पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/154

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शोपमगाआर । तत्तापविरसमाननान्निप्पीडितं सरागं हृदयमिव
ता????मपतत्?आआर्द्रस्यदारुणोद्रवैवदह्यमानस्याङ्गेभ्योनिर
गमत्?एदः आमदनशरकीलितानीवतावतैवक्षणेनाङ्गानि परवशा
न्यजायन्तातथाचकादम्बर्रां पुर?त्य कुसुमधन्वनायास्यमा
?ईनस्यतदवयवरूपशोभाआवईनिर्जितानितापापहरणक्षमाण्यपि त?एआ
किचित्कराण्यभवनातथाआहीकमलकिसलयानि पाणिपादेऋन
कुवलयदलस्रजोदृष्ट्यामणिदर्पाआआःकपोलेनमृणालानिवाहुल
तिकया शशाङ्करश्मयोनखमयूरवैःघनसारधूलिः स्मईतप्रभया
मुक्तादामानि दशनओंईऐउण अमृतकरविम्बंमुखेनथ् ज्योत्मा
?०लावण्येनमीणवेदिकाफुआट्टमानि नितम्वेनाएवईचावईहतसर्व
बाह्यप्रक्रियस्यहृदयेप्यसुर?आयमानसकलान्यावईनोदस्य तामेवाआईभ
ध्यायतस्तामेवो?एक्षमाणस्यतामेवाआभईलषतस्तामेवपश्यतस्तामे५आल
पतस्तामेवालिङ्गतस्तयासहति?तस्तांप्र?एपयतस्तामनुनयतस्तस्याः
पादयोःपततस्वयासहकेलिं?र्वत?आआ रममाणस्यमुक्तसर्वान्य
?क्रियस्यदिवाप्यनुन्मीआत्ठईतलोचनस्यरात्रावप्यनुपजातनिद्रस्यसुहृ
ज्जनमप्यसंभाषयतः कार्योपगतानप्यजानतो गुरुजनमप्यनमस?
धर्मकईयामप्यकुर्ग्वाणस्यसुखादप्यनर्थिनो दुःखादप्यनुद्विजमानस्य
मरणादप्यविभ्यतो गुरुभ्योप्यपेतलज्जस्यात्मन्यपि आवईगलितस्रेहस्य
आईकवहुनाकादम्वरीसमागमेप्यनुद्यमस्य केवलमस्यमुहु?र्हुर्मूश्?रेआ
?०पगमच्छलेनजीआवईतोत्सर्गयो।यामिवकुर्वतो विहस्तेनापि प्रति
पन्नावीवईधोपकरणेनगात्?ईतनयनपयसा?च्छुप्काननेनमुपितवच
नावकाशेनापि वैशम्पायनाशेशनपरेणानवरतमाचरणाद्विकीर्ण
चन्दनचर्चेण चरणतलनिवेशितार्द्रारावईन्दिनीदलेनकरार्पितकर्पू_
र?एददन्तुरतुपारखण्डेन हृदयविनिआईहतीहमार्द्रहारदण्डेन कपो
०लतलस्थापितस्फटिकमणिदर्पणेन ललाटतटघटितचन्द्रमणिनांरा
देशावस्थापितमृणालनालेन कदलीदलव्यजनवाहिनानर्तितताल
वृन्तेनजलार्द्रानिलसञ्चाआरईणाकुसुमतल्पकल्पनाकुलेन धाराग्य्ह
जलयन्त्रप्रवर्तनाहृतार्तिना मणिकुट्टिमक्षालनाग्रहस्तेन चसजल