पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/43

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

<poem>कुलितकोककामिनीकरुणकूजिते, जनितविरीहजनमनोदुःखे, वि- कचदलारविन्दवृन्दनिप्यन्दनन्दितमन्दगन्धवहसुगन्धदशदिषि, विकसितकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनदक्षकुसुमा- युधे, कर्पूरक्षोदमिश्रचन्दनपङ्कपिण्डे, कुपितकामिनीविनोददक्षगे- यमुखरपरिजने, पुनरुक्तदर्शनाभ्युत्थानव्रीडितकञ्चुकिजने प्रदो- षसमये, जरठशरकाण्डविपाण्डुनिबिडकुण्डलोद्धृष्टलडहयुवतिग- ण्डस्थलान्यखण्डमण्डले विडम्बयति मण्डयति गगनं चानवरतविस्फु- रद्विशदकरनिकरनिर्भरावर्जितज्योत्स्नाजलासारवर्षिणि चन्द्रमसि, दूरविक्षिप्तदलनिवहकुमुदकाननामोदवासितदिगन्तायाः कुमुदिन्या- स्तटे, चन्द्रकरस्पर्षप्रव्र्त्तशशिमणिशिखरनिर्झरझङ्कारिणि क्रीडाप- र्वतकनितम्बे हृद्यहरिचन्दनरसकणिकाजालकच्छलेन तत्करतल- स्पर्शसुखसंभवस्वेदजलनिवहमिव वहति तत्कालहारिणि मुक्ता- शिलापट्टशयने कुसुमामोदसुरभितदशदिशि तुषारकणनिकरहारि- ण्यपि बहिरेव देहदाहमात्रकापहारिणि सर्वरमणीयानां सन्दोहभूते हिमगृहे कुसुमस्रस्तरावलम्बिनी वीक्षिता । ममापि चापुनरुक्तत- द्दर्षनस्पृहे ते एवैते लोचने ययोरालोकनपथमसौ यातः । तदेव चेदमप्रतिपत्तिशून्यम् हतहृदयं येनान्तःप्रविष्टोपि न पारितो घारयितुम् । तदेव चैतच्छरीरं येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिर्योऽलीकगुरुजनापेक्षी नात्मानं परिग्रा- हितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव योऽत्र वारद्वय- मागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया चाकिंचित्करोऽन्यत्र पञ्चशरोपि स एव यस्त्वयावेदितो मे । प्रतिज्ञातं च मयामहाश्वेतायाः । 'त्वयि दुःखितायां नाहमा- त्मनः पाणिं ग्राहयिश्यामि' इति । सा तु 'देवि मैवं स्म मैबं मनसि करोः, कुमतिरियम्, अतिदारुणोयं पापकारी मकरकेतुः कदा-