पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिशि मृगया क्रीडद्भिर्दूरत एवावेद्यमानम्, इतस्ततो विस्तगन्धि-
धूमोद्गमानुमीयमानसान्द्रवंशवनान्तीरतवेश्मसंनिवेशम् सर्वतः
करङ्कप्रायवृस्तईवाटमस्थिप्रायरथ्यावकरकूटमुत्कृत्तमांसमेदो
वसासृक्कर्दमप्रायकुटीराजिरमाखेटकप्रायाजीवम्पिशितप्राया
ऽशनम्वसाप्रायस्नेहम् कौ?ए?प्रायपारईधानम्चर्मप्रायास्तरणम्
सारमेयप्रायपारईवारम्धईवलैप्र्रायवाहनम्स्त्रीमद्यप्रायपुरुषार्थम्
असृक्प्ता??ताबलिपूजम्पशापहारप्रायधर्मक्तईयमाकरमिव
सर्वनईरकाणाम्कारणमिवसर्वाकुशलानाम्संनिवेशमिवसर्वश्म
शानानाम्पत्तनमिवसर्वपापानामायतनमिवसर्वयातनानाम्
१०स्मर्यमाणमपिभयंकरम् ६यमाणमप्युद्वेगकरम् दृश्यमानमपि
पापजननम्जन्मकर्मतोमलिनतरजनं जनतेनिस्त्रिंशतरलोक
हृदयं लोकहृदयेभ्योपि निघृआणतरसर्वसंव्यवहारसम?आपुरुपम्
अविशेपाचारवालयुवस्थविरम् अव्यव?ईतगम्यागम्याङ्गनोपभो
गमपुण्यकर्मौपणंपक्वणमपश्यमा ? द्व
१? दृष्ट्वाचततादृश नरकवासिनो?द्वेगकरंसमुत्पन्न?आऐऽन्त
रात्मन्यकरवम् । अपि नामसाचाण्डालदाआरईका दूरत एव
मामालोक्योत्पन्नकरुणा मोचयेन्न जातिसदृशमाचारईप्यति ।
भावईष्यन्त्येवांवईधानिमेपुण्यानिआननिमेषमप्यत्रपदंकुर्यामा
इत्येवंकृताशंसमेवमांनीत्वासचण्डालस्तदादुर्दर्शनाकारवेषौ
?०दूरतःश्यईतःप्रणम्य।एषसमयाप्राप्तःइति तस्यै चण्डाल
दाआरईकायै दर्शितवानासातुप्रहृष्टतरवदना शोभनंकृतमिआतई
तमभिधायतत्करात्स्वकरयुगेनादाय मामाआःपुत्रकप्राप्तोआसई
सांप्रतंक्वापरं गम्यतेव्यपनयामितेसर्वमिदं कामचाआईरत्वम्
इत्यभिदधानैव धावमानचण्डालवालकोपनीतेऽर्धाश्यानलोमशदुर्ग
??न्धिगोचर्मवध्रिकावनद्धेदृढबद्धदारुमयपानभोजनपात्रे मनागु?आएआ
टितद्वारेदारुपञ्जरेसमं महाश्वेतावलोकनमनोरथैराक्षिप्याआआर्लित
द्वारासामामवदतायथात्रनिर्वृतः सप्रतितिष्ठाइत्यभिधाय
? ? ? ? ? ? ? ?
१ आवेष्ट्यमानमिआईतन