पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। चन्द्रापीडस्यतुतदाकर्ण्य कर्णान्तायतलोचनद्वयामीलनभग्न
दृष्टेभ्र?ष्टवचनसौष्ठवस्य आभगवति कृतप्रयत्नायामपि भगवत्याम
पुण्यभाजास्मिञ्जन्मनिमया नप्राप्तं देव्याःकादम्वर्याश्चरणपारई
चर्याउसुखं तज्जन्मान्तरेपि भगवतीसम्पादयित्री भूयात्? इति
आगदतएवकादम्वरीसमागमाप्रा?ईदुःखेनैव भेदोन्मुखंमुकुलमिव
शिलीमुखाघातात्सभावसरसंहृदृयमस्फुटता
अथृऋध्म्?श्वेतायाःशरीरमुत्सृज्यसंभ्रमप्रतिपन्नचन्द्रापीडशरी
रायां?एइर्?ईरीईएआकईं लज्जयापश्य तावदन्यथैवकथमप्यास्ते
देवश्चन्द्रापीडभग्नेवास्य ग्रीवानमूर्धानं धारयतिआवईचालि
१०तोपि न किंचिच्चेतयते नाःतःप्रविष्टतारके समुन्मीलयति
आवईलोचनेनायं यथावस्थितपतितानां गात्राणामावरणं करोति
नोच्छ्वासईतिहृदयेनहादेवचन्द्रापीडचन्द्राकृतेकादम्बरीप्रिय
क्वेदानी त्वयाविना गम्यतेइत्युक्त्वार्तवचसि तरलिकायाम्
तिर्यगाभुग्नचन्द्रापीडमुरवनिआईहतनिश्चलस्तव्धदृष्टिनिश्चेष्टायां महा
१?श्वेतायामाआःपापेदुष्टतापसि किमिदंत्वयाकृतम् अपा
कृतत्सिलजगत्पीडस्य तारापीडस्य कुल?आदितम् अना
थीकृताः प्रजाः सहास्माभिः भग्नाः पथानो गुणानाम्
अर्गलिताःककुभोआथईर्लोकस्यकस्य वदनमक्षितांलस्मीःकोव
लम्बनंभवतुभूमेःकंसेवङां??आःत्वयाविनासंप्रतिव्यस
१०नमेवसेवासंवृत्तावृत्तं मांनशलुत्वम्शअस्तमिताचपारईज
नश्लाघा लधूकृतो भृत्यादरः दूरं गतानि प्रियालपितानि
समाप्ताः पारईत्यागकथाः कथं कथावशेषीभूतोसि भूतपूर्वाः
कमुपयान्तुसंप्रतिप्रजाःक्वसंप्रतिऋसाधूनांसमाधानमधुना
धूर्धरेत्वयि विपन्नेकः सभुद्वहतुपदवेन तारापीडेनोढांधुरम्?
आण्धीरस्यापितेकथंकातरस्येव?उआचाभिन्नंहृदयम्दयालोरपिते
केयमद्येदृशीजातानिर्दयतास्मासुदेवप्रसीदासकृदप्याज्ञापय


१ दुव्खेनेव इआतईन १।यथावी?आतानग्म्ं इतिन