पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/62

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्दवैनियोगान्निःसृतो तथाप्यनृआयासनीयं तातमेवं महीयस्या यासे तातप्रसादाददृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता । अपि च स बहुआदेवसप्रवा सोपतप्तःस्कन्धावारोपि मेऽद्यापिनपरापतातीतेनापरसंविघा ष्नादर्धपथादेव निवृत्य पुनर्धावितव्यम अथावेद्य तातस्याम्बायष्य्च्य तभ्यां च विसार्जईतः संविधानेन गच्छामि तत्रापि किं कथयामि मम स्नेहेन दुःखिता गन्धर्वराजपुत्री कादम्बरी मामु द्दिश्य मकरकेतुनायास्यमाना दुःरवं तिष्ठतीति किं वा बलवान्मे तस्यामनुरागो नानया विनाहं प्राणासन्धारयामीती किं तस्या 10 मम च द्वयोरपि जीवितनिबन्धनहेतुभूतया महाश्वेतया तत्पीर णयनाय मे सन्दिष्टमिति किं वा तहुःखमपारयन्सोडुमयं केयूआ रकस्तद्भक्त्या मामानेतुमागत इति अपरोपि वा कश्चिह्यपदेशो न शक्यत एव पुनर्गमनाय कर्तुमा संप्रत्येव समधिकाद्वर्षत्रया त्प्रसाध्य वसुधां प्रत्यागक्तेस्मि अद्यापि साधनमेव परापतति 15 अकथयित्वा च गमनकारणं कथमात्मानं मोचयामि । कथं वा मुञ्चतु तातोआबा वा तत्सुहृत्सुआधृयेऋऽस्मिन्नर्थेऽनर्थपतितः किं करो म्येकाकी । वैशम्पायनोप्यसन्निहितः पार्श्वे मे कं पृच्छामिआ केन सह निरूपयामि । को मे समुपादईशतु । को वापरो मे निश्चयाधानं करोतु कस्यापास्य वाविवोकिनी प्रज्ञा । कस्य 20 वान्यस्य श्रुतंरश्रोतव्यम्। को वापरो वेत्ति वत्रुम् कस्य वापरस्य मय्येसाधारणः स्नेहः केन वापरेणसह समानदुःखो भवामि । को वापरो मयि दुःखिते दुःखीसुखिते सुखी को वाऽपरोरहस्यावेदनृस्थानमा कस्यापरस्योपार कर्तव्यभारमवाक्षईप्य निर्वृतात्मा तिष्ठामि कस्य वापरस्य मत्कार्ये पयृआर्कुलता । को 25 वापरो मयानुकोपितं तातमम्बां च पाऋरईबोध्य मां नेतुं समर्थः। ं _ १ सुवद्वंइआईतन ९ए मामानेतुम्ंइआईतन । । ।