पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाव्यदेव्याकादःबर्यादूइआईकृतपुनर्मदागमनसंभावनयानत्वमा
गमनायादिष्टोनसन्दिष्टंवाकिंचिन्महाश्वेतयासमुपहृतानुबन्धया
मदलेखयावात्वन्मुखेन नोपालव्धोस्मई तथामयि पत्रलेखया
सर्वमाख्यातमातदभिजाततयामहानुभावत्वादुदारतया समान
ष्शीलतया दक्षिणतयाचैकान्तपेशलतया च स्वभावस्यात्मानमा
त्मनानकलयतिदेवीकादम्बरीआचन्द्रमूर्तेरालोकेननिश्चेतनस्य
चन्द्रकान्ताख्यस्यपाषाणखण्डस्यार्द्रभातेपगमनमेवायत्तंनपुनस्त
त्कराकर्षणमानितरां पक्षपातिनोपिचमधुकरस्याभिगमनमेवा
धीनम् । मकरन्दलाभेतुकालईकाश्रयिआआआई जृम्भैव प्रभवतिआ
१०दिवससन्तापक्लातेनचो?खताकुमुदाकरेणकरणीया।विकास
यति पुनस्तं ज्योत्साभिरामारजःयेव । निर्मरमन्तःसरसतायां
सत्यामपि मधुमासलक्ष्मीपारईग्रहाद्विना पल्लवानुरागदर्शनस्यकृते
किकरोतु पादपः । तत्रदेव्याः कादम्बर्याएवाज्ञाऽपराधिनीथ्
ययाधरस्पन्दितमात्रप्रतीक्षे पुरः स्थायिनि दासजनेनिष्करुण
१५तयात्मानमव्यापारयन्त्यासुखपारईपन्थिनीदुःखदानैकनिपुणापर
हृदयपीडानपेक्षईणीलज्जापेक्षितान जीआवईतसन्देहदायिनीदेव्याः
समवस्थाआअथयास्य पारईजनस्यापिदेव्या अपि कोयमेवंविधो
व्यामोहःथ् यदनिच्छन्त्यपि बलादसौनव्यापाआरईता । कीदृशी
चरणतलप्रतिबद्धस्यदासजनस्योपारई लज्जाकीदृशंवागौरवम्थ्
।०को वाऽनुरोधःआवईश्वस्तचित्ततावाकेयमीदृशीयदेवमात्मनः
शिरीपपुप्पकोमलस्येयमतिदारुणा पीडाङ्गीकृताथ्नकृतार्थितोमे
मनोरथःआअथवाक्रमागतमन्तर्धानंवामलोचनानांविशेषतोऽप
आरईत्यक्तनिःशेपवालभावानामनतिप्रबुद्धमुग्धमनसिशयानां कन्यका
नामाछज्जानपाआरईता नामास्मिञ्जनेस्वयं पारईत्यक्तुं देव्याआ
२५मदलेरवातुद्वितीयं हृदयमस्याःआतया किमेवमहार्यसंयमधनै
र्मुनिभिरप्यरक्षईतहृदयापहारेणानिग्राह्यत्तैरेण शुचिभिरप्यपारईहा
र्यस्पर्शेनाबीहप्कार्यचण्डालेनभस्मीकृतापर्यवसानप्रा?ईआसहस्रेणानि