पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १३९ - नाहं किंचिदपि वेद्मि' इत्यभिधाना तिर्यग्वलिततारकेण चक्षुपावनतमुखी राजानं साभ्यसूयमिवापश्यत् । अपरिस्फुटहासज्योत्स्ना विशदेन मुखशशिना भूगुजां पैतिरेनां भूयो बभापे - 'सुतनु, यदि मैदीयेन वचसा तव त्रपा वितन्यते तद्यमहं स्थितो निभू- तम् । अस्य तु किं प्रतिविधास्यसि विघटमानदलकोशविशदचम्पकते: सवर्णतया परिमलानुमीयैमानस्य कुङ्कुमाङ्गरागस्य पाण्डुरतामापद्यमानस्य, अनयोश्र गर्भसंभ- वामृतावसेक निर्वाप्यमानशोकानलप्रभवं धूममिव वैभतोगृहीतनीलोत्पलयोखि कयोस्तमालपलवलाञ्छितमुखयोरिव कनककलशयोः सकदिवलिखितकृष्णागुरुपदपत्र- लतयो: श्यामायमानचूचुकयोः पयोधरयोः अस्य च प्रतिदिनमतिगाइरामपणमा- नेन काञ्चीकलापेन दुयमानस्य नश्यत्रिवलिपविलयस्य ऋशिमानर्मुझनो गण्यमा- चक्रवा- १ मिधानेतिवाणा | इतिवामा--किमिति | किमिति हेतुना मामतिमात्रगतिमंकटं अपापस्वलां य जायतां करोपि निर्मासि | नेति प्रति । अहमिलात्मनिर्देशः । किविदपि स्वल्पमानमणि बैठिा जानामि | तिर्यगिति । तिर्यग्वलिता तारका कनिका न चक्षुषा चैत्रणाववतगुमानप्रवदना राजानं नृपं साम्यसूयमिव राहेया वर्तमानमिवापसमिति प्रामुक्तमेव | पवित्रताया भीगगास्तास्यप्रअस्थानांतत- त्वात्याभ्यसूत्रमिति गावः | अपरिस्फुटोऽप्रकटो यो हाराः स एवं ज्योन्या चन्द्रिका नया विशदैन निर्गलेन गुमशशिना वदनचन्द्रेणोपलक्षितो भुभुजां पती राजनां विलासवनी अयः पुनर्सपथाप पान ि तदिव्या--सुतेति । गुठु शोभनं तनुः शरीरं यस्याः रोति संयोगनगदम् | यदितियोः संबन्धः । भयोगेन मदुतन वचगा वावगेन यदि तब प्रपा लज्जा वितन्यते विस्वार्यत । तदिति हेतवे। अगसमिति गोडमान । गदिदन्ताविपगेणाहमिलस्यागेदप्रत्यभिज्ञानम् । निक्तगयर्षे तृणीतिः अस्येति । वम कुमा रागसेयन्वितम् । किमिति प्रश्ने प्रकारार्थे वा प्रतिनिधासमि| नम्य गोपलं वयं कांगसीन्याशयः । विघंटेति | विघटमानावि गिद्यमानानि दलानि यस्यैवंभूतः कोशो मुकुलसीन विशदो निमंडी सम्मको हेमपुष्पकखस्य गुतिः कान्तिस्तस्याः सवर्णतया सख्तया । अतएव विशेषाज्ञान परिसलानुर्भागमान- त्युतम् । तथा न चम्पकपरिगलो न्यूनोडारागपरिमलस्त्वधिक इति विशेषाहिशिष्यानुमान (?)गनको याशयः । कुटुंगं कारगीरं तैनाराम उड़तनं नस | अन्तर्वनीवनियना पाण्डता नामापयमानम्य प्राय- माणस्येत्यर्थः । अथ चानयोः पयोधरगोरिति संवन्धः । कीटयोः गगन एवामृतं नमानीक: नि नं तेन निर्वाणगाणी निळणमानधिरकालीनपुत्रानुपतिनिभितकः ओक एवावलो शव उत्पत्तिर्गव खनवृन्तोपर शागतालक्षणघुममिव नमतोम्योपुलांनाए--- हीतति | गृतिमा नीलोत्पलं कुवलयं शाम्यागेयोकवाकयौखि स्सालयोरिख । पुनदीक्षां कर्ववाह तमालेति नमालस्वापिच्छखस्य पहचाः किगलगास्नैठीटिंडने निलिने मुर्गे योगः 1 दिनमा प्र