पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/69

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इत्युपालभमानेव देवी वत्सस्य यौवनभरारम्भसूत्रपातरेखा,आव-
योस्तारुण्यदुर्विलसितेच्छाविनिवर्तनाज्ञा विजृम्भमाणा श्मश्रुरा
जिशोभा विवाहमङ्गलसम्पादनायादिशति । त्वमपरं किमादिश
सीति प्रष्टव्या|तदादिशतु देवी|कथ्यमानेपि किमपरमद्यापह
रसि वदनमन्यतो व्रीडया |पृष्टा वा कर्तव्यं नाज्ञापयसि | वर
मातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा यदे
वमेतत्कार्येप्वनादरोऽवधीरणा च । इत्येवंविधैर्नर्मप्रायैरालापैः
सुखायमानचेताश्चिरमिव स्थित्वा शरीरस्थितिसम्पादनाय निरगात्आ|
चन्द्रापीडोपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं
मोचयित्वा जननीभवन एव निर्व्रर्तितशरीरस्थितिर्वैशम्पायनप्रत्यु१०
द्गमनसंविधानुआवईनो५दनैव तं दिवसमनयत्।
अव्यतीर्णायां च तस्यां यामिन्यं ? सुहृदर्शनौत्सुक्येन शयनग
तोपि जाग्रदेव समधिकामिव यामद्वय परिवर्तयद्भिरिव
स्वकान्त्या नीलिमानम्बरतलस्य, अपहरद्भिरिव हारिततां तरुग
हनानाम् अधस्तादपि छिद्रृयित्वेव प्रविशद्भिर्निर्वासयद्भिरिव
तरुतलच्छायाम्, दरीकुहरकुञ्जोरदरेप्वपि निलीनं तिमिरमक्षात्त्येव
प्रविश्योतुपाटयद्भिः विवरप्रवेशव्याजेन च रसातलमिव प्रवेष्टु
मारव्धैः, अन्यथा पुनर्धवलयद्भिआरिव धवलतां सौधानाम् उदूल यद्भिरि
व कर्पूररेणुना दिउखानि,लिम्पद्भिरिव सान्द्रच
न्दनद्रवेण यामिनीम् उन्नामयद्भिरिव मोदनी
म्
 उपनयद्भिरिव द्याम्,
 संस्क्षिपद्बिरिव तारकाग्रुहनक्षत्रमण्डलानि विस्तारयद्भिआरईव सरि
त्युलिनानि ,पृथक्पृथक्कमलवनान्युत्पीड५ये
व धारयद्भिः,उद्दलितद
लविकासानेकीक्रुर्व्रद्भिरईव कुमुदाकरान्, अपि च पर्यस्तैरिव
शिखरिशिखरेपु अरआउवर्जितौरईव प्रासादमूर्घसु, पिण्डीभूय वह
द्भिरिव रय्यामुखेषु,तरद्भिरिव जलतरङ्गे?रीप्रसाआरईतौरईव?एकूऋतु?ष्
स्थ्लेपु, हंससार्थैःसहैउकीभूऋतौरिव, संर्विर्भक्तौरिव चन्द्रुआश्रयप्रसुप्त
१ तरीद्भ ऐ तरङ्गेऋषु_ इति नास्ति नपुरूआके