पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/107

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदन्तमपिःकस्त्वं कुतोवा समायातःकिमर्थं वामामेवमभि
दधासिइत्यपृष्ट्वैवान्यतोऽगच्छम् । गत्वाचदेवार्चनकुसुमान्या
चिन्वती तरलिकामाहूयाब्रवम् । आतरलिकेयोयंयुवा कोपि
व्राह्मणाकृतिरस्यावलोकयतोवदतश्चान्यादृश एवाभिप्रायोमयोप
लीय्_आतः आतखईवार्यतामयंयथा पुनरत्रनागच्छतिआअथनिवा ?
आरईतोप्यागमिप्यति तदावश्यमेवास्यामद्रकं भविष्यतीतिआसतु
आनईवार्यमाणेपिदुर्निवारवृत्तेर्मदनहतकस्यदोषैर्भीवतव्यतयावाऽन
र्थस्य नात्याक्षीदेवानुवन्धृम् । अतीतेपु केपुचिद्दिवसेप्वेकदा
आआआढायांयामिन्यामुद्गिरत्स्विव भरेणोद्दीपितस्मरानलंज्योत्सा
पूरमिन्दुगयूखे?उलव्१आनिद्रायातरलिकायामप्राप्तसुखासःता १०
५आन्निर्गत्यास्मिन्नेवशिलातले विमुक्ताङ्गी कह्लारसुरभिणामन्दम
देऋनाच्छोदानिलेन वीज्यमाना वर्णसुधा?र्चकौरईवकरैर्धवलित?ं श्।
दशाशाभुग्?एचन्द्रमसि निआहईतदृष्टिः ८अपिनामायमेभिरमृतव
आर्पेभिरखिलजाआदाह्लादकाआरईभिः करैश्च?_उम?स्तमपिउ हृदयवल्लभंमे
वपेत इत्याशंसाप्रसभ्?न देवस्य रुआगृहीतनाम्नः पुण्डरीकस्य१?
स्मख्तीआकथमभाग्?यपममन्दपुण्यायास्तादृशस्यापिदिव्यावृआतेर्महापु
रु?आसतस्यनभराआएऽवतीर्णसभातिमलीकमुपजातंजातानुकम्पेन
वायथाकथंचिज्जीआवईतुमित्येवसमाश्वासिताजीआवईतप्रियातपसि
न्यपियेनपुनर्दर्शनमेव तेनममनदत्तंकि कसेतुदेवःसुगृ
हीतनामा पुण्डरीको यः परासुरेवोत्क्षिप्य नीतः कपिञ्जलस्तु?०
र्जावन्गतः कथमियताकालेन तेनापि?ऋ? प्कृरुणेन वार्त्तापिमे
नसम्पादिताद्व्त्येतानिचान्याआनै?र्ंलजालानिदुर्जीआवईतगृहीता
चिन्तयःतीजाग्रत्येवातिष्ठमा
अथनिभृतपदसञ्चराआआमाचरणादुत्कण्टकमनवरतपति
तमदनशरशत्यनिकरनिचितमिव शरीरमुद्वहन्तमुद्विकासिकेत?आ
करजःपटलधवलं प्रथमतरमेव भस्मसात्कृतमिव मदनहुतभुजा
 ऋ उ ऊऊ ?