पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/83

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रिकाभिरनाश्यानचन्दनाङ्गरागहारिणीभिर्हावलयमात्राभरणाभिर-
वतंसितबालशैवलपवालाभिर्मृणालतालवृन्तकर्पूरपटवासहरिचन्दन-
चन्द्रकातमीण्_आदर्पणाद्युपकरणपाणिभिरबह्नीभिर्वाराङ्गनस्मिरुपेतम्
यारईभवस्थानमिवनिदाघसमयस्यनिदानृमिवशीतकालस्यनिवे
२आमिववाआरईवाहानृआम् तिरस्कारमिवरविकराणाम् हृदयमिव?ए
र्सरसःसहोदरमिवहिमगिरेःस्वरूपमिव जडिम्नःआवासमिव
आवईभावरीणाम्प्रत्याघातमिवदिवसस्यज्लमाघडपमयासईऊआता
तत्र चातिरम्यतया क्षुभितमकरध्वजृआए?ईत् आसहस्रविषमं ०??
जलासारशिशिरतया संधुक्षितसुहृद्वियोगानलं महासमुद्रमिव
गम्भीरंतांदईवसमेककिआकथंकथमपिस्वधैर्य?त्रेणालङ्घयत्॥०
लोहितायमागत्?पे?आ?याह्नेनिर्गत्यबहुलगोमयोपलेपहारईतेमन्द
मन्नमारुत?तोत्तरल्वायूम्रानधवलकुसुमप्रकरशोभिनिवासभवनाङ्गणे
क्षणमिवाआथानेसमासन्नपाआर्थईवैःसहवैशम्पायनालापेनैवस्थित्वा
द्वितीय?वृ??एचलितव्यं सज्जीकुरुतसाधनम् इत्यादिश्य
वलाध्यक्षमृआए_ एवावईसर्जिताशेषराजलोको वासभवनमध्य१?ए
वसताअथातिचिरान्तारईतोज्जयिनीदर्शनोत्सुको आवईनापिप्रयाण
नान्द्यासकलएवकटकलोकःसंवृत्य प्रावर्ततगन्तुमारअऋआत्म्रृ
नाप्यलव्धनिद्राआवईनोदोऽवतरत्येऋवतृतीयेयामे तुरृऋगकाईरणीप्रायु
वाहनेन्रनिआतईबहुनाराजलोकेनसह विरलकटकसंम्व?र्दनचर्त्मना
चहताअथाऋध्वनैवसृह क्षृआईणायांयामवत्याम्र रसातलादिवो?०
न्मज्जत्यु सं?र्?एर्_पु उंन्ंमीलन्तीष्विव दृंष्टिपु पुनारईवान्य्रथा
आसृष्वज्यवमानेवनजईगाहर्नैलपुएआकेसङ्कुआसूईउचप्स्ववमनेतपुरुलीन।२गविगनरलतालयममारो
?
हन्त्याःपदेइववहुललाक्षारसालोहितोदईवसश्रियोऽवश्याससे ?ईआआ
न्नवपल्लव इशेऋद्भिऋद्यमाने पूर्वाशालतायाः कमलिनीरागदांयिनि२।
?ईदुवसकरविम्बेविस्पष्टै प्रभातसमयेकटकलोकेनैव सहपराप
तितवानुज्जोयनीमा