पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । संचरणलग्नविद्रुमपल्लवयेव शिरोधरयोपशोभितम्, अतिकुटिलकनकपत्रलताप्रतानभकुरेण पदे पत्रे रणितरनमालेन स्थूलमुक्ताफलप्रायेण तारागणेनेव संध्यारोगमरुणेनाश्वालंकारेणालंकृ· तम, अश्वालंकारनिहितमरकतरत्नप्रभाश्यामायमानदेहतया गगनतलनिपतित दिवसकर- रतुङ्गमशङ्कामियोपजनयन्तम, अतितेजस्वितया जवनिरोधरोषवशात्प्रतिरोमैकूपमुद्रतानि सागरपरिचयलमानि मुक्ताफलानीव स्वेदँलवजालकानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानु- कारिभिरञ्जनशिलाघटितैरिवानवरतपतनोत्पत्तनजनित विषमखरेमुखरवैः पृथुभिः खुरपुढैर्ज- र्जरितवसुंधरैर्मुरजवाद्यमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, लक्ष्मी- कृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव पार्श्वयोः, द्विगुणीकृतमिव जघनभागे जैवप्रतिपक्षमिव गरुत्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोचैःश्रवसः, वेगैस ब्रह्मचारिणमिव मनसः, हरिचरणमिव सकलवसुंधरोल्लङ्घनक्षमम् वरुणहंसमिव मान- १ 4 । लगा आसक्ता विद्रुमपलवाः प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अ- लंकारद्वारा विशेषयन्नाह - अतीति । अतिकुटिलातिवका या कनकपत्रलता सुवर्णपत्रभस्तिस्याः प्रतानं समूहस्तेन भगुरेण वक्रेण पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन | स्थूलमुक्ताफलानि प्रायो वाहु- ल्येन संततिर्यस्मिन्नर्वभूतेनारुणेन रक्तेनाश्वालंकारेणालंकृतं भूषितम् | अलंकारस्यारुणत्वान्मुक्ताफलानां च वेतत्वादुत्प्रेक्षामाह– तारेति । तारागणेन विभूषितं संध्यारागमिव | संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते रक्तिमा । पुनरुपमानान्तरमाह - अश्वेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यज्ञम- गर्भानि तेषां प्रभा कान्तिस्तया श्यामायमानः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तथा गगन- तलादाकाशतलान्निपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दनहयस्तस्य शङ्कामारेकामुपजनयन्तमिवो- सादयन्तमिव । सूर्यस्थाश्वानां हरितत्वादिति भावः । अतितेजखिनो भावोऽतितेजस्विता तथा जवस्य वेगस्य यो निरोधोऽन्तरान्तरा रुन्धनं तस्माद्यो रोपः क्रोधस्तद्वशाचेति हेतुद्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्ग- तानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्वेदबिन्दुसमूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । श्वेतत्वसाम्यादुपमानान्तर- माह - सागरेति | सागरपरिचयात्समुद्रोत्पन्नत्वालमानि मुक्ताफलानीव रसोद्भवानीव । शालिहोत्रोक्ताः खुर- पुटेषु गुणाः । तद्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्साह- इयवारिभिः । अतोऽजनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्लुत्योत्ष्य ग मनं तन्मान्जनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो मुखरवो येषां तैः । पृथुभिर्विस्तीणैर्जर्जरिता ज र्जरीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्य मिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् । पुनरम्यस्य शालिहोत्रप्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितुमस्य विशेषणान्याह- उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमिव प्रसारितमिवोरसि हृदये | ऋणीकृतमिव सौन्दर्य विशेषमापादितमिव मुखे वदने प्रसारितसिव विस्तीर्णकतमित कं