पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 251 behaved like swords & e, that fell as sharply as swords. निस्त्रिंशस्य इव वृत्तिः येषाम् निरुद्धा...आशासु although all the आशा (quarters ) were blocked up by the rainy season and had thus become an obstacle to his proceeding upon the journey. कादम्बरी...तास्य his आशा (hope ) of being united with कादम्बरी was not all blocked at .e. it was as strong as ever The poet here plays upon the two meanings of आशा (quarter; hope ). अस्य =चन्द्रापीडस्य. यया refers to ०ः समागमाशा. तादृशेऽपि even of that sort 2. e. so fierce or terrible. Read यथास्थान etc. as one word, यथास्थानं निगडिताः समस्ताः प्राणिनः येन that clained all beings to their various places ( ९, e. that did not allow them to move about ). कलामपि accusative of time. -even for a कला, a very minute division of time दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कलाः। त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः मनुरभृति I. 64, 30 कलाs make a मुहूर्त and 80 मुहूर्त 8 are equal to a day of 24 hours. अकृतः परिलम्बः ( delay) येन. धाराहति...क्षेण is and the following instrumentals qualify वाजिसैन्येन-धाराणां आहत्या (ताडनेन) विकूणिते अक्षिणी यस्य whose eyes were contracted, because they were beaten by the showers, मुहुर्मुहुः वलितं आनमितं च आननं येन that often and often turned aside and bent their faces (on account of the raid ). अयोततः प्रस्वेदस्य)आसक्तिः ( मिश्रणं ) तया 4 2 संपिण्डितानि केसराणां अग्राणि यस्य he ends of whose mane were stuck together by their heing mixed with the perspiration. योतति इति योतत् [u• = स्वंद , एक-.खुरेण–एकः सन्तानः यस्य स एफसन्तानः कर्दमः तरिमन् अनुमन्नाः खुराः यस्य---whose hoofs were sunk deep into the mud that was ( on the roads ) continuously. ‘पङ्कोऽस्त्री शादकर्दमौ' इत्यमरः . अदृश्य••गतना that stumbled as they could not see the ups and downs on the roads. अदृश्यानि निम्नोन्नतानि तेषु स्खलन्ती गतिः यस्य. The heavy rains did not allow them to observe the pits and prominences on the roads. विशीर्यमाणे पर्याणं समायोगश्च येषाम् whose saddle and other equipments were shattered (by the rain). Arsays ‘समायोगः अश्वकवचम् उपर्युपरि वाहिनीतीराणां उत्तारः 2 तस्य सन्तानेन अवानानि पृष्ठानि यस्य whose backs are wet by the series of crossings of the banks of rivers over and over again. वान- dry शुष्के वानमुभे त्रिपु' इत्यमरः—Past part . pass. from वै 1 P to dry. पचीयमानाः वलजवोत्साहाः यस्य whose strength, speed and energy were decreasing. Arexplaius बलं शरीरशक्ति जवो गतिविशेषः उत्साहो मानसी त्वरा यथा तथा ...मात्रकः who somethow only took food. निर्वर्तितं अशनमात्रकं (अशनमेव अशनमात्रकम् ) येन. अभ्यर्हित = पूजित. अप्रति पन्नः शरीरसंस्कारः_ (ज्ञानानुलेपनभूषणादिः) येन who did not perform the decoration of this body. दिवसमेव only by day (as it was not possible to ride by night in the rains ). अवहत् = अधाधिरोहणेनागच्छतू.