभ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव धेरैणीतलादुईसन्ती वनचरैरवाप्यालोक्यते । तस्य च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान- अंकुपितवरुणप्रोत्साहितेनागस्त्यमत्सरात्तदाश्रमसमीपवर्त्यपर इव वेधसा जैलनिधिरुत्पादितः प्रलयकालविघट्टिताष्टदिग्विभागसंधिय॑न्धं गगनतलमिव भुवि निपतितम, आदिवराहसमुद्धृत- जरेति । जरया वार्धक्येन जर्जरिता विशीणी विषाणकोटिः शृङ्गाग्रप्रभागो येषां ते तथा । जान- कीति । जानक्या सीतया संवर्धिता वृद्धि प्रापिताः । यस्मिन्निति । यस्मिन्यने अनवरतं निरन्तरं या मृगयाग्वेटस्या निहता व्यापादितास्तेभ्यः शेषा उद्धरिता एव ये वनहरिणास्तैः प्रोत्साहित इबोत्साहं प्रापित इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकमृगः सुवर्णमृगो रघोरपत्यं राघवमतिदृरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ राम- लक्ष्मणा महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातकं चक्रनुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी तस्या वियोगेन विरहेण यदुःखं तेन दुःखितौ। पुनस्तावेव विशेषयन्नाह-कबन्ध इति । कावन्धः राहू राक्षसाधिपतिस्तन ग्रस्ती गृहीती । काविव । चन्द्रसूर्या विव पुष्पवन्ताविव । रावण इति । रावणस्य दशा- ननम्य यो विनाशस्तस्य सृचको ज्ञापको । अत्यायतश्चेति। अश च यस्मिन्दशरथमुतो रामस्तस्य वाणैर्विशिखैः निपातितः छिनो योजनबाहुनान्नो देवस्य वाहुर्भुजोऽन्यन्तमायतो विस्तृतः मोऽगस्तिमुनेर प्रसादेन कोपेन आगतः प्राप्तो नहुपस्य राज्ञोऽजगरम्य कायरतस्य शजागृपिगणस्य मुनिसमुदायस्य चकार विदधे । यत्र चेति । यस्मिञ्जनकतनया गीता भत्री रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशा- लाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्टिता । यथा पूर्व धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वन चरैभिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते । तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोपलक्ष्यमाणः स्पष्टं ज्ञायमानः पूर्ववृत्तान्तो नातिरेऽगस्त्यमत्सरात्पीताब्धिमात्सर्याद्वेधसा समीपवती निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा । जलेति । यस्य तस्य तस्यागस्त्यस्याश्रमस्तरय