पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 21] L 2. e. अविद्यमानं काष्ठं (इन्धनं) येषां ते अकाष्ठाः ( with fires ); अविद्यमाना काष्ठा ( स्थितिः, मर्यादा) येषाम् ते अकाष्ठाः काष्ठोत्कर्षे स्थितौ दिशि’ इत्यमरः. निर्गुणाः (1) without threads; (2) without good qualities. जालिनः ( 1 ). having nets (that are made with threads ); (2) deceitful. A निर्गुणा जालिनः । जालवन्तो मत्स्यग्रहणसाधनवन्तः सगुणाः तन्तुयुक्ताः । एते तु जालिनः जालं कैतवं तद्वन्तः तथापि निर्गुणाः दयादिगुणविहीना. अतीर्थः (76) having no fight of steps (मराठी घांट ); (2) that have studied no -८ शास्त्र or having no teacher. अविद्यमाने तीर्थं येषाम् (senses in both | जलाशयाः (1) reservoirs of water () du-headed (डलयोड्या जडः आशयः बुद्धिः येषाम्)निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ' इत्यमरःHere जल is looked upon as identical with जड according to the observa tion of वाग्भटालंकार . 20. ‘यमकश्लेषचित्रेषु बवयोर्डलयोर्न भित् । नानुस्वार विसर्गे च चित्रभङ्गाय संमतैौ ।P. See also above notes on खलाः (p.210). निरवाः (1) without heaviness. ४. १. not fat; (2) without respect. खरप्रकृतयः (1) (खरस्येव प्रकृतिः येषाम् ) asses by nature; (2) (खरा प्रकृतिः येषाम्) hard by nature. Assess have generally big belies. अशिव मूर्तयः (1) who have not the form of शिव (न शिवस्य मूर्तिः येषाम् ); (3) whose forms are inauspicious (अशिवा अमङ्गला मूर्तिः येषाम्). महा ष्ठिताः (1) who have गणपति) sitting (on the lap); (2) overcome by gread obstacles or calamities. Pictures of शिव are often represented as having गणपति on the lap. There is there- £ore contradiction in saying विनायकाधिष्ठिताः and अशिवमूर्तयः if we take the apparent meanings. But if we take the second meaning assigned to each word there is no विरोध. अशिवमूर्तयः may also mean ‘who do not possess idols of शिव' (अविद्यमानाः शिवस्य मूर्तयः is explained by N as विन ( calamity ). Similarly Ar. says 'महार्तियुक्ता भवन्ति ’ Argives another meaning ‘महाविनायकाः अधिकं विगतनायकाः अतिस्वतत्रा इत्यर्थः ये...भजन्ते who, being सकलङ्क (disgraced; marked with Trust) like swordsbecome परुष (cruel; sharp) even with लेह (affection; oil). Just as swords become sharper when their rust is removed by rubbing oil, so persons like वैशम्पायन become more cruel ble more aftection is shewn to them. Ar. explains ‘ते च यथा यथा मित्राणि लिन्ति तथा तथा तेषु क्रौर्यमाचरन्तीत्यर्थः ? In this and the following sentences up to कृष्यमुपयान्ति (p. 42 1. 27 ), the poet gives a number of similes bhat are based upon paronomastic words occurring in them. There is nothing common between persons ( like वै० ) and कृपाण except that to both the same words are applicable (though in different senses). In the above sentence, three words–सकलङ्क लेह and पारुष्य are झि. Explain the following clauses as we have done this above, मलिनस्वभावाः (1) who are sinful by nature; (2 )