पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । आनीवत धर्य धर्मे च धीः । धर्मपरायणानां हि समीपसंचारिण्यः कल्याणसंपदो मन्ति' इत्येवमभिवाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव विकचकमलोप- भानमाननमस्याः साश्रुलेखं ममार्ज | पुनःपुनश्च प्रियशतमधुराभिः शोकापनोद निपुणा- निर्बर्मोपदेशगर्भाभिर्वाग्भिरावास्य सुचिरं स्थित्वा नरेन्द्रो निर्जगाम । निर्गते च तस्मि- मन्दीभृतशोका बिलासवती चैंथाक्रियमाणाभरणपॅरिग्रहादिकमुचितं दिवसव्यापारम- न्यनिष्ठन् । ततःप्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनसंपर्यास्वादरवती बभूव । नगम किंचित्कुतचिंच्छुश्राव गर्भवृष्णया तत्तत्सर्वं चकार । न महान्तमपि क्लेशमजीगणत् । अनवरतद्यमानगुग्गुलहुलधूमन्धका रितेपु चण्डिका गृहेषु धैवलाम्चरेण शुचिमूर्तिरुपोषिता हरितकुपच्छदेषु मुसलशयनेपु सुवाप | पुण्यस लिलै पूर्णैर्वि विधकुसुमफलोपेतैः क्षीरतरुप- बलाञ्छनैः सर्वरत्नगर्भैः शातकुम्भकुम्भैर्गोकुलेषु वृद्धगोपवनिताकृतङ्गलानां लक्षणसंप- ईम करोमि किमनुतिष्ठामि । तदिति । तत् तस्मात्पूर्वक्ताद्धेतोः । हे देवि, अयं शोकानुबन्धः शोकपरं- पर मुच्यतां त्यज्यताम् । धैर्य वीरतायां धर्मं च धीर्बुद्धिराधीयतां स्थाप्यताम् । अत्रार्थे हेतुमाह - धर्मति 1 तिम् | धर्मपरायणानां सुकृततत्पराणां कल्याणसंपदः श्रेयोविभूतयः सदा सर्वकालं समीपसंचारिण्यः पार्वतिन्यो भवन्ति संजायन्ते । इत्येवं पूर्वोक्तप्रकारेणाभिधायोक्त्वा | सलिलमिति | सलिलं पानीय- माय गृहीला स्वयमात्मनः करतलेन पाणितलेनाभिनवपल्लवेनेव प्रत्यमकिसलयेनेव विकच विकखरं उत्कमलं नदिनं तदेवोषमानं यस्यैवंभूतमस्याः विलासवत्याः साश्रुले खमश्रुराज्या सहवर्तमानमाननं मुखं म. सर्ज शुद्धं चकारेत्यर्थः । ‘मृजप शुद्धौ' इति धातोर्लिटि रूपम् । पुनरिति । पुनः पुनर्वारंवारम् | प्रि यति । प्रिमिष्टं तस्य शतं तेन मधुरामिर्मिष्टाभिः शोकस्य शुचो योऽपनोदः दूरीकरणं तत्र निपुणाभिः पाध्यताभिर्धर्मस्य पुण्यस्य य उपदेशः प्रतिपादनं स एव गर्भेऽभ्यन्तरे यासां ताभिरेवंभूताभिर्वाग्भिर्वचोभि- वाथ्यावासनां कृत्वा मुचिरं चिरकालं यावत्स्थित्वा नरेन्द्रो नृपो निर्जगाम गृहाद्वहिर्ययौ । निर्गते च वहि- मिन्दीभुतशोका मन्दीभूतः क्षीणतां प्राप्तः शोको यस्याः सर्वभूता विलासवत्युचित योग्यम् | यथेति । मा पक्कप्रकारेण क्रियमाणो विधीयमानो य आभारणपरिग्रही विभूषणस्वीकारः स एवादौ दिवसव्यापारं दिनकृत्यमन्वतिष्ठदकरोत् । तत इति । ततःप्रभृति तद्दिनादारभ्य सुनरागत्यर्थ अवताराधनेषु देवतानां देवीनामाराधनानि प्रसन्नीकरणानि तेषु ब्राह्मणास्त्रयीमुखास्तेषां पूजा अर्चारतासु गु- ● जनानां पुचजनानां सपर्या : सेवास्तास्वादरवत्यतिबहुमानवती बभूव जज्ञे । यद्यच्चेति । यद्यदश्रुतपूर्वम व किविद्वस्तु कुतश्चिद निर्दिष्ट नामकेभ्यो जनेभ्यः शुश्रावाकर्णितवती । गर्भतृष्णया भ्रूणलोभेन तत्त- समवंचकार कृतवती । न महेति । महान्तं महीयांसमपि केश कटं नाजीगणन्मनसि न गणि- अनवरतेति । अनवरतं निरन्तरं दह्यमानो यो गुग्गुलः पलकद्रवस्तस्य बहुलो निबिडो यो धूमस्ते- आन्तकारः संजातो येष्वविधेषु चण्डिका चामुण्डा तस्या गृहेषु सद्मसु । धवलेति । धवलाम्वरेण शुभ्र बागवा शुचिः पवित्रा मृतिः शरीरं यस्याः सा तथोपोषिता कृत वसा हरति । इतनी से ।