पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरनक्षत्रमालामैण्डनेषु मधुकरकुलशून्यकपोलभित्तिपु मत्तवारणेपु, प्रदीप्यमानेषु रा भतुरंङ्गममन्दुराप्रदीपेषु, प्रविशन्तीपु प्रथमयामकुञ्जरघटासु, कृतस्वस्त्ययनेषु निष् पुरोहितेषु, विसर्जितराजलोकविरल परिजनेषु विस्तारितेष्विव राजकुलकक्षान्तरेषु, प्र दीपिकासहस्रप्रतिविम्चचुम्वितेषु कृतविकचचम्पकद लोपहारेष्विव मणिभूमिकुट्टिमेषु, तदीपालोकासु रविविरहार्तनलिनीविनोदनागतवालातपाखिव भवनदीधिकासु, निद्र पञ्जरकेसरिपु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकर के तौ तंसपलवेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, सूर्यकान्तमणिभ्य इत्र संक्रा लेपु नँज्वलत्सु मानिनीनां शोकविधुरेषु हृदयेपु, प्रवृत्ते प्रदोषसमये चन्द्रापीड: प्रज्वलित काचक्रवालपरिवारश्चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्ते स्थित्वा दृष्ट्वा च विल तीमागत्य स्वभवनमनेकरत्नप्रभाशवलमुरगराजफणामण्डलमिव हृषीकेशः शयन धिशिश्ये | नानि दूरीक्रियमाणानि दृष्टदोषोपशमार्थ कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला नक्ष= मौक्तिक्रारचिताभरणविशेषः, एवंविधानि मण्डलानि भूपणानि येषु | मधुकरेति । मधुकरा भ्रम कुलं समूहस्तेन शून्या रिक्ता कपोलभित्तिर्येषां तेषु । एवंविधेषु मत्तवारणेषु मत्तगजेषु सत्सु | प्र प्रदीप्यमानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरमा अवास्तेषां मन्दुरा शाला तस्यां स्नेहप्रियेषु | प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीपु प्रथमयामसक्ता याः कुञ्जरघटास्तासु | कृतेति विहितं स्वस्त्ययनं विघ्नोपशमन विधिंयवंभूतेषु पुरोहितेषु पुरोवस्सु निष्कामत्सु वहिर्गच्छत्सु । पुनः केषु मणिभूमिकुट्टिमेषु स्फटिकमणिना वद्धानि यानि भूमौ कुटिमानि तेषु सत्सु | तानि विशेषयनाह- सर्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येपु । अतएव विस्तार विस्तारं प्राप्तेष्विव । स्तोक्रजनापेक्षया स्थानं महद्दृश्यते रजन्यामिति भावः । राजेति | राजकुलस्य कक्षान्तराणि प्रकोष्टान्तराणि तेषु प्रज्वलितं यदीपिकासहस्रं तस्य प्रतिबिम्वानि प्रतिच्छायास्तैश्च सहितेषु | दीपकप्रतिविम्वानां पीटत्वादुपमान्तरं दर्शयन्नाह - कृतेति । कृतो विहितो विकचचम् रुपहारः पूजा येष्वेवंविधेष्विव | चम्पकदलानां पीतत्वादेव तदुपमानमिति भावः । निपतितेति । नि पतितो दीपालोको गृहमणिप्रकाशो यासु | रवीति । रविविरहेण सूर्यविरहेणार्ता या नलिन्यस्तासां क्रीडनं तदर्थमागतो वालातपो याखेवंविधाविव भवनदीर्घिकासु गृहवापीषु सतीषु । स् सिंहेषु निद्रया प्रमीलयालसेपु मन्थरेषु सत्सु | समारोपितेति | समारोपितमधिज्यं कृतं कार्मुकं तस्मिन् | गृहीताः सायका वाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तः पुरप्रविष्टे मकरकेतौं सति । सुरतेति । सुरते मैथुने यानि दूतीवचनानि तेषु कर्ण श्रोत्रे क्रियमाणेषु श्रयमाणेषु सत्सु स अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंसपवेष्विव । नीति । मानिनीनां शोकविधुरेषु शुक्पीडितेषु हृदयेषु मनःसु मानादेव प्रज्वलत्सु दह्यमानेषु सत्सु | एवाह - सूर्येति । सूर्यकान्ता ये मणयस्तेभ्य इव संक्रान्तः प्रतिविम्वितोऽनलो वह्निर्येषु । उपसंहर