पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

290 NOTES ON ‘अनुन्मीलितं अकृतोन्मीलनं चित्रस्य सकलावयवपरिपूर्ति कृत्वा चित्रकाराः संमाननार्थं उन्मीलनमकृत्वा स्थापयन्ति कृतपूजाः पुनरुन्मीलनं कुर्वन्ति । चन्द्रापीडशरीरमपि परिपूर्णसकलावयवशोर्म केवलमनुन्मीलिताक्षी निश्चलं तिष्ठति । तदाऽनुन्मीलितं चित्रमिव स्थितम्. With the reading of Ar. means *not opened, not exposed to public view.’ किं...लोकयामि I see this body (of चन्द्रापीड ) just as it was before (when he was alive }; I do not know whether this is due to my liking for it or whether there is really no change in it. One who loves an object is often blind to the changes that come over it, On remarks "चन्द्रापीडशरीर ति शेषः On रुचि may mean brilliant complexion. स्युः अभा रुगुचिस्त्विड् भा भाश्छविद्युतिदीप्तयः' इत्यमरः. In that case as चन्द्रापीड was very fair, it may seem to an observer that no change had come over his body even a day after his death. आदरतः closely, carefully. निरूपय = पश्य observe, mark. विरहात् through the absence. व्यापार ...रतम् only its (of the body ) movements have ceased. अन्यत् moreover, तादृशम् as it was before ( when alive ). व्याकोशं (fully expanded ) शतपत्रं तस्य इव आकारः ( appearance ) यस्य, शतपत्रम् -a lotus--कमलं सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः on witch क्षीरस्वामी remarks ‘शतसहत्रे बहूपलक्षणम्’ (the words शत and सहस्र imply many ). मनाग...श्रिया that is not even slightly destitute of majesty. Arreads सकोशम् for व्याकोश etc. and explains it ‘सकोशं ससंकोचं कोशशब्देन संकोचक्रिया लक्ष्यते । तथापि श्रियाऽनुन्मुक्तम् तथा ...कलापः--In this and the following sen tences up to the end of page 81, she describes how चन्द्रापीड body is unchanged in various aspects. संवेलितः अग्रभागः यस्य whose ends are curved. लिग्धः oily. कुन्तलकलापः = केशकलापः, इन्दुशकलमनु करोतीति that resembles the digit of the moon. कान्तिः brilliance तादृशमेव as it was before (he died ). आमु..हारि possessing (४%. carrying ) the lustre of the blue lotus that is slightly closed His eyes were slightly closed, as he was dead. कर्णान्तायतम् stret ching up to the ear आयत longअहसतोऽपि विहसितौ इव that seem to open in a smile though he does not smile. अहसतः ४ezz. sing of pr. p. of ह with negative particle prefixed. उद्भासितं कपोलमूलं याभ्याम् that illumine the lower portion of the check corner of the mouth. उपान्तः border, vicinity. अभि छविः यस्य whose brilliance is like that of a fresh sprout (that is red). विद्रुमान्.पाणिपादम् his lands and feet have nails, fingers and palms that are reddish like coral (विद्मः ). विदुमवत् आलोहितानि नखानि अङ्गुल्यः तलं च यस्य पाणी च पादौ च पाणिपादम् (समाहारद्वन्द्र ), according to ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गाना' पा. अविगलितं सही लावण्यं सौकुमार्यं च येषाम् whose natural beauty and delicacy have