पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 829 refers to शुकनास father of वैशम्पायन (पुण्डरीक ). ओक्रोशः abuse, curse. This refers to the words of शुकनास ‘अपि चेदृशाचरितेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यम् &c. p. 48 . 6–. महाश्वेता-..ठानात् and by the appeal to her truth which महाश्वेता made (when cursing वैशम्पायन ). This refers to p. 69 1. 18-20 ‘यदि मया देवस्य पुण्डरीकस्य दर्शनात्त्रभृति मनसाप्यपरः पुमान् न चिन्तितः तदाऽनेन मे सत्यवचनेन अयमलीक कामी मदुदीरितायामेव जातौ पतत्विति । P. 101 1. 8–p. 102 1. 16 इत्येवं ...भविष्यति. मे—the speak er is the parrot. आदौ सुप्तः पश्चात्प्रबुद्धः तस्येव as in the case of a man who wakes up after sleep . पूर्वस्मिन् जन्मनि उपात्ताः secured in a former life. उपात्त past pass p. of दा with उप and आ. विद्यः wide notes (p. 172 )समस्ता...भवन् all the lores were on the tip of his tongue = e. he became master of themकौशलम् proficiency । ०१ (कुशलस्य भावः कौशलम् ). उपदेशाय for speaking out, for conveying to others (my thoughts ). इये-refers to the fact that the parrot is itself teling the whole story of his life to ढक विस्पष्टं वर्णा भिधानं यस्याम् in which the utterance of bhe letters is distinct. It may also be dissolved as विस्पष्टानि वर्णः अभिधानानि च (अर्थाश्च ) यस्याम् in which the letters ( * e. words) and their meanings are clear We prefer the former meaning. भारती = वाणी power of speech. विशनम् knowledge of शास्त्रऽ and arts. ‘मोक्षे धीर्जानमन्यत्र विज्ञानं शिल्पशास्त्रयोःइत्यमरःअमरसिंह drawष्ठ a distinction between शान and विज्ञान, as explained by क्षीरस्वामी ‘मोक्षविषया मोक्षफला वा धीः शानम्, मोक्षप्रतिपादकशास्त्रादन्यत्र शिल्पे चित्रादौ शास्त्रे च धीर्विज्ञानम्. Ar. has the following critical note विज्ञानं च जातम् । चित्रविरचनापत्रच्छे शिल्प विशानं पूर्वोक्तकलान्तर्गतत्वात् अत्र विशिष्ट शोनं विशनमित्युच्यते, पूर्वे दिव्यमुनि त्वाव. सर्ववस्तूनि विषयः यस्य that was concerned with all objects. संवृत्तम् happened, arose. मे वैशम्पायनस्य I who was वैशम्पायन ( former birth ); connect these words with उपगतं. सैव..वशता the 8ame ( as before ) liability of being completely under the sway of cupid. तदवा...उत्सुकता eagerness for securing her. प्रति governs a noun in the accusative असताः पक्षा यस्य स असतपक्षः तस्य भावः ०पक्षता तया because my wings had not yet appeared. पूर्व..नासीत् my body could not move about, as it used to do in my former lifo. पूर्वजन्मोपात्ता शरीरचेष्टा may also mean < such movements of the body as were in conformity with my deeds accumulated in former lives, आविर्भूतः सकलः अन्यजन्मवृत्तान्तः यस्य to whom had appeared (who had recollected) all the incidents of his former life. समुत्सुकः अन्तरात्मा यस्य whose heart was full of longings. इति स्मीति I did not know whom and how I remembered (out of those 1n 8