पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/66

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारणमिति एतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधिताविति
वा|तदेवमात्मना सर्वगुणहीनस्यापि मे देवीगुणा एवावलंबनं|इयमेव ते स्वभावसरसा दूरस्थामपि मदनहुतभुजा दह्यमानम्
रक्षत्येव सरलता, मुहुर्मुहुराह्वयत्येव स्नेहलता, आनयत्येव स्थिर्प्रतिग्न्यता,
ढौकयत्येव दक्षिणता, अभिपद्यत एव वत्सलता,चरण-
पतितं न निर्भर्त्सयत्येव मृदुहृदयता,उत्थाप्य सम्भावयत्येव महा-
नुभावता,आलपत्येव प्रियवादिता, ददात्येव हृदयेऽवकाशमत्यु-
दारता|यच्च तथापि गत्वा निर्लज्जहृदयः पुनर्वदनदर्शनदान-
साहसमङ्गीकरोम्यत्रापि सत्प्रकृतयो देवीप्रसादा एव कारणं|
१०एते हि विशदत्वादुदारभावात्सङ्गतत्वाच्च क्षणपारिचिता अपि
समारोपितजीवितप्रत्याशा न किंचिन्न कारयन्ति । स्मारयन्ति
सेव्यतां देव्याः,चरणपारिचर्यायै समुत्साहयन्ति, शिक्षयन्ति
सेवाचातुर्यम्, उपदिशन्त्याराधनोपायान्, चाटुकारो भवेत्यस-
कृदाज्ञापयन्ति, एवं स्थीयतामिति स्वयमेवोपदर्शयन्ति मुखा-
१ वलोकिनाम्, अकालोपसर्पणकोपेऽनुनयन्ति, पारितोषावसरेऽनु-
गृह्णन्ति गुणानुवादेन, लज्जापसृतं हठादाकृप्योपसर्पयन्ति,
नान्यत्र क्षणमपि ददत्यवस्थातुम् । अपि चैतेsनुग्राहकत्वादेवा-
पारित्याज्याः, गुरुत्वादेव कृतावष्टम्भाः,विस्तीर्णत्वादेवालङ्घनीयाः,
प्रभूतत्वादेवापरिहार्याहा|तदेभिरहं विनाप्यागमनाज्ञया सुदूरम-
।०पत्रान्तोपि वलादेवाकृप्य देवीपादमूलमानीय इति । यया
वाऽनपेक्षितगमनाज्ञया तिर्यन्त्रणत्वाद्गतोहमिति विज्ञप्तं सैव वाणी
विज्ञापयति । यथा च मे न निप्फलमागमनं भवति जगद्वा
शून्यं तथा देव्यात्मसन्धारणायात्मनैव यत्नः कार्यः|
इति संदिश्य पुनराह | 'पत्रलेखे त्वयापि यान्त्याऽध्वनि न
मद्विरहपीडा भावनीया । न शरीरसंस्कारेऽनादरः करणीयः|
नाहारवेलान्तित्रुमनीया । न येन केनचिदज्ञातेन पथा यात-


१ नीयन्त्रणत्वात् इति न