पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 265 in marriage shelter. अप्रती-..त्मना who is unable by himself to resist (the arrows of love). त्वयि आयत्तं (dependent ) जीवितं यस्य तपस्विनामपि The force of अपि is:-to protect those that seek shelter is the duty not only of kings, but even of ascetics. तद्यदि...भावयसि if you do not honour me by offering yourself to ne कुसुमानि शराः यस्य स मदनः शिशिराः कराः किरणाः यस्य स शिशिरकरः चन्द्रमाः. झगिति quickly, at once. Ar. and N read धिगिति on which A remarks ‘धिगिति पूर्वमुक्त्वा, अथवा धिगिति शब्दानुकारः: उत्तमाङ्गरू.ज्वालेव as if a fame burst forth from my head. उन्मिषन्तः बाष्पाणि एव in which sparks in the form of tears rose. Ar sayष्ठ ‘कोपादपि वाष्पाः पतन्ति’ आ...यष्टिः whose body brembled from the feet upwards (through wrath ). आत्मान..चेतयमाना forgetting even myself; not conscious of what I was doing. क्रोधस्य आवेगेन रूक्षाणि अक्षराणि यथा स्युस्तथा with words that were harsh on account of the violence of my anger. गदतः speaking (geni. sing% of गदत् pr. p. of ग ). माम् is the object of गदतः. उत्तमाने on the head. अवशीर्णा ebattered. (न) नष्टानि वा अक्षराणि your power of clear expression has not come to an end; you are not struck dumb. Ar remarks वाक्यस्य प्रधानसाधनमुत्तमाङ्गं सत्यपि जिह्वा ने (न?) चेदृथा, तस्यामपि सत्यां वाणी न चेत् व्यवहारशक्तिर्न चेदुथा, तस्यामपि सत्य अक्षरव्यक्तिर्न चेत् अव्यक्तार्थतया अर्थागमशून्यत्वात् वृथा एतत्सर्वं किं तव (न?) नष्टमिति साक्षि भूतानि the witnesses of the good and evil done by the whole world. महाभूतानि पृथ्वी, अपू, तेजः, वायु and आकाश. Compare the verse from the महाभारत ‘आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धमोंऽपि जानाति नरस्य वृत्तम् । आहतोऽसि carried or blown awayनापि.नीतोऽसि you are not reduced by the sky to its own निर्गतः विशेषः यस्मात्) तस्य भावः ०निर्व atatc. आत्मनः निर्विशेपः ( शेषता (lit. being not different from ). अव्यवस्थितः not amena ble to moral rules, व्यवस्थिते-that is governed by fixed orderly rules (of conduct). Ar. comments ‘स्वतपोवलपातिव्रत्यदर्पद्वदतिव्यवस्थि तेऽस्मिन् लोके मनुष्याश्चेत्पूर्वापरपर्यालोचनया कथयन्ति । पक्षिणश्चेत्कामचारिणः कामवादिनश्च । एवं व्यवस्थायुक्तेऽस्मिन् लोके त्वं मानुषः सन् पक्षिवदाचरसि । तियें जातिः like one belonging to the order of lower animals. कामचारी doing whatever he likes at his will. येन qualifies हतविधात्रा ( by accursed creator ). केनापि for some unknown reason. उपदर्शितः मुखे रागः (अनुरागःरक्तिमा) येन—who has manifested his affection on is face (in his eyes, speech, gestura8 &c ); who shows red colour on his beak (with शुक ). स्वपक्ष...वृत्तिः-स्वपक्षपातमात्रे प्रवृत्तिः यस्य who acts according to his own ing (withodo consulting the feelings of others ); स्वपक्षाभ्यां पातः तेनैव प्रवृत्तिः यस्य %hat fies on its own vings (with शुक). Ar. explains ‘परपक्षमनादृत्य स्वपक्षमेवाधिकृत्य प्रवर्तन 23