पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/74

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथेन्द्रायुधप्रत्यभिज्ञाना?र्त्तयैवानुप्रधावितराजपुत्रदर्शनाच्चदे वश्चन्द्रापीड इति समन्तात्ससंभ्रशृप्रधावितानास्म?एईचाततोत्तरीय ?वलनानामुद्बाष्प??यूऋदृष्ट्वीनां ?आदेवलज्जयाप्रणामक्रिययाच समृमेवावनमताराजृन्य् सृहस्राणांमुखान्यवलोक्यस्क्ववैशम्पायनः ?इत्यपृच्छताततस्तेसर्वेसममेव विचार्याअस्मिंस्तरुतलेऽवतरतु तावद्देवस्ततोयथावस्सईतंविज्ञापयामः इतिन्यवेदयनाचन्द्रा पीडस्यतेनतेषां स्फुटाख्यानादपिकष्टतरेणवचसान्तःशृ?आआर्भं स्फुटितामेवहृदयमासीत्? । ?एछं प्कृरआलृप्रणयिनी मूर्छासा धारणमकृरोत्?आतुरगादवताआरईतंच आवईष्टंपितुःसमवयोभि १०रनतिक्रमणीयैर्मूर्धाभिषिक्तपार्थिवैर्धृतमात्मानं तदानी न वोदईत वानाउपलब्धसज्ञोपि चवैशम्पायनस्यादर्शनादात्मतत्त्वदर्शनात् सकईमेतत्क्वाहं वर्ते किंवा मयैतच्चारईतमिति भ्रुमाऋउरूढ इव मुह्यद्भिऋआरईऋवेऋद्र्यिऐःऋसर्वमेवानुअएक्षमाणःकेवलंसेकैर्न्धावारागमनेने५व तर्स्यृंआभावुआदु?रदृसुथा दुर्विपहपीडाभिहतेर्नचेतसाषकईमार १?टामिन्किंहृदयमवष्टभ्य तूप्णीमासोउकईमात्मानमाहत्यहृदयाआ णैर्वियोजयामिकिमेकाकी काचिद्दिशं गृहीत्वा प्रब्रजामिइति कर्तव्यमेव नृआध्रयग्रआ_च्छत्?आअन्तर्द्रवखईवदह्यमान इवस्फुटीन्नव सहस्रधादुःखेन चकारचेतसि । अहोमे रम्योप्यरमणीयः सबृत्तो ??लोकःआन्नसन्त्यपिश्?न्यीभूतापृथिवीआ सचक्षुषोऽ ??प्यन्धाःककुऋभ्राजाताःआसुनिप्पन्नमपिहतंजन्मासुरश्यईतमपि मुआईऊषुतंजीआवईतफलमाकंपश्यामिआकमालपामिआकस्मौवईश्रम्भं कथयामिआकेनसहसुखमासो किमद्यापिमेजीवितेनकाद म्बर्यापिआवैशम्पायनस्यकृतेक्वगच्छामिआकंपृच्छामिआकमभ्य र्थयोकोमेददातुपुनस्तादृशंमित्ररत्नम् । कथंमयातातस्य श्?_शुकनासस्यचात्मा वैशम्पायनेनविना दर्शयितव्यःआकिमभिऋ


१ अनुत्प्रेक्ष्यमाणः इत्तईप २ हतेनेव इआतईन ३ क्रक पृ